Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tasmiṃstu nihate vīre saubhadre rathayūthape |
vimuktarathasaṃnāhāḥ sarve nikṣiptakārmukāḥ || 1 ||
[Analyze grammar]

upopaviṣṭā rājānaṃ parivārya yudhiṣṭhiram |
tadeva duḥkhaṃ dhyāyantaḥ saubhadragatamānasāḥ || 2 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā vilalāpa suduḥkhitaḥ |
abhimanyau hate vīre bhrātuḥ putre mahārathe || 3 ||
[Analyze grammar]

droṇānīkamasaṃbādhaṃ mama priyacikīrṣayā |
bhittvā vyūhaṃ praviṣṭo'sau gomadhyamiva kesarī || 4 ||
[Analyze grammar]

yasya śūrā maheṣvāsāḥ pratyanīkagatā raṇe |
prabhagnā vinivartante kṛtāstrā yuddhadurmadāḥ || 5 ||
[Analyze grammar]

atyantaśatrurasmākaṃ yena duḥśāsanaḥ śaraiḥ |
kṣipraṃ hyabhimukhaḥ saṃkye visaṃjño vimukhīkṛtaḥ || 6 ||
[Analyze grammar]

sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam |
prāpya dauḥśāsaniṃ kārṣṇiryāto vaivasvatakṣayam || 7 ||
[Analyze grammar]

kathaṃ drakṣyāmi kaunteyaṃ saubhadre nihate'rjunam |
subhadrāṃ vā mahābhāgāṃ priyaṃ putramapaśyatīm || 8 ||
[Analyze grammar]

kiṃ svidvayamapetārthamaśliṣṭamasamañjasam |
tāvubhau prativakṣyāmo hṛṣīkeśadhanaṃjayau || 9 ||
[Analyze grammar]

ahameva subhadrāyāḥ keśavārjunayorapi |
priyakāmo jayākāṅkṣī kṛtavānidamapriyam || 10 ||
[Analyze grammar]

na lubdho budhyate doṣānmohāllobhaḥ pravartate |
madhu lipsurhi nāpaśyaṃ prapātamidamīdṛśam || 11 ||
[Analyze grammar]

yo hi bhojye puraskāryo yāneṣu śayaneṣu ca |
bhūṣaṇeṣu ca so'smābhirbālo yudhi puraskṛtaḥ || 12 ||
[Analyze grammar]

kathaṃ hi bālastaruṇo yuddhānāmaviśāradaḥ |
sadaśva iva saṃbādhe viṣame kṣemamarhati || 13 ||
[Analyze grammar]

no ceddhi vayamapyenaṃ mahīmanuśayīmahi |
bībhatsoḥ kopadīptasya dagdhāḥ kṛpaṇacakṣuṣā || 14 ||
[Analyze grammar]

alubdho matimānhrīmānkṣamāvānrūpavānbalī |
vapuṣmānmānakṛdvīraḥ priyaḥ satyaparāyaṇaḥ || 15 ||
[Analyze grammar]

yasya ślāghanti vibudhāḥ karmāṇyūrjitakarmaṇaḥ |
nivātakavacāñjaghne kālakeyāṃśca vīryavān || 16 ||
[Analyze grammar]

mahendraśatravo yena hiraṇyapuravāsinaḥ |
akṣṇornimeṣamātreṇa paulomāḥ sagaṇā hatāḥ || 17 ||
[Analyze grammar]

parebhyo'pyabhayārthibhyo yo dadātyabhayaṃ vibhuḥ |
tasyāsmābhirna śakitastrātumadyātmajo bhayāt || 18 ||
[Analyze grammar]

bhayaṃ tu sumahatprāptaṃ dhārtarāṣṭraṃ mahadbalam |
pārthaḥ putravadhātkruddhaḥ kauravāñśoṣayiṣyati || 19 ||
[Analyze grammar]

kṣudraḥ kṣudrasahāyaśca svapakṣakṣayamāturaḥ |
vyaktaṃ duryodhano dṛṣṭvā śocanhāsyati jīvitam || 20 ||
[Analyze grammar]

na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā |
imaṃ samīkṣyāprativīryapauruṣaṃ nipātitaṃ devavarātmajātmajam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 49

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: