Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
śrutvā tu taṃ mahāśabdaṃ pāṇḍūnāṃ putragṛddhinām |
cāraiḥ pravedite tatra samutthāya jayadrathaḥ || 1 ||
[Analyze grammar]

śokasaṃmūḍhahṛdayo duḥkhenābhihato bhṛśam |
majjamāna ivāgādhe vipule śokasāgare || 2 ||
[Analyze grammar]

jagāma samitiṃ rājñāṃ saindhavo vimṛśanbahu |
sa teṣāṃ naradevānāṃ sakāśe paridevayan || 3 ||
[Analyze grammar]

abhimanyoḥ piturbhītaḥ savrīḍo vākyamabravīt |
yo'sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā || 4 ||
[Analyze grammar]

sa ninīṣati durbuddhirmāṃ kilaikaṃ yamakṣayam |
tatsvasti vo'stu yāsyāmi svagṛhaṃ jīvitepsayā || 5 ||
[Analyze grammar]

atha vā stha pratibalāstrātuṃ māṃ kṣatriyarṣabhāḥ |
pārthena prārthitaṃ vīrāste dadantu mamābhayam || 6 ||
[Analyze grammar]

droṇaduryodhanakṛpāḥ karṇamadreśabāhlikāḥ |
duḥśāsanādayaḥ śaktāstrātumapyantakārditam || 7 ||
[Analyze grammar]

kimaṅga punarekena phalgunena jighāṃsatā |
na trāyeyurbhavanto māṃ samastāḥ patayaḥ kṣiteḥ || 8 ||
[Analyze grammar]

praharṣaṃ pāṇḍaveyānāṃ śrutvā mama mahadbhayam |
sīdantīva ca me'ṅgāni mumūrṣoriva pārthivāḥ || 9 ||
[Analyze grammar]

vadho nūnaṃ pratijñāto mama gāṇḍīvadhanvanā |
tathā hi hṛṣṭāḥ krośanti śokakāle'pi pāṇḍavāḥ || 10 ||
[Analyze grammar]

na devā na ca gandharvā nāsuroragarākṣasāḥ |
utsahante'nyathā kartuṃ kuta eva narādhipāḥ || 11 ||
[Analyze grammar]

tasmānmāmanujānīta bhadraṃ vo'stu nararṣabhāḥ |
adarśanaṃ gamiṣyāmi na māṃ drakṣyanti pāṇḍavāḥ || 12 ||
[Analyze grammar]

evaṃ vilapamānaṃ taṃ bhayādvyākulacetasam |
ātmakāryagarīyastvādrājā duryodhano'bravīt || 13 ||
[Analyze grammar]

na bhetavyaṃ naravyāghra ko hi tvā puruṣarṣabha |
madhye kṣatriyavīrāṇāṃ tiṣṭhantaṃ prārthayedyudhi || 14 ||
[Analyze grammar]

ahaṃ vaikartanaḥ karṇaścitraseno viviṃśatiḥ |
bhūriśravāḥ śalaḥ śalyo vṛṣaseno durāsadaḥ || 15 ||
[Analyze grammar]

purumitro jayo bhojaḥ kāmbojaśca sudakṣiṇaḥ |
satyavrato mahābāhurvikarṇo durmukhaḥ sahaḥ || 16 ||
[Analyze grammar]

duḥśāsanaḥ subāhuśca kaliṅgaścāpyudāyudhaḥ |
vindānuvindāvāvantyau droṇo drauṇiḥ sasaubalaḥ || 17 ||
[Analyze grammar]

tvaṃ cāpi rathināṃ śreṣṭhaḥ svayaṃ śūro'mitadyutiḥ |
sa kathaṃ pāṇḍaveyebhyo bhayaṃ paśyasi saindhava || 18 ||
[Analyze grammar]

akṣauhiṇyo daśaikā ca madīyāstava rakṣaṇe |
yattā yotsyanti mā bhaistvaṃ saindhava vyetu te bhayam || 19 ||
[Analyze grammar]

evamāśvāsito rājanputreṇa tava saindhavaḥ |
duryodhanena sahito droṇaṃ rātrāvupāgamat || 20 ||
[Analyze grammar]

upasaṃgrahaṇaṃ kṛtvā droṇāya sa viśāṃ pate |
upopaviśya praṇataḥ paryapṛcchadidaṃ tadā || 21 ||
[Analyze grammar]

nimitte dūrapātitve laghutve dṛḍhavedhane |
mama bravītu bhagavānviśeṣaṃ phalgunasya ca || 22 ||
[Analyze grammar]

vidyāviśeṣamicchāmi jñātumācārya tattvataḥ |
mamārjunasya ca vibho yathātattvaṃ pracakṣva me || 23 ||
[Analyze grammar]

droṇa uvāca |
samamācāryakaṃ tāta tava caivārjunasya ca |
yogādduḥkhocitatvācca tasmāttvatto'dhiko'rjunaḥ || 24 ||
[Analyze grammar]

na tu te yudhi saṃtrāsaḥ kāryaḥ pārthātkathaṃcana |
ahaṃ hi rakṣitā tāta bhayāttvāṃ nātra saṃśayaḥ || 25 ||
[Analyze grammar]

na hi madbāhuguptasya prabhavantyamarā api |
vyūhiṣyāmi ca taṃ vyūhaṃ yaṃ pārtho na tariṣyati || 26 ||
[Analyze grammar]

tasmādyudhyasva mā bhaistvaṃ svadharmamanupālaya |
pitṛpaitāmahaṃ mārgamanuyāhi narādhipa || 27 ||
[Analyze grammar]

adhītya vidhivadvedānagnayaḥ suhutāstvayā |
iṣṭaṃ ca bahubhiryajñairna te mṛtyubhayādbhayam || 28 ||
[Analyze grammar]

durlabhaṃ mānuṣairmandairmahābhāgyamavāpya tu |
bhujavīryārjitāṃllokāndivyānprāpsyasyanuttamān || 29 ||
[Analyze grammar]

kuravaḥ pāṇḍavāścaiva vṛṣṇayo'nye ca mānavāḥ |
ahaṃ ca saha putreṇa adhruvā iti cintyatām || 30 ||
[Analyze grammar]

paryāyeṇa vayaṃ sarve kālena balinā hatāḥ |
paralokaṃ gamiṣyāmaḥ svaiḥ svaiḥ karmabhiranvitāḥ || 31 ||
[Analyze grammar]

tapastaptvā tu yāṃllokānprāpnuvanti tapasvinaḥ |
kṣatradharmāśritāḥ śūrāḥ kṣatriyāḥ prāpnuvanti tān || 32 ||
[Analyze grammar]

saṃjaya uvāca |
evamāśvāsito rājanbhāradvājena saindhavaḥ |
apānudadbhayaṃ pārthādyuddhāya ca mano dadhe || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 52

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: