Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tasminnahani nirvṛtte ghore prāṇabhṛtāṃ kṣaye |
āditye'staṃgate śrīmānsaṃdhyākāla upasthite || 1 ||
[Analyze grammar]

vyapayāteṣu sainyeṣu vāsāya bharatarṣabha |
hatvā saṃśaptakavrātāndivyairastraiḥ kapidhvajaḥ || 2 ||
[Analyze grammar]

prāyātsvaśibiraṃ jiṣṇurjaitramāsthāya taṃ ratham |
gacchanneva ca govindaṃ sannakaṇṭho'bhyabhāṣata || 3 ||
[Analyze grammar]

kiṃ nu me hṛdayaṃ trastaṃ vākyaṃ sajjati keśava |
spandanti cāpyaniṣṭāni gātraṃ sīdati cācyuta || 4 ||
[Analyze grammar]

aniṣṭaṃ caiva me śliṣṭaṃ hṛdayānnāpasarpati |
bhuvi yaddikṣu cāpyugrā utpātāstrāsayanti mām || 5 ||
[Analyze grammar]

bahuprakārā dṛśyante sarva evāghaśaṃsinaḥ |
api svasti bhavedrājñaḥ sāmātyasya gurormama || 6 ||
[Analyze grammar]

vāsudeva uvāca |
vyaktaṃ śivaṃ tava bhrātuḥ sāmātyasya bhaviṣyati |
mā śucaḥ kiṃcidevānyattatrāniṣṭaṃ bhaviṣyati || 7 ||
[Analyze grammar]

saṃjaya uvāca |
tataḥ saṃdhyāmupāsyaiva vīrau vīrāvasādane |
kathayantau raṇe vṛttaṃ prayātau rathamāsthitau || 8 ||
[Analyze grammar]

tataḥ svaśibiraṃ prāptau hatānandaṃ hatatviṣam |
vāsudevo'rjunaścaiva kṛtvā karma suduṣkaram || 9 ||
[Analyze grammar]

dhvastākāraṃ samālakṣya śibiraṃ paravīrahā |
bībhatsurabravītkṛṣṇamasvasthahṛdayastataḥ || 10 ||
[Analyze grammar]

nādya nandanti tūryāṇi maṅgalyāni janārdana |
miśrā dundubhinirghoṣaiḥ śaṅkhāścāḍambaraiḥ saha |
vīṇā vā nādya vādyante śamyātālasvanaiḥ saha || 11 ||
[Analyze grammar]

maṅgalyāni ca gītāni na gāyanti paṭhanti ca |
stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ || 12 ||
[Analyze grammar]

yodhāścāpi hi māṃ dṛṣṭvā nivartante hyadhomukhāḥ |
karmāṇi ca yathāpūrvaṃ kṛtvā nābhivadanti mām || 13 ||
[Analyze grammar]

api svasti bhavedadya bhrātṛbhyo mama mādhava |
na hi śudhyati me bhāvo dṛṣṭvā svajanamākulam || 14 ||
[Analyze grammar]

api pāñcālarājasya virāṭasya ca mānada |
sarveṣāṃ caiva yodhānāṃ sāmagryaṃ syānmamācyuta || 15 ||
[Analyze grammar]

na ca māmadya saubhadraḥ prahṛṣṭo bhrātṛbhiḥ saha |
raṇādāyāntamucitaṃ pratyudyāti hasanniva || 16 ||
[Analyze grammar]

evaṃ saṃkathayantau tau praviṣṭau śibiraṃ svakam |
dadṛśāte bhṛśāsvasthānpāṇḍavānnaṣṭacetasaḥ || 17 ||
[Analyze grammar]

dṛṣṭvā bhrātṝṃśca putrāṃśca vimanā vānaradhvajaḥ |
apaśyaṃścaiva saubhadramidaṃ vacanamabravīt || 18 ||
[Analyze grammar]

mukhavarṇo'prasanno vaḥ sarveṣāmeva lakṣyate |
na cābhimanyuṃ paśyāmi na ca māṃ pratinandatha || 19 ||
[Analyze grammar]

mayā śrutaśca droṇena cakravyūho vinirmitaḥ |
na ca vastasya bhettāsti ṛte saubhadramāhave || 20 ||
[Analyze grammar]

na copadiṣṭastasyāsīnmayānīkavinirgamaḥ |
kaccinna bālo yuṣmābhiḥ parānīkaṃ praveśitaḥ || 21 ||
[Analyze grammar]

bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi |
kaccinna nihataḥ śete saubhadraḥ paravīrahā || 22 ||
[Analyze grammar]

lohitākṣaṃ mahābāhuṃ jātaṃ siṃhamivādriṣu |
upendrasadṛśaṃ brūta kathamāyodhane hataḥ || 23 ||
[Analyze grammar]

sukumāraṃ maheṣvāsaṃ vāsavasyātmajātmajam |
sadā mama priyaṃ brūta kathamāyodhane hataḥ || 24 ||
[Analyze grammar]

vārṣṇeyīdayitaṃ śūraṃ mayā satatalālitam |
ambāyāśca priyaṃ nityaṃ ko'vadhītkālacoditaḥ || 25 ||
[Analyze grammar]

sadṛśo vṛṣṇisiṃhasya keśavasya mahātmanaḥ |
vikramaśrutamāhātmyaiḥ kathamāyodhane hataḥ || 26 ||
[Analyze grammar]

subhadrāyāḥ priyaṃ nityaṃ draupadyāḥ keśavasya ca |
yadi putraṃ na paśyāmi yāsyāmi yamasādanam || 27 ||
[Analyze grammar]

mṛdukuñcitakeśāntaṃ bālaṃ bālamṛgekṣaṇam |
mattadviradavikrāntaṃ śālapotamivodgatam || 28 ||
[Analyze grammar]

smitābhibhāṣiṇaṃ dāntaṃ guruvākyakaraṃ sadā |
bālye'pyabālakarmāṇaṃ priyavākyamamatsaram || 29 ||
[Analyze grammar]

mahotsāhaṃ mahābāhuṃ dīrgharājīvalocanam |
bhaktānukampinaṃ dāntaṃ na ca nīcānusāriṇam || 30 ||
[Analyze grammar]

kṛtajñaṃ jñānasaṃpannaṃ kṛtāstramanivartinam |
yuddhābhinandinaṃ nityaṃ dviṣatāmaghavardhanam || 31 ||
[Analyze grammar]

sveṣāṃ priyahite yuktaṃ pitṝṇāṃ jayagṛddhinam |
na ca pūrvaprahartāraṃ saṃgrāme naṣṭasaṃbhramam |
yadi putraṃ na paśyāmi yāsyāmi yamasādanam || 32 ||
[Analyze grammar]

sulalāṭaṃ sukeśāntaṃ subhrvakṣidaśanacchadam |
apaśyatastadvadanaṃ kā śāntirhṛdayasya me || 33 ||
[Analyze grammar]

tantrīsvanasukhaṃ ramyaṃ puṃskokilasamadhvanim |
aśṛṇvataḥ svanaṃ tasya kā śāntirhṛdayasya me || 34 ||
[Analyze grammar]

rūpaṃ cāpratirūpaṃ tattridaśeṣvapi durlabham |
apaśyato'dya vīrasya kā śāntirhṛdayasya me || 35 ||
[Analyze grammar]

abhivādanadakṣaṃ taṃ pitṝṇāṃ vacane ratam |
nādyāhaṃ yadi paśyāmi kā śāntirhṛdayasya me || 36 ||
[Analyze grammar]

sukumāraḥ sadā vīro mahārhaśayanocitaḥ |
bhūmāvanāthavacchete nūnaṃ nāthavatāṃ varaḥ || 37 ||
[Analyze grammar]

śayānaṃ samupāsanti yaṃ purā paramastriyaḥ |
tamadya vipraviddhāṅgamupāsantyaśivāḥ śivāḥ || 38 ||
[Analyze grammar]

yaḥ purā bodhyate suptaḥ sūtamāgadhabandibhiḥ |
bodhayantyadya taṃ nūnaṃ śvāpadā vikṛtaiḥ svaraiḥ || 39 ||
[Analyze grammar]

chatracchāyāsamucitaṃ tasya tadvadanaṃ śubham |
nūnamadya rajodhvastaṃ raṇe reṇuḥ kariṣyati || 40 ||
[Analyze grammar]

hā putrakāvitṛptasya satataṃ putradarśane |
bhāgyahīnasya kālena yathā me nīyase balāt || 41 ||
[Analyze grammar]

sādya saṃyamanī nūnaṃ sadā sukṛtināṃ gatiḥ |
svabhābhirbhāsitā ramyā tvayātyarthaṃ virājate || 42 ||
[Analyze grammar]

nūnaṃ vaivasvataśca tvā varuṇaśca priyātithiḥ |
śatakraturdhaneśaśca prāptamarcantyabhīrukam || 43 ||
[Analyze grammar]

evaṃ vilapya bahudhā bhinnapoto vaṇigyathā |
duḥkhena mahatāviṣṭo yudhiṣṭhiramapṛcchata || 44 ||
[Analyze grammar]

kaccitsa kadanaṃ kṛtvā pareṣāṃ pāṇḍunandana |
svargato'bhimukhaḥ saṃkhye yudhyamāno nararṣabhaḥ || 45 ||
[Analyze grammar]

sa nūnaṃ bahubhiryattairyudhyamāno nararṣabhaiḥ |
asahāyaḥ sahāyārthī māmanudhyātavāndhruvam || 46 ||
[Analyze grammar]

pīḍyamānaḥ śarairbālastāta sādhvabhidhāva mām |
iti vipralapanmanye nṛśaṃsairbahubhirhataḥ || 47 ||
[Analyze grammar]

atha vā matprasūtaśca svasrīyo mādhavasya ca |
subhadrāyāṃ ca saṃbhūto naivaṃ vaktumihārhati || 48 ||
[Analyze grammar]

vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama |
apaśyato dīrghabāhuṃ raktākṣaṃ yanna dīryate || 49 ||
[Analyze grammar]

kathaṃ bāle maheṣvāse nṛśaṃsā marmabhedinaḥ |
svasrīye vāsudevasya mama putre'kṣipañśarān || 50 ||
[Analyze grammar]

yo māṃ nityamadīnātmā pratyudgamyābhinandati |
upayāntaṃ ripūnhatvā so'dya māṃ kiṃ na paśyati || 51 ||
[Analyze grammar]

nūnaṃ sa patitaḥ śete dharaṇyāṃ rudhirokṣitaḥ |
śobhayanmedinīṃ gātrairāditya iva pātitaḥ || 52 ||
[Analyze grammar]

raṇe vinihataṃ śrutvā śokārtā vai vinaṃkṣyati |
subhadrā vakṣyate kiṃ māmabhimanyumapaśyatī |
draupadī caiva duḥkhārte te ca vakṣyāmi kiṃ nvaham || 53 ||
[Analyze grammar]

vajrasāramayaṃ nūnaṃ hṛdayaṃ yanna yāsyati |
sahasradhā vadhūṃ dṛṣṭvā rudatīṃ śokakarśitām || 54 ||
[Analyze grammar]

hṛṣṭānāṃ dhārtarāṣṭrāṇāṃ siṃhanādo mayā śrutaḥ |
yuyutsuścāpi kṛṣṇena śruto vīrānupālabhan || 55 ||
[Analyze grammar]

aśaknuvanto bībhatsuṃ bālaṃ hatvā mahārathāḥ |
kiṃ nadadhvamadharmajñāḥ pārthe vai dṛśyatāṃ balam || 56 ||
[Analyze grammar]

kiṃ tayorvipriyaṃ kṛtvā keśavārjunayormṛdhe |
siṃhavannadata prītāḥ śokakāla upasthite || 57 ||
[Analyze grammar]

āgamiṣyati vaḥ kṣipraṃ phalaṃ pāpasya karmaṇaḥ |
adharmo hi kṛtastīvraḥ kathaṃ syādaphalaściram || 58 ||
[Analyze grammar]

iti tānprati bhāṣanvai vaiśyāputro mahāmatiḥ |
apāyācchastramutsṛjya kopaduḥkhasamanvitaḥ || 59 ||
[Analyze grammar]

kimarthametannākhyātaṃ tvayā kṛṣṇa raṇe mama |
adhakṣyaṃ tānahaṃ sarvāṃstadā krūrānmahārathān || 60 ||
[Analyze grammar]

nigṛhya vāsudevastaṃ putrādhibhirabhiplutam |
maivamityabravītkṛṣṇastīvraśokasamanvitam || 61 ||
[Analyze grammar]

sarveṣāmeṣa vai panthāḥ śūrāṇāmanivartinām |
kṣatriyāṇāṃ viśeṣeṇa yeṣāṃ yuddhena jīvikā || 62 ||
[Analyze grammar]

eṣā vai yudhyamānānāṃ śūrāṇāmanivartinām |
vihitā dharmaśāstrajñairgatirgatimatāṃ vara || 63 ||
[Analyze grammar]

dhruvaṃ yuddhe hi maraṇaṃ śūrāṇāmanivartinām |
gataḥ puṇyakṛtāṃ lokānabhimanyurna saṃśayaḥ || 64 ||
[Analyze grammar]

etacca sarvavīrāṇāṃ kāṅkṣitaṃ bharatarṣabha |
saṃgrāme'bhimukhā mṛtyuṃ prapnuyāmeti mānada || 65 ||
[Analyze grammar]

sa ca vīrānraṇe hatvā rājaputrānmahābalān |
vīrairākāṅkṣitaṃ mṛtyuṃ saṃprāpto'bhimukho raṇe || 66 ||
[Analyze grammar]

mā śucaḥ puruṣavyāghra pūrvaireṣa sanātanaḥ |
dharmakṛdbhiḥ kṛto dharmaḥ kṣatriyāṇāṃ raṇe kṣayaḥ || 67 ||
[Analyze grammar]

ime te bhrātaraḥ sarve dīnā bharatasattama |
tvayi śokasamāviṣṭe nṛpāśca suhṛdastava || 68 ||
[Analyze grammar]

etāṃstvaṃ vacasā sāmnā samāśvāsaya mānada |
viditaṃ veditavyaṃ te na śokaṃ kartumarhasi || 69 ||
[Analyze grammar]

evamāśvāsitaḥ pārthaḥ kṛṣṇenādbhutakarmaṇā |
tato'bravīttadā bhrātṝnsarvānpārthaḥ sagadgadān || 70 ||
[Analyze grammar]

sa dīrghabāhuḥ pṛthvaṃso dīrgharājīvalocanaḥ |
abhimanyuryathā vṛttaḥ śrotumicchāmyahaṃ tathā || 71 ||
[Analyze grammar]

sanāgasyandanahayāndrakṣyadhvaṃ nihatānmayā |
saṃgrāme sānubandhāṃstānmama putrasya vairiṇaḥ || 72 ||
[Analyze grammar]

kathaṃ ca vaḥ kṛtāstrāṇāṃ sarveṣāṃ śastrapāṇinām |
saubhadro nidhanaṃ gacchedvajriṇāpi samāgataḥ || 73 ||
[Analyze grammar]

yadyevamahamajñāsyamaśaktānrakṣaṇe mama |
putrasya pāṇḍupāñcālānmayā gupto bhavettataḥ || 74 ||
[Analyze grammar]

kathaṃ ca vo rathasthānāṃ śaravarṣāṇi muñcatām |
nīto'bhimanyurnidhanaṃ kadarthīkṛtya vaḥ paraiḥ || 75 ||
[Analyze grammar]

aho vaḥ pauruṣaṃ nāsti na ca vo'sti parākramaḥ |
yatrābhimanyuḥ samare paśyatāṃ vo nipātitaḥ || 76 ||
[Analyze grammar]

ātmānameva garheyaṃ yadahaṃ vaḥ sudurbalān |
yuṣmānājñāya niryāto bhīrūnakṛtaniśramān || 77 ||
[Analyze grammar]

āhosvidbhūṣaṇārthāya varmaśastrāyudhāni vaḥ |
vācaśca vaktuṃ saṃsatsu mama putramarakṣatām || 78 ||
[Analyze grammar]

evamuktvā tato vākyaṃ tiṣṭhaṃścāpavarāsimān |
na smāśakyata bībhatsuḥ kenacitprasamīkṣitum || 79 ||
[Analyze grammar]

tamantakamiva kruddhaṃ niḥśvasantaṃ muhurmuhuḥ |
putraśokābhisaṃtaptamaśrupūrṇamukhaṃ tadā || 80 ||
[Analyze grammar]

nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ vā suhṛdo'rjunam |
anyatra vāsudevādvā jyeṣṭādvā pāṇḍunandanāt || 81 ||
[Analyze grammar]

sarvāsvavasthāsu hitāvarjunasya manonugau |
bahumānātpriyatvācca tāvenaṃ vaktumarhataḥ || 82 ||
[Analyze grammar]

tatastaṃ putraśokena bhṛśaṃ pīḍitamānasam |
rājīvalocanaṃ kruddhaṃ rājā vacanamabravīt || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 50

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: