Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tāvakāstu samīkṣyaiva vṛṣṇyandhakakurūttamau |
prāgatvarañjighāṃsantastathaiva vijayaḥ parān || 1 ||
[Analyze grammar]

suvarṇacitrairvaiyāghraiḥ svanavadbhirmahārathaiḥ |
dīpayanto diśaḥ sarvā jvaladbhiriva pāvakaiḥ || 2 ||
[Analyze grammar]

rukmapṛṣṭhaiśca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate |
kūjadbhiratulānnādānroṣitairuragairiva || 3 ||
[Analyze grammar]

bhūriśravāḥ śalaḥ karṇo vṛṣaseno jayadrathaḥ |
kṛpaśca madrarājaśca drauṇiśca rathināṃ varaḥ || 4 ||
[Analyze grammar]

te pibanta ivākāśamaśvairaṣṭau mahārathāḥ |
vyarājayandaśa diśo vaiyāghrairhemacandrakaiḥ || 5 ||
[Analyze grammar]

te daṃśitāḥ susaṃrabdhā rathairmeghaughanisvanaiḥ |
samāvṛṇvandiśaḥ sarvāḥ pārthaṃ ca viśikhaiḥ śitaiḥ || 6 ||
[Analyze grammar]

kaulūtakā hayāścitrā vahantastānmahārathān |
vyaśobhanta tadā śīghrā dīpayanto diśo daśa || 7 ||
[Analyze grammar]

ājāneyairmahāvegairnānādeśasamutthitaiḥ |
pārvatīyairnadījaiśca saindhavaiśca hayottamaiḥ || 8 ||
[Analyze grammar]

kuruyodhavarā rājaṃstava putraṃ parīpsavaḥ |
dhanaṃjayarathaṃ śīghraṃ sarvataḥ samupādravan || 9 ||
[Analyze grammar]

te pragṛhya mahāśaṅkhāndadhmuḥ puruṣasattamāḥ |
pūrayanto divaṃ rājanpṛthivīṃ ca sasāgarām || 10 ||
[Analyze grammar]

tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau |
pravarau sarvabhūtānāṃ sarvaśaṅkhavarau bhuvi |
devadattaṃ ca kaunteyaḥ pāñcajanyaṃ ca keśavaḥ || 11 ||
[Analyze grammar]

śabdastu devadattasya dhanaṃjayasamīritaḥ |
pṛthivīṃ cāntarikṣaṃ ca diśaścaiva samāvṛṇot || 12 ||
[Analyze grammar]

tathaiva pāñcajanyo'pi vāsudevasamīritaḥ |
sarvaśabdānatikramya pūrayāmāsa rodasī || 13 ||
[Analyze grammar]

tasmiṃstathā vartamāne dāruṇe nādasaṃkule |
bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane || 14 ||
[Analyze grammar]

pravāditāsu bherīṣu jharjhareṣvānakeṣu ca |
mṛdaṅgeṣu ca rājendra vādyamāneṣvanekaśaḥ || 15 ||
[Analyze grammar]

mahārathasamākhyātā duryodhanahitaiṣiṇaḥ |
amṛṣyamāṇāstaṃ śabdaṃ kruddhāḥ paramadhanvinaḥ |
nānādeśyā mahīpālāḥ svasainyaparirakṣiṇaḥ || 16 ||
[Analyze grammar]

amarṣitā mahāśaṅkhāndadhmurvīrā mahārathāḥ |
kṛte pratikariṣyantaḥ keśavasyārjunasya ca || 17 ||
[Analyze grammar]

babhūva tava tatsainyaṃ śaṅkhaśabdasamīritam |
udvignarathanāgāśvamasvasthamiva cābhibho || 18 ||
[Analyze grammar]

tatprayuktamivākāśaṃ śūraiḥ śaṅkhanināditam |
babhūva bhṛśamudvignaṃ nirghātairiva nāditam || 19 ||
[Analyze grammar]

sa śabdaḥ sumahānrājandiśaḥ sarvā vyanādayat |
trāsayāmāsa tatsainyaṃ yugānta iva saṃbhṛtaḥ || 20 ||
[Analyze grammar]

tato duryodhano'ṣṭau ca rājānaste mahārathāḥ |
jayadrathasya rakṣārthaṃ pāṇḍavaṃ paryavārayan || 21 ||
[Analyze grammar]

tato drauṇistrisaptatyā vāsudevamatāḍayat |
arjunaṃ ca tribhirbhallairdhvajamaśvāṃśca pañcabhiḥ || 22 ||
[Analyze grammar]

tamarjunaḥ pṛṣatkānāṃ śataiḥ ṣaḍbhiratāḍayat |
atyarthamiva saṃkruddhaḥ pratividdhe janārdane || 23 ||
[Analyze grammar]

karṇaṃ dvādaśabhirviddhvā vṛṣasenaṃ tribhistathā |
śalyasya saśaraṃ cāpaṃ muṣṭau ciccheda vīryavān || 24 ||
[Analyze grammar]

gṛhītvā dhanuranyattu śalyo vivyādha pāṇḍavam |
bhūriśravāstribhirbāṇairhemapuṅkhaiḥ śilāśitaiḥ || 25 ||
[Analyze grammar]

karṇo dvātriṃśatā caiva vṛṣasenaśca pañcabhiḥ |
jayadrathastrisaptatyā kṛpaśca daśabhiḥ śaraiḥ |
madrarājaśca daśabhirvivyadhuḥ phalgunaṃ raṇe || 26 ||
[Analyze grammar]

tataḥ śarāṇāṃ ṣaṣṭyā tu drauṇiḥ pārthamavākirat |
vāsudevaṃ ca saptatyā punaḥ pārthaṃ ca pañcabhiḥ || 27 ||
[Analyze grammar]

prahasaṃstu naravyāghraḥ śvetāśvaḥ kṛṣṇasārathiḥ |
pratyavidhyatsa tānsarvāndarśayanpāṇilāghavam || 28 ||
[Analyze grammar]

karṇaṃ dvādaśabhirviddhvā vṛṣasenaṃ tribhiḥ śaraiḥ |
śalyasya samare cāpaṃ muṣṭideśe nyakṛntata || 29 ||
[Analyze grammar]

saumadattiṃ tribhirviddhvā śalyaṃ ca daśabhiḥ śaraiḥ |
śitairagniśikhākārairdrauṇiṃ vivyādha cāṣṭabhiḥ || 30 ||
[Analyze grammar]

gautamaṃ pañcaviṃśatyā śaindhavaṃ ca śatena ha |
punardrauṇiṃ ca saptatyā śarāṇāṃ so'bhyatāḍayat || 31 ||
[Analyze grammar]

bhūriśravāstu saṃkruddhaḥ pratodaṃ cicchide hareḥ |
arjunaṃ ca trisaptatyā bāṇānāmājaghāna ha || 32 ||
[Analyze grammar]

tataḥ śaraśataistīkṣṇaistānarīñśvetavāhanaḥ |
pratyaṣedhaddrutaṃ kruddho mahāvāto ghanāniva || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 79

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: