Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
pratijñāte tu pārthena sindhurājavadhe tadā |
vāsudevo mahābāhurdhanaṃjayamabhāṣata || 1 ||
[Analyze grammar]

bhrātṝṇāṃ matamājñāya tvayā vācā pratiśrutam |
saindhavaṃ śvo'smi hanteti tatsāhasatamaṃ kṛtam || 2 ||
[Analyze grammar]

asaṃmantrya mayā sārdhamatibhāro'yamudyataḥ |
kathaṃ nu sarvalokasya nāvahāsyā bhavemahi || 3 ||
[Analyze grammar]

dhārtarāṣṭrasya śibire mayā praṇihitāścarāḥ |
ta ime śīghramāgamya pravṛttiṃ vedayanti naḥ || 4 ||
[Analyze grammar]

tvayā vai saṃpratijñāte sindhurājavadhe tadā |
siṃhanādaḥ savāditraḥ sumahāniha taiḥ śrutaḥ || 5 ||
[Analyze grammar]

tena śabdena vitrastā dhārtarāṣṭrāḥ sasaindhavāḥ |
nākasmātsiṃhanādo'yamiti matvā vyavasthitāḥ || 6 ||
[Analyze grammar]

sumahāñśabdasaṃpātaḥ kauravāṇāṃ mahābhuja |
āsīnnāgāśvapattīnāṃ rathaghoṣaśca bhairavaḥ || 7 ||
[Analyze grammar]

abhimanyuvadhaṃ śrutvā dhruvamārto dhanaṃjayaḥ |
rātrau niryāsyati krodhāditi matvā vyavasthitāḥ || 8 ||
[Analyze grammar]

tairyatadbhiriyaṃ satyā śrutā satyavatastava |
pratijñā sindhurājasya vadhe rājīvalocana || 9 ||
[Analyze grammar]

tato vimanasaḥ sarve trastāḥ kṣudramṛgā iva |
āsansuyodhanāmātyāḥ sa ca rājā jayadrathaḥ || 10 ||
[Analyze grammar]

athotthāya sahāmātyairdīnaḥ śibiramātmanaḥ |
āyātsauvīrasindhūnāmīśvaro bhṛśaduḥkhitaḥ || 11 ||
[Analyze grammar]

sa mantrakāle saṃmantrya sarvā naiḥśreyasīḥ kriyāḥ |
suyodhanamidaṃ vākyamabravīdrājasaṃsadi || 12 ||
[Analyze grammar]

māmasau putrahanteti śvo'bhiyātā dhanaṃjayaḥ |
pratijñāto hi senāyā madhye tena vadho mama || 13 ||
[Analyze grammar]

tāṃ na devā na gandharvā nāsuroragarākṣasāḥ |
utsahante'nyathā kartuṃ pratijñāṃ savyasācinaḥ || 14 ||
[Analyze grammar]

te māṃ rakṣata saṃgrāme mā vo mūrdhni dhanaṃjayaḥ |
padaṃ kṛtvāpnuyāllakṣyaṃ tasmādatra vidhīyatām || 15 ||
[Analyze grammar]

atha rakṣā na me saṃkhye kriyate kurunandana |
anujānīhi māṃ rājangamiṣyāmi gṛhānprati || 16 ||
[Analyze grammar]

evamuktastvavākśīrṣo vimanāḥ sa suyodhanaḥ |
śrutvābhiśaptavantaṃ tvāṃ dhyānamevānvapadyata || 17 ||
[Analyze grammar]

tamārtamabhisaṃprekṣya rājā kila sa saindhavaḥ |
mṛdu cātmahitaṃ caiva sāpekṣamidamuktavān || 18 ||
[Analyze grammar]

nāhaṃ paśyāmi bhavatāṃ tathāvīryaṃ dhanurdharam |
yo'rjunasyāstramastreṇa pratihanyānmahāhave || 19 ||
[Analyze grammar]

vāsudevasahāyasya gāṇḍīvaṃ dhunvato dhanuḥ |
ko'rjunasyāgratastiṣṭhetsākṣādapi śatakratuḥ || 20 ||
[Analyze grammar]

maheśvaro'pi pārthena śrūyate yodhitaḥ purā |
padātinā mahātejā girau himavati prabhuḥ || 21 ||
[Analyze grammar]

dānavānāṃ sahasrāṇi hiraṇyapuravāsinām |
jaghānaikarathenaiva devarājapracoditaḥ || 22 ||
[Analyze grammar]

samāyukto hi kaunteyo vāsudevena dhīmatā |
sāmarānapi lokāṃstrīnnihanyāditi me matiḥ || 23 ||
[Analyze grammar]

so'hamicchāmyanujñātuṃ rakṣituṃ vā mahātmanā |
droṇena sahaputreṇa vīreṇa yadi manyase || 24 ||
[Analyze grammar]

sa rājñā svayamācāryo bhṛśamākrandito'rjuna |
saṃvidhānaṃ ca vihitaṃ rathāśca kila sajjitāḥ || 25 ||
[Analyze grammar]

karṇo bhūriśravā drauṇirvṛṣasenaśca durjayaḥ |
kṛpaśca madrarājaśca ṣaḍete'sya purogamāḥ || 26 ||
[Analyze grammar]

śakaṭaḥ padmapaścārdho vyūho droṇena kalpitaḥ |
padmakarṇikamadhyasthaḥ sūcīpāśe jayadrathaḥ |
sthāsyate rakṣito vīraiḥ sindhurāḍyuddhadurmadaiḥ || 27 ||
[Analyze grammar]

dhanuṣyastre ca vīrye ca prāṇe caiva tathorasi |
aviṣahyatamā hyete niścitāḥ pārtha ṣaḍrathāḥ |
etānajitvā sagaṇānnaiva prāpyo jayadrathaḥ || 28 ||
[Analyze grammar]

teṣāmekaikaśo vīryaṃ ṣaṇṇāṃ tvamanucintaya |
sahitā hi naravyāghrā na śakyā jetumañjasā || 29 ||
[Analyze grammar]

bhūyaśca cintayiṣyāmi nītimātmahitāya vai |
mantrajñaiḥ sacivaiḥ sārdhaṃ suhṛdbhiḥ kāryasiddhaye || 30 ||
[Analyze grammar]

arjuna uvāca |
ṣaḍrathāndhārtarāṣṭrasya manyase yānbalādhikān |
teṣāṃ vīryaṃ mamārdhena na tulyamiti lakṣaye || 31 ||
[Analyze grammar]

astramastreṇa sarveṣāmeteṣāṃ madhusūdana |
mayā drakṣyasi nirbhinnaṃ jayadrathavadhaiṣiṇā || 32 ||
[Analyze grammar]

droṇasya miṣataḥ so'haṃ sagaṇasya vilapyataḥ |
mūrdhānaṃ sindhurājasya pātayiṣyāmi bhūtale || 33 ||
[Analyze grammar]

yadi sādhyāśca rudrāśca vasavaśca sahāśvinaḥ |
marutaśca sahendreṇa viśvedevāstathāsurāḥ || 34 ||
[Analyze grammar]

pitaraḥ sahagandharvāḥ suparṇāḥ sāgarādrayaḥ |
dyaurviyatpṛthivī ceyaṃ diśaśca sadigīśvarāḥ || 35 ||
[Analyze grammar]

grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca |
trātāraḥ sindhurājasya bhavanti madhusūdana || 36 ||
[Analyze grammar]

tathāpi bāṇairnihataṃ śvo draṣṭāsi raṇe mayā |
satyena te śape kṛṣṇa tathaivāyudhamālabhe || 37 ||
[Analyze grammar]

yaśca goptā maheṣvāsastasya pāpasya durmateḥ |
tameva prathamaṃ droṇamabhiyāsyāmi keśava || 38 ||
[Analyze grammar]

tasmindyūtamidaṃ baddhaṃ manyate sma suyodhanaḥ |
tasmāttasyaiva senāgraṃ bhittvā yāsyāmi saindhavam || 39 ||
[Analyze grammar]

draṣṭāsi śvo maheṣvāsānnārācaistigmatejanaiḥ |
śṛṅgāṇīva girervajrairdāryamāṇānmayā yudhi || 40 ||
[Analyze grammar]

naranāgāśvadehebhyo visraviṣyati śoṇitam |
patadbhyaḥ patitebhyaśca vibhinnebhyaḥ śitaiḥ śaraiḥ || 41 ||
[Analyze grammar]

gāṇḍīvapreṣitā bāṇā manonilasamā jave |
nṛnāgāśvānvidehāsūnkartāraśca sahasraśaḥ || 42 ||
[Analyze grammar]

yamātkuberādvaruṇādrudrādindrācca yanmayā |
upāttamastraṃ ghoraṃ vai taddraṣṭāro narā yudhi || 43 ||
[Analyze grammar]

brāhmeṇāstreṇa cāstrāṇi hanyamānāni saṃyuge |
mayā draṣṭāsi sarveṣāṃ saindhavasyābhirakṣiṇām || 44 ||
[Analyze grammar]

śaravegasamutkṛttai rājñāṃ keśava mūrdhabhiḥ |
āstīryamāṇāṃ pṛthivīṃ draṣṭāsi śvo mayā yudhi || 45 ||
[Analyze grammar]

kravyādāṃstarpayiṣyāmi drāvayiṣyāmi śātravān |
suhṛdo nandayiṣyāmi pātayiṣyāmi saindhavam || 46 ||
[Analyze grammar]

bahvāgaskṛtkusaṃbandhī pāpadeśasamudbhavaḥ |
mayā saindhavako rājā hataḥ svāñśocayiṣyati || 47 ||
[Analyze grammar]

sarvakṣīrānnabhoktāraḥ pāpācārā raṇājire |
mayā sarājakā bāṇairnunnā naṃkṣyanti saindhavāḥ || 48 ||
[Analyze grammar]

tathā prabhāte kartāsmi yathā kṛṣṇa suyodhanaḥ |
nānyaṃ dhanurdharaṃ loke maṃsyate matsamaṃ yudhi || 49 ||
[Analyze grammar]

gāṇḍīvaṃ ca dhanurdivyaṃ yoddhā cāhaṃ nararṣabha |
tvaṃ ca yantā hṛṣīkeśa kiṃ nu syādajitaṃ mayā || 50 ||
[Analyze grammar]

yathā hi lakṣma candre vai samudre ca yathā jalam |
evametāṃ pratijñāṃ me satyāṃ viddhi janārdana || 51 ||
[Analyze grammar]

māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanurdṛḍham |
māvamaṃsthā balaṃ bāhvormāvamaṃsthā dhanaṃjayam || 52 ||
[Analyze grammar]

yathā hi yātvā saṃgrāme na jīye vijayāmi ca |
tena satyena saṃgrāme hataṃ viddhi jayadratham || 53 ||
[Analyze grammar]

dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ |
śrīrdhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jayaḥ || 54 ||
[Analyze grammar]

saṃjaya uvāca |
evamuktvā hṛṣīkeśaṃ svayamātmānamātmanā |
saṃdideśārjuno nardanvāsaviḥ keśavaṃ prabhum || 55 ||
[Analyze grammar]

yathā prabhātāṃ rajanīṃ kalpitaḥ syādratho mama |
tathā kāryaṃ tvayā kṛṣṇa kāryaṃ hi mahadudyatam || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 53

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: