Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato duḥśāsano rājañśaineyaṃ samupādravat |
kirañśarasahasrāṇi parjanya iva vṛṣṭimān || 1 ||
[Analyze grammar]

sa viddhvā sātyakiṃ ṣaṣṭyā tathā ṣoḍaśabhiḥ śaraiḥ |
nākampayatsthitaṃ yuddhe mainākamiva parvatam || 2 ||
[Analyze grammar]

sa tu duḥśāsanaṃ vīraḥ sāyakairāvṛṇodbhṛśam |
maśakaṃ samanuprāptamūrṇanābhirivorṇayā || 3 ||
[Analyze grammar]

dṛṣṭvā duḥśāsanaṃ rājā tathā śaraśatācitam |
trigartāṃścodayāmāsa yuyudhānarathaṃ prati || 4 ||
[Analyze grammar]

te'gacchanyuyudhānasya samīpaṃ krūrakāriṇaḥ |
trigartānāṃ trisāhasrā rathā yuddhaviśāradāḥ || 5 ||
[Analyze grammar]

te tu taṃ rathavaṃśena mahatā paryavārayan |
sthirāṃ kṛtvā matiṃ yuddhe bhūtvā saṃśaptakā mithaḥ || 6 ||
[Analyze grammar]

teṣāṃ prayatatāṃ yuddhe śaravarṣāṇi muñcatām |
yodhānpañcaśatānmukhyānagrānīke vyapothayat || 7 ||
[Analyze grammar]

te'patanta hatāstūrṇaṃ śinipravarasāyakaiḥ |
mahāmārutavegena rugṇā iva mahādrumāḥ || 8 ||
[Analyze grammar]

rathaiśca bahudhā chinnairdhvajaiścaiva viśāṃ pate |
hayaiśca kanakāpīḍaiḥ patitaistatra medinī || 9 ||
[Analyze grammar]

śaineyaśarasaṃkṛttaiḥ śoṇitaughapariplutaiḥ |
aśobhata mahārāja kiṃśukairiva puṣpitaiḥ || 10 ||
[Analyze grammar]

te vadhyamānāḥ samare yuyudhānena tāvakāḥ |
trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ || 11 ||
[Analyze grammar]

tataste paryavartanta sarve droṇarathaṃ prati |
bhayātpatagarājasya gartānīva mahoragāḥ || 12 ||
[Analyze grammar]

hatvā pañcaśatānyodhāñśarairāśīviṣopamaiḥ |
prāyātsa śanakairvīro dhanaṃjayarathaṃ prati || 13 ||
[Analyze grammar]

taṃ prayāntaṃ naraśreṣṭhaṃ putro duḥśāsanastava |
vivyādha navabhistūrṇaṃ śaraiḥ saṃnataparvabhiḥ || 14 ||
[Analyze grammar]

sa tu taṃ prativivyādha pañcabhirniśitaiḥ śaraiḥ |
rukmapuṅkhairmaheṣvāso gārdhrapatrairajihmagaiḥ || 15 ||
[Analyze grammar]

sātyakiṃ tu mahārāja prahasanniva bhārata |
duḥśāsanastribhirviddhvā punarvivyādha pañcabhiḥ || 16 ||
[Analyze grammar]

śaineyastava putraṃ tu viddhvā pañcabhirāśugaiḥ |
dhanuścāsya raṇe chittvā vismayannarjunaṃ yayau || 17 ||
[Analyze grammar]

tato duḥśāsanaḥ kruddho vṛṣṇivīrāya gacchate |
sarvapāraśavīṃ śaktiṃ visasarja jighāṃsayā || 18 ||
[Analyze grammar]

tāṃ tu śaktiṃ tadā ghorāṃ tava putrasya sātyakiḥ |
ciccheda śatadhā rājanniśitaiḥ kaṅkapatribhiḥ || 19 ||
[Analyze grammar]

athānyaddhanurādāya putrastava janeśvara |
sātyakiṃ daśabhirviddhvā siṃhanādaṃ nanāda ha || 20 ||
[Analyze grammar]

sātyakistu raṇe kruddho mohayitvā sutaṃ tava |
śarairagniśikhākārairājaghāna stanāntare |
sarvāyasaistīkṣṇavaktrairaṣṭābhirvivyadhe punaḥ || 21 ||
[Analyze grammar]

duḥśāsanastu viṃśatyā sātyakiṃ pratyavidhyata |
sātvato'pi mahārāja taṃ vivyādha stanāntare |
tribhireva mahāvegaiḥ śaraiḥ saṃnataparvabhiḥ || 22 ||
[Analyze grammar]

tato'sya vāhānniśitaiḥ śarairjaghne mahārathaḥ |
sārathiṃ ca susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ || 23 ||
[Analyze grammar]

dhanurekena bhallena hastāvāpaṃ ca pañcabhiḥ |
dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit |
ciccheda viśikhaistīkṣṇaistathobhau pārṣṇisārathī || 24 ||
[Analyze grammar]

sa chinnadhanvā viratho hatāśvo hatasārathiḥ |
trigartasenāpatinā svarathenāpavāhitaḥ || 25 ||
[Analyze grammar]

tamabhidrutya śaineyo muhūrtamiva bhārata |
na jaghāna mahābāhurbhīmasenavacaḥ smaran || 26 ||
[Analyze grammar]

bhīmasenena hi vadhaḥ sutānāṃ tava bhārata |
pratijñātaḥ sabhāmadhye sarveṣāmeva saṃyuge || 27 ||
[Analyze grammar]

tathā duḥśāsanaṃ jitvā sātyakiḥ saṃyuge prabho |
jagāma tvarito rājanyena yāto dhanaṃjayaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 99

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: