Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
dhvajānbahuvidhākārānbhrājamānānatiśriyā |
pārthānāṃ māmakānāṃ ca tānmamācakṣva saṃjaya || 1 ||
[Analyze grammar]

saṃjaya uvāca |
dhvajānbahuvidhākārāñśṛṇu teṣāṃ mahātmanām |
rūpato varṇataścaiva nāmataśca nibodha me || 2 ||
[Analyze grammar]

teṣāṃ tu rathamuhyānāṃ ratheṣu vividhā dhvajāḥ |
pratyadṛśyanta rājendra jvalitā iva pāvakāḥ || 3 ||
[Analyze grammar]

kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṃkṛtāḥ |
kāñcanānīva śṛṅgāṇi kāñcanasya mahāgireḥ || 4 ||
[Analyze grammar]

te dhvajāḥ saṃvṛtāsteṣāṃ patākābhiḥ samantataḥ |
nānāvarṇavirāgābhirvibabhuḥ sarvato vṛtāḥ || 5 ||
[Analyze grammar]

patākāśca tatastāstu śvasanena samīritāḥ |
nṛtyamānāḥ vyadṛśyanta raṅgamadhye vilāsikāḥ || 6 ||
[Analyze grammar]

indrāyudhasavarṇābhāḥ patākā bharatarṣabha |
dodhūyamānā rathināṃ śobhayanti mahārathān || 7 ||
[Analyze grammar]

siṃhalāṅgūlamugrāsyaṃ dhajaṃ vānaralakṣaṇam |
dhanaṃjayasya saṃgrāme pratyapaśyāma bhairavam || 8 ||
[Analyze grammar]

sa vānaravaro rājanpatākābhiralaṃkṛtaḥ |
trāsayāmāsa tatsainyaṃ dhvajo gāṇḍīvadhanvanaḥ || 9 ||
[Analyze grammar]

tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata |
dhvajāgraṃ samapaśyāma bālasūryasamaprabham || 10 ||
[Analyze grammar]

kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham |
nandanaṃ kauravendrāṇāṃ drauṇerlakṣaṇamucchritam || 11 ||
[Analyze grammar]

hastikakṣyā punarhaimī babhūvādhiratherdhvaje |
āhave khaṃ mahārāja dadṛśe pūrayanniva || 12 ||
[Analyze grammar]

patākī kāñcanasragvī dhvajaḥ karṇasya saṃyuge |
nṛtyatīva rathopasthe śvasanena samīritaḥ || 13 ||
[Analyze grammar]

ācāryasya ca pāṇḍūnāṃ brāhmaṇasya yaśasvinaḥ |
govṛṣo gautamasyāsītkṛpasya supariṣkṛtaḥ || 14 ||
[Analyze grammar]

sa tena bhrājate rājangovṛṣeṇa mahārathaḥ |
tripuraghnaratho yadvadgovṛṣeṇa virājate || 15 ||
[Analyze grammar]

mayūro vṛṣasenasya kāñcano maṇiratnavān |
vyāhariṣyannivātiṣṭhatsenāgramapi śobhayan || 16 ||
[Analyze grammar]

tena tasya ratho bhāti mayūreṇa mahātmanaḥ |
yathā skandasya rājendra mayūreṇa virājatā || 17 ||
[Analyze grammar]

madrarājasya śalyasya dhvajāgre'gniśikhāmiva |
sauvarṇīṃ pratipaśyāma sītāmapratimāṃ śubhām || 18 ||
[Analyze grammar]

sā sītā bhrājate tasya rathamāsthāya māriṣa |
sarvabījavirūḍheva yathā sītā śriyā vṛtā || 19 ||
[Analyze grammar]

varāhaḥ sindhurājasya rājato'bhivirājate |
dhvajāgre'lohitārkābho hemajālapariṣkṛtaḥ || 20 ||
[Analyze grammar]

śuśubhe ketunā tena rājatena jayadrathaḥ |
yathā devāsure yuddhe purā pūṣā sma śobhate || 21 ||
[Analyze grammar]

saumadatteḥ punaryūpo yajñaśīlasya dhīmataḥ |
dhvajaḥ sūrya ivābhāti somaścātra pradṛśyate || 22 ||
[Analyze grammar]

sa yūpaḥ kāñcano rājansaumadattervirājate |
rājasūye makhaśreṣṭhe yathā yūpaḥ samucchritaḥ || 23 ||
[Analyze grammar]

śalasya tu mahārāja rājato dvirado mahān |
ketuḥ kāñcanacitrāṅgairmayūrairupaśobhitaḥ || 24 ||
[Analyze grammar]

sa ketuḥ śobhayāmāsa sainyaṃ te bharatarṣabha |
yathā śveto mahānāgo devarājacamūṃ tathā || 25 ||
[Analyze grammar]

nāgo maṇimayo rājño dhvajaḥ kanakasaṃvṛtaḥ |
kiṅkiṇīśatasaṃhrādo bhrājaṃścitre rathottame || 26 ||
[Analyze grammar]

vyabhrājata bhṛśaṃ rājanputrastava viśāṃ pate |
dhvajena mahatā saṃkhye kurūṇāmṛṣabhastadā || 27 ||
[Analyze grammar]

navaite tava vāhinyāmucchritāḥ paramadhvajāḥ |
vyadīpayaṃste pṛtanāṃ yugāntādityasaṃnibhāḥ || 28 ||
[Analyze grammar]

daśamastvarjunasyāsīdeka eva mahākapiḥ |
adīpyatārjuno yena himavāniva vahninā || 29 ||
[Analyze grammar]

tataścitrāṇi śubhrāṇi sumahānti mahārathāḥ |
kārmukāṇyādadustūrṇamarjunārthe paraṃtapāḥ || 30 ||
[Analyze grammar]

tathaiva dhanurāyacchatpārthaḥ śatruvināśanaḥ |
gāṇḍīvaṃ divyakarmā tadrājandurmantrite tava || 31 ||
[Analyze grammar]

tavāparādhāddhi narā nihatā bahudhā yudhi |
nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ || 32 ||
[Analyze grammar]

teṣāmāsīdvyatikṣepo garjatāmitaretaram |
duryodhanamukhānāṃ ca pāṇḍūnāmṛṣabhasya ca || 33 ||
[Analyze grammar]

tatrādbhutaṃ paraṃ cakre kaunteyaḥ kṛṣṇasārathiḥ |
yadeko bahubhiḥ sārdhaṃ samāgacchadabhītavat || 34 ||
[Analyze grammar]

aśobhata mahābāhurgāṇḍīvaṃ vikṣipandhanuḥ |
jigīṣustānnaravyāghrāñjighāṃsuśca jayadratham || 35 ||
[Analyze grammar]

tatrārjuno mahārāja śarairmuktaiḥ sahasraśaḥ |
adṛśyānakarodyodhāṃstāvakāñśatrutāpanaḥ || 36 ||
[Analyze grammar]

tataste'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ |
adṛśyaṃ samare cakruḥ sāyakaughaiḥ samantataḥ || 37 ||
[Analyze grammar]

saṃvṛte narasiṃhaistaiḥ kurūṇāmṛṣabhe'rjune |
mahānāsītsamuddhūtastasya sainyasya nisvanaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 80

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: