Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
purā mahyaṃ tvayā deva dvīpāmnāyaḥ pracoditaḥ |
paramārthopadeśena yathā tvevaṃ vada prabho || 1 ||
[Analyze grammar]

śrībhairava uvāca |
satyedaṃ sādhu deveśi yattvayā paripṛcchitam |
dvīpāmnāyāvatāraṃ tu sugopyaṃ prakaṭāmi te || 2 ||
[Analyze grammar]

ādyakalpāvatāre tu udyānārṇavamadhyataḥ |
kṛṣṇaraktajanākīrṇaṃ dedīpyārcisamaprabham || 3 ||
[Analyze grammar]

oghasṛṣṭestu saṃsthānaṃ mātaṅgadvīpamuttamam |
dvitīye'tra pare kalpe sindūrāruṇasaprabham || 4 ||
[Analyze grammar]

pītaraktajanākīrṇaṃ brahmaghnaṃ dvīpanāyakam |
tejaḥsṛṣṭestu saṃsthānaṃ karālāgnisamaprabham || 5 ||
[Analyze grammar]

tṛtīye dvāpare kalpe kusumbhodakasannibham |
pītāruṇajanākīrṇaṃ rajasā dvīpamujjvalam || 6 ||
[Analyze grammar]

krīḍāsṛṣṭestu saṃsthānaṃ caṇḍogrākṣisamaprabham |
udyānabhairavāmbhobhiḥ kallolālīsamākulam || 7 ||
[Analyze grammar]

mahākalpe caturthe tu padmarāgasamaprabham |
śvetaraktajanākīrṇaṃ viśuddhāmoghasampadam || 8 ||
[Analyze grammar]

icchāsṛṣṭestu saṃsthānamatrodyānaṃ mahāvanam |
gandhamālyasupuṣpāḍhyaṃ mahocchuṣmopaśobhitam || 9 ||
[Analyze grammar]

pañcame divyakalpe tu candrakoṭisamaprabham |
candrakāntimayaṃ divyaṃ viśuddhodadhimadhyagam || 10 ||
[Analyze grammar]

kāmānandajanākīrṇaṃ catuḥsṛṣṭipravartakam |
anekānandasampannaṃ candradvīpaguṇāvṛtam || 11 ||
[Analyze grammar]

caturvarṇaguṇānandaṃ caturvargaphalodayam |
caturmāyājanātītaṃ caturthāntamṛtātmakam || 12 ||
[Analyze grammar]

jñānakriyāmadhiṣṭhānamavyaktāvyaktarūpiṇam |
sṛṣṭisandohamānandaṃ candradvīpaguṇāspadam || 13 ||
[Analyze grammar]

pañcadvīpopacāro'yamupadvīpānyataḥ śṛṇu |
catvāryeva sabījāni vyaktiṃ yānti kulādhvare || 14 ||
[Analyze grammar]

upadvīpāruṇaṃ cādyaṃ vāruṇaṃ tu dvitīyakam |
narasiṃhaṃ tṛtīyaṃ tu lokālokaṃ caturthakam || 15 ||
[Analyze grammar]

dvīpopadvīpasambhūtaṃ sarvametaccarācaram |
vyaktāvyaktaṃ tu taṃ yasmātkāraṇaṃ taṃ nigadyate || 16 ||
[Analyze grammar]

pare catvāri dvīpāni catvāryevaṃ parāṇi ca |
candradvīpaṃ paraṃ tebhyo madhyasthaṃ vyaktikāraṇam || 17 ||
[Analyze grammar]

dvīpasṛṣṭiparānandamudyānārṇavamadhyagam |
lakṣitavyopadeśena śeṣānyadvistṛtaṃ purā || 18 ||
[Analyze grammar]

śrīkubjikā uvāca |
dvīpānandaṃ kathaṃ deva kathitaṃ tu mayā śrutam |
tathāpi me manoglāniḥ kathayasva yathā sphuṭam || 19 ||
[Analyze grammar]

vyāpyavyāpakabhāvena yatsthāne saṃsthitāni tu |
yasmādutpattisaṃsthānametatsarvaṃ vada prabho || 20 ||
[Analyze grammar]

śrībhairava uvāca |
sādhu sādhu mahābhāge sādhu mālini sarvathā |
pṛcchitaṃ śṛṇu kalyāṇi niravadyaṃ vadāmi te || 21 ||
[Analyze grammar]

ādau ṣoḍaśa pīṭhāni pīṭhe dvīpasamudbhavaḥ |
tāni dvādaśadhā viddhi ekaikaṃ ca pṛthakpṛthak || 22 ||
[Analyze grammar]

kulacakrasamāyuktaṃ triḥprakāraṃ vilakṣayet |
pīṭhopapīṭhasaṃyuktaṃ kṣetrasandohalakṣitam || 23 ||
[Analyze grammar]

upakṣetropasandohe dve dve pīṭhasamāvṛte |
lakṣitavyāni yatnena upāsya guravaṃ priye || 24 ||
[Analyze grammar]

catustriṃśati dvīpāni dvīpasthaṃ tricatuṣṭayam |
mātarāṇāṃ varārohe ekaikasminvyavasthitam || 25 ||
[Analyze grammar]

dūrasthāni purasthāni dehasthāni vilakṣayet |
tairvinā sādhanaṃ siddhiryatnenāpi na jāyate || 26 ||
[Analyze grammar]

itarasya bahisthāni kṣetrasthāni tu sādhake |
dehasthāni tu tasyaiva kiṃ tvevaṃ hi sa muktibhāk || 27 ||
[Analyze grammar]

kurute yatra saṃsthānaṃ kvacitsādhakapuṅgavaḥ |
sādhanaṃ mantrayogasya liṅgasaṃsthāpane'pi vā || 28 ||
[Analyze grammar]

pratimā cādhikārārthaṃ jñātvā sthānaṃ samāśrayet |
anyathā naiva bhuktistu dvandvadveṣo rujānvitaḥ || 29 ||
[Analyze grammar]

dvīpaṃ dvīpādhipaṃ devyā dvīpanāthasamanvitam |
pīṭhabhinnakramaṃ jñātvā sidhyate hyavicārataḥ || 30 ||
[Analyze grammar]

kṣetragrāmapurasyaiva pīṭhasya nagarasya vā |
jñātvā pañcasu saṃsthānaṃ saṃsthānaṃ kārayettadā || 31 ||
[Analyze grammar]

pañca pañca tathā pañca pañcamāntaṃ kulāntikam |
calasaumye catuṣkaṃ tu īśvaraikaṃ diśāditaḥ || 32 ||
[Analyze grammar]

pīṭhavyūhavaraṃ madhye dvīpavyūhaṃ bahisthitam |
puraṃ nāma bhaved yatra tāṃ diśaṃ tu samāśrayet || 33 ||
[Analyze grammar]

asthigūthāvṛtaṃ cāpi doṣairdviṣṭaṃ yathā bhavet |
tathāpi bhogamāpnoti tatsthānanyāsayogataḥ || 34 ||
[Analyze grammar]

nākṣareṇa bhavenmantraṃ yogaścaiva guṇānvitaḥ |
akṣareṇāpi mantrasya kiṃ tu tatsthānayogataḥ || 35 ||
[Analyze grammar]

mantrasthāpitaliṅgāni nisphurāṇi yaśasvini |
dṛśyante sthānahīnāni siddhaiḥ saṃsthāpitāni tu || 36 ||
[Analyze grammar]

sthānavaikalyabhāvena yasyāścaryaṃ kuleśvari |
svatejodīpitaṃ śambhuṃ kvaciddṛśyati nisphuram || 37 ||
[Analyze grammar]

sarvajñaṃ sarvadaṃ mantramajasraṃ bhāvapūrvakam |
sarvadaṃ sarvakālasthaṃ kālarūpāmṛtātmakam || 38 ||
[Analyze grammar]

gopitaṃ sarvatantreṣu dvīpāmnāyena gopitam |
dvīpākṣaraṃ tathā vāraṃ tithinakṣatrasaṃyutam || 39 ||
[Analyze grammar]

sādhakākṣarasaṃyuktaṃ mantrametatsurārcitam |
pīṭhayuktaṃ prameyena bhidya pīṭhena cetaram || 40 ||
[Analyze grammar]

daśa-m-ekādaśenaiva kūṭasthaṃ vā samekataḥ |
purasyādyakṣaraṃ vāpi svasthāne kṣobhakṛdbhavet || 41 ||
[Analyze grammar]

sarvasyāpi hi kṣetrasya praveśe japamārabhet |
svasthānātmakamantreṇa svasthānena puraṃ viśet || 42 ||
[Analyze grammar]

diśāmālokya japtavyaṃ saptavārāvadhi priye |
tāvatkṣubhyati tatkṣetraṃ bālavṛddhayuvānapi || 43 ||
[Analyze grammar]

sthitirvai yatra mantavyā tatraiva vidhimācaret |
sakṛdanyatra coccāraṃ japamānaṃ puraṃ viśet || 44 ||
[Analyze grammar]

tatrānnapānaśayanaṃ kiñcidduḥkhaṃ na jāyate |
yaḥ punaḥ sarvabhāvena bhaktiyuktaḥ samabhyaset || 45 ||
[Analyze grammar]

dvīpasthānaṃ samāsthāya sveṣṭamantrasya sādhayet |
tatrāpi tasya siddhīni bhavantyaṣṭavidhā priye || 46 ||
[Analyze grammar]

dvīpādhipamajānanto varṣapūrṇaśatena vā |
tathāpi na hi sidhyanti yogāddhyānācca mantriṇaḥ || 47 ||
[Analyze grammar]

pīṭhādhipatayaḥ proktāḥ ṣoḍaśaiva varānane |
taistu vyāptamidaṃ sarvaṃ catustriṃśāntagocaram || 48 ||
[Analyze grammar]

dvīpādhipatayaḥ proktāścatustriṃśati kevalāḥ |
pīṭhādhipatibhiryuktāḥ pañcāśa patayastu te || 49 ||
[Analyze grammar]

ādyantasaṃsthitaṃ bhadre madhye liṅgasya lakṣayet |
pīṭhagrāmapurasyāpi lakṣayitvā nirākulam || 50 ||
[Analyze grammar]

pālakasyākṣaraṃ yatra yadidaṃ na tadādimam |
kasmātpīṭheṣu adhipāḥ pīṭhabhinnaṃ na pūjayet || 51 ||
[Analyze grammar]

na guruṃ nādimaṃ cāntaṃ na madhyaṃ pīṭhasaṃyutam |
kevalaṃ yadi labhyeta tadādyaṃ tu surārcite || 52 ||
[Analyze grammar]

liṅgasaṃjñā tu nāmasya sarvato adhipāvṛtam |
tasmādekatamaṃ gṛhya liṅgamūlaṃ yadakṣaram || 53 ||
[Analyze grammar]

taṃ tu gṛhya vikalpena madhyāntaṃ varjayetpriye |
evaṃ jñātvā tataḥ siddhirjāyate nirvikalpataḥ || 54 ||
[Analyze grammar]

avijñāya na pūjyetāṃ yastu kurvīta sādhanam |
mama tulyāstu kurvanti vighnaṃ vai pālakāḥ priye || 55 ||
[Analyze grammar]

atra sārataraṃ proktaṃ niścayamadhipānprati |
śrutaṃ devi tvayā sarvaṃ nāma pañcāśakeṣvapi || 56 ||
[Analyze grammar]

aghoryāḍāmare tantre sūcito'pyasya nirṇayaḥ |
saṃsphuṭaṃ sarvabhāvena nirṇītaṃ kubjinīmate || 57 ||
[Analyze grammar]

śrīkubjikā uvāca |
kathaṃ deva sthitā dehe pīṭhadvīpādhipāśrayam |
kva sthāne saṃsthitā deva etadācakṣva niścayam || 58 ||
[Analyze grammar]

śrībhairava uvāca |
śṛṇu devi yathā dehe pīṭhaiḥ ṣoḍaśabhiḥ śiraḥ |
āvṛtaṃ vaṃśaguhyāntaṃ dvīpaiḥ kodaṇḍakāvadhim || 59 ||
[Analyze grammar]

grīvādho vāṃśamārgeṇa kandordhvaṃ yāva saṃsthitam |
pañca dvīpāni deveśi brahmaṇyādhiṣṭhitāni tu || 60 ||
[Analyze grammar]

pañca nābhigatā bhadre māheśyālaṅkṛtāstu te |
jaṭhare pañca vaiṣṇavyā kaumāryeva hṛdi sthitā || 61 ||
[Analyze grammar]

pañcadvīpānvitā kālī kaṇṭhānte saṃvyavasthitā |
aindryākāśapadasthā tu catuṣkaparivāritā || 62 ||
[Analyze grammar]

caturdvīpasamāyuktā cāmuṇḍā tu bhruvottare |
mahākālī tu kopasthā saṃhārapathavartiṇī || 63 ||
[Analyze grammar]

devyādhiṣṭhānadvīpeṣu yo yatrāntavyavasthitaḥ |
daṇḍadhārī pracaṇḍaśca daṃṣṭrālī vajratuṇḍakaḥ || 64 ||
[Analyze grammar]

trijaṭī śaṅkhatuṇḍaśca kapālī triśirastathā |
ete vargādhipāḥ proktā aṣṭau vasumahābalāḥ || 65 ||
[Analyze grammar]

yāṃ diśaṃ saṃsthitāste vai tanmukhastu prapūjayet |
sabāhyābhyantaraṃ matvā tato'sau siddhibhājanaḥ || 66 ||
[Analyze grammar]

eṣa devi samāsena dvīpāmnāyaḥ prakāśitaḥ |
śeṣo'nyo vistaro'pyasya kulasāre vadāmyaham || 67 ||
[Analyze grammar]

vijñāna ṛddhisampannaṃ jñānamaṇḍalapūritam |
tenedaṃ śrīmataṃ proktaṃ bhuktimuktipradāyakam || 68 ||
[Analyze grammar]

jñātena tantrasāreṇa anuṣṭhānaṃ vinā priye |
bhājano bhuktimuktīnāṃ yadyevaṃ gopayetsudhīḥ || 69 ||
[Analyze grammar]

śrīmatena vinā yuktāḥ khaṇḍajñānavimohitāḥ |
hastyandhavadvibhajyante dṛṣtihīnā yatastu te || 70 ||
[Analyze grammar]

āgataṃ tu gajaṃ śrutvā andhavṛndena sau vṛtaḥ |
pucchakarṇāṅghrihastābhyāṃ Pṛṣṭhakukṣodareṣu ca || 71 ||
[Analyze grammar]

yena yatra gajaḥ spṛṣṭastadbhāvastena mantritaḥ |
pucchahastā vadantyevaṃ gajo'yaṃ cāmarākṛtiḥ || 72 ||
[Analyze grammar]

karṇalagnāstu sūrpeva pādalagnokhalaṃ yathā |
bhittirūpaṃ tu kukṣisthā pṛṣṭhasthā gṛharūpiṇaḥ || 73 ||
[Analyze grammar]

stambhobhau hastalagnau tu muṣalau dantidantagau |
evamandhaganā mūḍhā anyonyaṃ spardhayanti te || 74 ||
[Analyze grammar]

anyaiścakṣuryutaistvevaṃ yudhyamānāḥ parasparam |
tāndṛṣṭvā hāsyamārabdhaṃ taṃ śrutvā vismitāstu te || 75 ||
[Analyze grammar]

atha śrutvā mahāhāsyaṃ kimarthaṃ hasitā vayam |
ūcustvevākṣiyuktena mā yudhyaivaṃ vimohitāḥ || 76 ||
[Analyze grammar]

dṛṣṭihīnāstvaho tubhyaṃ hastirūpo'nyathā sthitaḥ |
hastino'ṅgāni sarvāṇi yāni spṛṣṭāni tatparaiḥ || 77 ||
[Analyze grammar]

paṭalāntaritā dṛṣṭirgatvā vaidyamupāśrayet |
yena paśyasi sarvāṅgaṃ śrīkubjaughamahāgajam || 78 ||
[Analyze grammar]

gajo yathāndhavṛndasya tathā jñānaṃ pravartate |
ājñākramaṃ vinā lokastatkramaṃ kubjinīmate || 79 ||
[Analyze grammar]

kathitaṃ niravadyaṃ te gajasyāvayavo yathā |
gajāṅganyāyato yatra dakṣavāmordhvakaulike || 80 ||
[Analyze grammar]

sarvaṃ sampāditaṃ tubhyamājñānandakulārṇavam |
idānīṃ śṛṇu kalyāṇi kālacakraṃ yathāsthitam || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 20

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: