Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
tvayi yāte mahābāho saṃśaptakabalaṃ prati |
prayatnamakarottīvramācāryo grahaṇe mama || 1 ||
[Analyze grammar]

vyūḍhānīkaṃ vayaṃ droṇaṃ varayāmaḥ sma sarvaśaḥ |
prativyūhya rathānīkaṃ yatamānaṃ tathā raṇe || 2 ||
[Analyze grammar]

sa vāryamāṇo rathibhī rakṣitena mayā tathā |
asmānapi jaghānāśu pīḍayanniśitaiḥ śaraiḥ || 3 ||
[Analyze grammar]

te pīḍyamānā droṇena droṇānīkaṃ na śaknumaḥ |
prativīkṣitumapyājau bhettuṃ tatkuta eva tu || 4 ||
[Analyze grammar]

vayaṃ tvapratimaṃ vīrye sarve saubhadramātmajam |
uktavantaḥ sma te tāta bhindhyanīkamiti prabho || 5 ||
[Analyze grammar]

sa tathā codito'smābhiḥ sadaśva iva vīryavān |
asahyamapi taṃ bhāraṃ voḍhumevopacakrame || 6 ||
[Analyze grammar]

sa tavāstropadeśena vīryeṇa ca samanvitaḥ |
prāviśattadbalaṃ bālaḥ suparṇa iva sāgaram || 7 ||
[Analyze grammar]

te'nuyātā vayaṃ vīraṃ sātvatīputramāhave |
praveṣṭukāmāstenaiva yena sa prāviśaccamūm || 8 ||
[Analyze grammar]

tataḥ saindhavako rājā kṣudrastāta jayadrathaḥ |
varadānena rudrasya sarvānnaḥ samavārayat || 9 ||
[Analyze grammar]

tato droṇaḥ kṛpaḥ karṇo drauṇiśca sa bṛhadbalaḥ |
kṛtavarmā ca saubhadraṃ ṣaḍrathāḥ paryavārayan || 10 ||
[Analyze grammar]

parivārya tu taiḥ sarvairyudhi bālo mahārathaiḥ |
yatamānaḥ paraṃ śaktyā bahubhirvirathīkṛtaḥ || 11 ||
[Analyze grammar]

tato dauḥśāsaniḥ kṣipraṃ tathā tairvirathīkṛtam |
saṃśayaṃ paramaṃ prāpya diṣṭāntenābhyayojayat || 12 ||
[Analyze grammar]

sa tu hatvā sahasrāṇi dvipāśvarathasādinām |
rājaputraśataṃ cāgryaṃ vīrāṃścālakṣitānbahūn || 13 ||
[Analyze grammar]

bṛhadbalaṃ ca rājānaṃ svargeṇājau prayojya ha |
tataḥ paramadharmātmā diṣṭāntamupajagmivān || 14 ||
[Analyze grammar]

etāvadeva nirvṛttamasmākaṃ śokavardhanam |
sa caivaṃ puruṣavyāghraḥ svargalokamavāptavān || 15 ||
[Analyze grammar]

saṃjaya uvāca |
tato'rjuno vacaḥ śrutvā dharmarājena bhāṣitam |
hā putra iti niḥśvasya vyathito nyapatadbhuvi || 16 ||
[Analyze grammar]

viṣaṇṇavadanāḥ sarve parigṛhya dhanaṃjayam |
netrairanimiṣairdīnāḥ pratyavekṣanparasparam || 17 ||
[Analyze grammar]

pratilabhya tataḥ saṃjñāṃ vāsaviḥ krodhamūrchitaḥ |
kampamāno jvareṇeva niḥśvasaṃśca muhurmuhuḥ || 18 ||
[Analyze grammar]

pāṇiṃ pāṇau viniṣpiṣya śvasamāno'śrunetravān |
unmatta iva viprekṣannidaṃ vacanamabravīt || 19 ||
[Analyze grammar]

satyaṃ vaḥ pratijānāmi śvo'smi hantā jayadratham |
na cedvadhabhayādbhīto dhārtarāṣṭrānprahāsyati || 20 ||
[Analyze grammar]

na cāsmāñśaraṇaṃ gacchetkṛṣṇaṃ vā puruṣottamam |
bhavantaṃ vā mahārāja śvo'smi hantā jayadratham || 21 ||
[Analyze grammar]

dhārtarāṣṭrapriyakaraṃ mayi vismṛtasauhṛdam |
pāpaṃ bālavadhe hetuṃ śvo'smi hantā jayadratham || 22 ||
[Analyze grammar]

rakṣamāṇāśca taṃ saṃkhye ye māṃ yotsyanti kecana |
api droṇakṛpau vīrau chādayiṣyāmi tāñśaraiḥ || 23 ||
[Analyze grammar]

yadyetadevaṃ saṃgrāme na kuryāṃ puruṣarṣabhāḥ |
mā sma puṇyakṛtāṃ lokānprāpnuyāṃ śūrasaṃmatān || 24 ||
[Analyze grammar]

ye lokā mātṛhantṝṇāṃ ye cāpi pitṛghātinām |
gurudāragāmināṃ ye ca piśunānāṃ ca ye tathā || 25 ||
[Analyze grammar]

sādhūnasūyatāṃ ye ca ye cāpi parivādinām |
ye ca nikṣepahartṝṇāṃ ye ca viśvāsaghātinām || 26 ||
[Analyze grammar]

bhuktapūrvāṃ striyaṃ ye ca nindatāmaghaśaṃsinām |
brahmaghnānāṃ ca ye lokā ye ca goghātināmapi || 27 ||
[Analyze grammar]

pāyasaṃ vā yavānnaṃ vā śākaṃ kṛsarameva vā |
saṃyāvāpūpamāṃsāni ye ca lokā vṛthāśnatām |
tānahnaivādhigaccheyaṃ na ceddhanyāṃ jayadratham || 28 ||
[Analyze grammar]

vedādhyāyinamatyarthaṃ saṃśitaṃ vā dvijottamam |
avamanyamāno yānyāti vṛddhānsādhūṃstathā gurūn || 29 ||
[Analyze grammar]

spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet |
yāpsu śleṣma purīṣaṃ vā mūtraṃ vā muñcatāṃ gatiḥ |
tāṃ gaccheyaṃ gatiṃ ghorāṃ na ceddhanyāṃ jayadratham || 30 ||
[Analyze grammar]

nagnasya snāyamānasya yā ca vandhyātithergatiḥ |
utkocināṃ mṛṣoktīnāṃ vañcakānāṃ ca yā gatiḥ |
ātmāpahāriṇāṃ yā ca yā ca mithyābhiśaṃsinām || 31 ||
[Analyze grammar]

bhṛtyaiḥ saṃdṛśyamānānāṃ putradārāśritaistathā |
asaṃvibhajya kṣudrāṇāṃ yā gatirmṛṣṭamaśnatām |
tāṃ gaccheyaṃ gatiṃ ghorāṃ na ceddhanyāṃ jayadratham || 32 ||
[Analyze grammar]

saṃśritaṃ vāpi yastyaktvā sādhuṃ tadvacane ratam |
na bibharti nṛśaṃsātmā nindate copakāriṇam || 33 ||
[Analyze grammar]

arhate prātiveśyāya śrāddhaṃ yo na dadāti ca |
anarhate ca yo dadyādvṛṣalīpatyureva ca || 34 ||
[Analyze grammar]

madyapo bhinnamaryādaḥ kṛtaghno bhrātṛnindakaḥ |
teṣāṃ gatimiyāṃ kṣipraṃ na ceddhanyāṃ jayadratham || 35 ||
[Analyze grammar]

dharmādapetā ye cānye mayā nātrānukīrtitāḥ |
ye cānukīrtitāḥ kṣipraṃ teṣāṃ gatimavāpnuyām |
yadi vyuṣṭāmimāṃ rātriṃ śvo na hanyāṃ jayadratham || 36 ||
[Analyze grammar]

imāṃ cāpyaparāṃ bhūyaḥ pratijñāṃ me nibodhata |
yadyasminnahate pāpe sūryo'stamupayāsyati |
ihaiva saṃpraveṣṭāhaṃ jvalitaṃ jātavedasam || 37 ||
[Analyze grammar]

asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo vā |
caramacaramapīdaṃ yatparaṃ cāpi tasmāttadapi mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ || 38 ||
[Analyze grammar]

yadi viśati rasātalaṃ tadagryaṃ viyadapi devapuraṃ diteḥ puraṃ vā |
tadapi śaraśatairahaṃ prabhāte bhṛśamabhipatya ripoḥ śiro'bhihartā || 39 ||
[Analyze grammar]

evamuktvā vicikṣepa gāṇḍīvaṃ savyadakṣiṇam |
tasya śabdamatikramya dhanuḥśabdo'spṛśaddivam || 40 ||
[Analyze grammar]

arjunena pratijñāte pāñcajanyaṃ janārdanaḥ |
pradadhmau tatra saṃkruddho devadattaṃ dhanaṃjayaḥ || 41 ||
[Analyze grammar]

sa pāñcajanyo'cyutavaktravāyunā bhṛśaṃ supūrṇodaraniḥsṛtadhvaniḥ |
jagatsapātālaviyaddigīśvaraṃ prakampayāmāsa yugātyaye yathā || 42 ||
[Analyze grammar]

tato vāditraghoṣāśca prādurāsansamantataḥ |
siṃhanādāśca pāṇḍūnāṃ pratijñāte mahātmanā || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 51

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: