Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tāṃ niśāṃ duḥkhaśokārtau śvasantāviva coragau |
nidrāṃ naivopalebhāte vāsudevadhanaṃjayau || 1 ||
[Analyze grammar]

naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ |
vyathitāścintayāmāsuḥ kiṃ svidetadbhaviṣyati || 2 ||
[Analyze grammar]

vavuśca dāruṇā vātā rūkṣā ghorābhiśaṃsinaḥ |
sakabandhastathāditye parighaḥ samadṛśyata || 3 ||
[Analyze grammar]

śuṣkāśanyaśca niṣpetuḥ sanirghātāḥ savidyutaḥ |
cacāla cāpi pṛthivī saśailavanakānanā || 4 ||
[Analyze grammar]

cukṣubhuśca mahārāja sāgarā makarālayāḥ |
pratisrotaḥ pravṛttāśca tathā gantuṃ samudragāḥ || 5 ||
[Analyze grammar]

rathāśvanaranāgānāṃ pravṛttamadharottaram |
kravyādānāṃ pramodārthaṃ yamarāṣṭravivṛddhaye || 6 ||
[Analyze grammar]

vāhanāni śakṛnmūtre mumucū ruruduśca ha |
tāndṛṣṭvā dāruṇānsarvānutpātāṃllomaharṣaṇān || 7 ||
[Analyze grammar]

sarve te vyathitāḥ sainyāstvadīyā bharatarṣabha |
śrutvā mahābalasyogrāṃ pratijñāṃ savyasācinaḥ || 8 ||
[Analyze grammar]

atha kṛṣṇaṃ mahābāhurabravītpākaśāsaniḥ |
āśvāsaya subhadrāṃ tvaṃ bhaginīṃ snuṣayā saha || 9 ||
[Analyze grammar]

snuṣā śvaśrvānaghāyaste viśoke kuru mādhava |
sāmnā satyena yuktena vacasāśvāsaya prabho || 10 ||
[Analyze grammar]

tato'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ |
bhaginīṃ putraśokārtāmāśvāsayata duḥkhitām || 11 ||
[Analyze grammar]

mā śokaṃ kuru vārṣṇeyi kumāraṃ prati sasnuṣā |
sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā || 12 ||
[Analyze grammar]

kule jatasya vīrasya kṣatriyasya viśeṣataḥ |
sadṛśaṃ maraṇaṃ hyetattava putrasya mā śucaḥ || 13 ||
[Analyze grammar]

diṣṭyā mahāratho vīraḥ pitustulyaparākramaḥ |
kṣātreṇa vidhinā prāpto vīrābhilaṣitāṃ gatim || 14 ||
[Analyze grammar]

jitvā subahuśaḥ śatrūnpreṣayitvā ca mṛtyave |
gataḥ puṇyakṛtāṃ lokānsarvakāmaduho'kṣayān || 15 ||
[Analyze grammar]

tapasā brahmacaryeṇa śrutena prajñayāpi ca |
santo yāṃ gatimicchanti prāptastāṃ tava putrakaḥ || 16 ||
[Analyze grammar]

vīrasūrvīrapatnī tvaṃ vīraśvaśurabāndhavā |
mā śucastanayaṃ bhadre gataḥ sa paramāṃ gatim || 17 ||
[Analyze grammar]

prāpsyate cāpyasau kṣudraḥ saindhavo bālaghātakaḥ |
asyāvalepasya phalaṃ sasuhṛdgaṇabāndhavaḥ || 18 ||
[Analyze grammar]

vyuṣṭāyāṃ tu varārohe rajanyāṃ pāpakarmakṛt |
na hi mokṣyati pārthātsa praviṣṭo'pyamarāvatīm || 19 ||
[Analyze grammar]

śvaḥ śiraḥ śroṣyase tasya saindhavasya raṇe hṛtam |
samantapañcakādbāhyaṃ viśokā bhava mā rudaḥ || 20 ||
[Analyze grammar]

kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim |
yāṃ vayaṃ prāpnuyāmeha ye cānye śastrajīvinaḥ || 21 ||
[Analyze grammar]

vyūḍhorasko mahābāhuranivartī varapraṇut |
gatastava varārohe putraḥ svargaṃ jvaraṃ jahi || 22 ||
[Analyze grammar]

anu jātaśca pitaraṃ mātṛpakṣaṃ ca vīryavān |
sahasraśo ripūnhatvā hataḥ śūro mahārathaḥ || 23 ||
[Analyze grammar]

āśvāsaya snuṣāṃ rājñi mā śucaḥ kṣatriye bhṛśam |
śvaḥ priyaṃ sumahacchrutvā viśokā bhava nandini || 24 ||
[Analyze grammar]

yatpārthena pratijñātaṃ tattathā na tadanyathā |
cikīrṣitaṃ hi te bharturna bhavejjātu niṣphalam || 25 ||
[Analyze grammar]

yadi ca manujapannagāḥ piśācā rajanicarāḥ patagāḥ surāsurāśca |
raṇagatamabhiyānti sindhurājaṃ na sa bhavitā saha tairapi prabhāte || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 54

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: