Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrībhairava uvāca |
rūpaṃ tu dvividhaṃ proktaṃ sthūlasūkṣmaṃ prakīrtitam |
sthūlamekavidhaṃ bhadre sūkṣmarūpamanantagam || 1 ||
[Analyze grammar]

kaṇṭhakūpāditaḥ kṛtvā nirodhyāntamapaścimam |
rūpopalabdhisaṃsthānaṃ vijñānānandapūritam || 2 ||
[Analyze grammar]

pramāṇaṃ rūpamārgasya viṃśatkoṭyekasaṃsthitam |
māyāvadhistu kūpādau atra vijñānasambhavaḥ || 3 ||
[Analyze grammar]

etad rūpapadairvyāptaṃ rūpacakrasamanvitam |
koṭiśaḥ koṭiśaścakraṃ cakre cakre catuṣṭayam || 4 ||
[Analyze grammar]

vijñānānāṃ varārohe prabhāvo'syānuśīlaya |
caturāśīti-m-ekatra kramātsthūlaṃ pṛthakpṛthak || 5 ||
[Analyze grammar]

kathayāmi yathānyāyaṃ citrabhānvāditaḥ priye |
dvitīyaṃ vāruṇaṃ rūpaṃ tṛtīyaṃ daṇḍapāṇikam || 6 ||
[Analyze grammar]

prāṇarūpaṃ caturthaṃ tu haṃsarūpaṃ tu pañcamam |
ṣaṣṭhamātmavataṃ rūpaṃ saptamaṃ śaktipūrvakam || 7 ||
[Analyze grammar]

aṣṭamaṃ brahmaṇo rūpaṃ navamaṃ keśavātmakam |
dasamaṃ tu bhaved rudraṃ candramekādaśaṃ vidhuḥ || 8 ||
[Analyze grammar]

dvādaśaṃ bhāskaraṃ rūpamīśvarākhyaṃ trayodaśam |
kodaṇḍadvayamadhyasthaṃ dedīpyantaṃ suvarcasam || 9 ||
[Analyze grammar]

kodaṇḍatiryagau dvau tu vāmanau kubjikātmakau |
kodaṇḍāntargatau cānyau karṇakubjāntare sthitau || 10 ||
[Analyze grammar]

śaṅkharūpadharau dvau tu sāṅkhyayogasya dāyakau |
aṣṭādaśamanantākhyaṃ piṅgalaikonaviṃśamam || 11 ||
[Analyze grammar]

viṃśamaṃ sakalīśānaṃ nirodhī caikaviṃśamam |
vaḍavānalamāsīnamekaikaṃ cakrarūpiṇam || 12 ||
[Analyze grammar]

cintayantaḥ svabhāvena abhāvapadamāśritaḥ |
akuleśvararūpeṇa vijñānaprabhavo bhavet || 13 ||
[Analyze grammar]

yasya yad yādṛśaṃ rūpaṃ tad rūpaṃ dharate tu saḥ |
avāntarapadasthasya pāramparyojjhitasya ca || 14 ||
[Analyze grammar]

tasya cābhyāsayogena na sarvajñapadānugam |
yasya yad yādṛśī vyāptistatrasthastatphalaṃ labhet || 15 ||
[Analyze grammar]

kāraṇānte mahādevo vibhāti kiraṇojjvalaḥ |
satatābhyāsayogena trirabdāttatpadaṃ vrajet || 16 ||
[Analyze grammar]

nirodhinīpadārthānāṃ mahāgranthipade sthitā |
tārayedviditā santī avijñātā prapātayet || 17 ||
[Analyze grammar]

mahāmāyārṇavaṃ ghoraṃ tārayedviditā satī |
mahāntārīti sā proktā sarvarūpoparisthitā || 18 ||
[Analyze grammar]

tasyā rūpamajānantaḥ sthūlasūkṣmasusūkṣmagam |
na paśyanti guṇaṃ rūpaṃ yāvadeṣāṃ na saṅkramet || 19 ||
[Analyze grammar]

pūjitā dhyāyitā mātā pūrvokte kramamaṇḍale |
aṣṭakoṭisuvistīrṇe trikoṭyordhvaguṇojjvale || 20 ||
[Analyze grammar]

tatrasthoccāritā dhyātā pūjitā tu phalapradā |
sādhayetsarvarūpāṇi vaṭendīkusumārcitā || 21 ||
[Analyze grammar]

rūpaṃ devyāstu pūrvoktamaśeṣaguṇaśālinam |
kiṃ tu noccāritaṃ tasya sthūladehaṃ yathā sthitam || 22 ||
[Analyze grammar]

tasya coccāraṇāddevi prabuddhakiraṇojjvalā |
yaṣṭīhatā bhujaṅgīva pātayedavalokanāt || 23 ||
[Analyze grammar]

tadvadeṣā mahāvīryā mahāntārī mahābalā |
vidyāyaṣṭihatā santī sṛṣṭicakre hyanekadhā || 24 ||
[Analyze grammar]

ṣaṭprakāroparisthā sā ṣaḍvaktrā bṛhadodarā |
bhujairdvādaśakopetā koṭarākṣā subhīṣaṇā || 25 ||
[Analyze grammar]

vajrahastā tu vajrasthā ṣaḍyogikulamadhyagā |
ṣaṣṭḥīśānasamāyuktā siddhapaṅktau niveśitā || 26 ||
[Analyze grammar]

vidyādaṇḍasamāyuktā tasyoccāraṃ śṛṇuṣva me |
yoginīnāṃ kuleśā tu gopitānyatra śāsane || 27 ||
[Analyze grammar]

hā svā yai prathamaṃ padaṃ ṇḍā ka ḍu ku dvitīyakam |
ḍu ku ṭī ṅga tṛtīyaṃ tu pi ṭī ṅga ri caturthakam || 28 ||
[Analyze grammar]

pañca pañca tathā pañca svarūpākṣaramālikā |
eṣā sāṅketikā proktā saṃsphuṭā guruvānane || 29 ||
[Analyze grammar]

eṣopāyo mahāntāryā durlabhaḥ prakaṭīkṛtaḥ |
tasyaivoccāraṇātsarvaṃ kampate ḍāmarīgaṇam || 30 ||
[Analyze grammar]

saṃhārakramaṣaṭkasya vṛddhājñeyaṃ prakīrtitā |
ājñā kramati bhaktānāmabhaktānāṃ na saṅkramet || 31 ||
[Analyze grammar]

kiṃ tu cārādhitā kiñcitpāramparyaughamāgatā |
uccaranto hanecchailān kruddhasyānyeṣu kā kathā || 32 ||
[Analyze grammar]

asyā devyārcane dhyāne jape havanatatparaḥ |
sthūlaṃ saṃsādhayetsarvaṃ mahāmāyāntakāvadhim || 33 ||
[Analyze grammar]

yatsañcintayate rūpaṃ tatsarvamicchayā bhavet |
mahāmāyāvinā yogī māyaiva guṇakṛdbhavet || 34 ||
[Analyze grammar]

bhūguṇo bhūcare mārge jalarūpo jaleśvaraḥ |
tejasvī tejaso mārge vāyorvāyubhṛteśvaraḥ || 35 ||
[Analyze grammar]

vyomni vyomādhipo yogī pañcāntaguṇayogataḥ |
tripañcavarṣādūrdhvaṃ ca sarvajño guṇa-m-īśvaraḥ || 36 ||
[Analyze grammar]

vaṭendīvaramālābhiḥ pūjayantaughasantatim |
sādhayennikhilaṃ rūpaṃ sthūlasūkṣmamatīndriyam || 37 ||
[Analyze grammar]

tatprasādena māyordhvaṃ bhittvā śaktitrayaṃ vrajet |
tatraiva sā mahāmāyā sūkṣmarūpā susūkṣmagā || 38 ||
[Analyze grammar]

khecare'nekarūpā sā sūkṣmasūkṣmatarā parā |
dṛśyate mṛgatṛṣṇeva gurvājñātopadeśataḥ || 39 ||
[Analyze grammar]

akuleśvaradevasya padāntamanuvartinī |
viśuddhamālinī hyeṣā tadābhyāsena sarvavit || 40 ||
[Analyze grammar]

abhyāso'pyasya kartavyaḥ pṛṣṭhe dattvā tu bhāskaram |
prāsādagṛhavṛkṣāṇāṃ sandhyākālāntare sthitaḥ || 41 ||
[Analyze grammar]

atha cedvṛkṣamūlādho madhyāhne samupasthite |
pasyate rūpabhṛtsarvaṃ sūkṣmasūkṣmāṇavo hradam || 42 ||
[Analyze grammar]

rūpamanyadvarārohe śṛṇuṣva karaṇātmakam |
yena sādhayate rūpaṃ khecarādimanukramāt || 43 ||
[Analyze grammar]

sarvasādhāraṇaṃ devi na bhavatyaphalapradam |
yāvanna tatprasādena gurvājñātaḥ pravartate || 44 ||
[Analyze grammar]

śubhe'hani muhūrte vā śiṣyamekāntato nayet |
ājñāṃ dattvā prapūjitvā kṛtvā maṇḍalakādikam || 45 ||
[Analyze grammar]

tatopari ca saṃsthāpya nirmale gaganāntare |
chāyāṃ nirīkṣayitvā tu kaṇṭhakūpopadeśataḥ || 46 ||
[Analyze grammar]

tato nirīkṣayedvyomaṃ sākāraṃ rūpadarśanam |
paśyate bhāskaraṃ bimbaṃ śivarūpaṃ sadāśivam || 47 ||
[Analyze grammar]

taṃ dṛṣṭvā pātakānāṃ ca avasānaṃ bhaviṣyati |
ṣaṇmāsābhyāsayogena bhūcarīṇāṃ patirbhavet || 48 ||
[Analyze grammar]

trirabdena tu bhūnātho hartā kartā svayaṃ prabhuḥ |
avasthāṃ tyajate sarvāṃ pañcāvasthāparaṃ vrajet || 49 ||
[Analyze grammar]

nirācāreṇa yogena tannāsti yanna sādhayet |
uktānuktaṃ tu deveśi sarvamasmātprasādhayet || 50 ||
[Analyze grammar]

sakṛdabhyāsayogena māse vā tvayane'pi vā |
vindate hyāgataṃ kālamāpado vātmanaḥ pare || 51 ||
[Analyze grammar]

kṛṣṇavarṇena devena ṣaṇmāsānmriyate dhruvam |
vaktramūrdhni bhayaṃ vindyānmūrdhni pātānmriyeddhruvam || 52 ||
[Analyze grammar]

lohite brahmahatyā tu pīte vyādhibhayaṃ bhavet |
pādau yatra na dṛśyete videśagamanaṃ bhavet || 53 ||
[Analyze grammar]

ūrumārge bhaved rogaṃ guhye vai naśyate priyā |
udare arthanāśaṃ tu hṛdaye mṛtyubhāgbhavet || 54 ||
[Analyze grammar]

bhujahīne patedbandhurvāme bhāryābhayaṃ bhavet |
ṣaṇmāsāllakṣayetsarvamātmanaśca parasya vā || 55 ||
[Analyze grammar]

upadeśena deveśi śeṣaṃ ca guravānanāt |
rūpapūrṇahradāntastho rūpastho nirapekṣadhīḥ || 56 ||
[Analyze grammar]

sūkṣmasūkṣmāntarūpeṇa rūpātītapadaṃ vrajet |
yogasiddhā mahādevi dṛśyante vyomagāgaṇāḥ || 57 ||
[Analyze grammar]

bindurūpāstu te sarve kvaciddṛśyanti na kvacit |
ghaṭādhāragataṃ prāṇaṃ kūrmayantreṇa pīḍayet || 58 ||
[Analyze grammar]

nocchvasenmāsamekaṃ tu tathyaṃ bhairava-m-abravīt |
bhairavovāca kalyāṇi kularūpaṃ prakāśitam || 59 ||
[Analyze grammar]

akulaṃ vyāpakaṃ rūpaṃ susūkṣmaṃ śṛṇu sāmpratam |
ekānekavibhāgena saṃsthitā vyomamālinī || 60 ||
[Analyze grammar]

amṛtāmbhodhimadhyasthā cārasthā cāravāhinī |
icchārūpadharā devī kubjinīti kujāmbikā || 61 ||
[Analyze grammar]

dvibhujaikamukhī devī athānekabhujānanā |
cārasthā cāramadhyasthā cāradehā caleśvarī || 62 ||
[Analyze grammar]

candragarbhasya caryeyaṃ cāravī caṇḍacaṇḍikā |
pīṭhamadhyagatā pūjyā candragarbhasamanvitā || 63 ||
[Analyze grammar]

ṣoḍaśārakamadhyasthā caturvargaphalodayā |
pīṭhapīṭhādhipairyuktā sarvajñā sarvadāyikā || 64 ||
[Analyze grammar]

ājñāvabodhajananī divyarūpaprakāśinī |
asyāḥ pragopitaṃ rūpaṃ yoginībhirvarānane || 65 ||
[Analyze grammar]

tena rūpavatānāṃ tu rūpavyāptirna sidhyati |
dedīpyantī mahānandā sahasrādityavarcasā || 66 ||
[Analyze grammar]

sphurantī mālikā divyā ājñātaḥ sampravartate |
sadoditaṃ sadānandaṃ parānandapradāyakam || 67 ||
[Analyze grammar]

kalātītaṃ tu kālāntamājñārūpojjvalaṃ param |
anantaṃ sakalaṃ jñānaṃ divyājñāparamojjvalam || 68 ||
[Analyze grammar]

uttarasya ca ṣaṭkasya rūpedaṃ parasambhavam |
dakṣiṇasyāpi ṣaṭkasya śaktiyuktasya varṇitam || 69 ||
[Analyze grammar]

sthūlarūpaṃ varārohe sarvatraiva prakāśitam |
uttaraṃ gopitaṃ rūpaṃ devatābhiḥ susiddhidam || 70 ||
[Analyze grammar]

kasmātsidhyati śīghredamanyatra kṣapaṇākulam |
bhairaveṇa tu rūpeṇa bhairavatvaṃ prasādhayet || 71 ||
[Analyze grammar]

vighnajālojjhitaṃ hyetattenedaṃ śīghrasiddhidam |
atra rūpasamālabdhaḥ pūrvoktaṃ labhate phalam || 72 ||
[Analyze grammar]

akulakramamārgeṇa ājñāyogena sarvathā |
akulīnakramāntasthaḥ kubjīśapadamāśritaḥ || 73 ||
[Analyze grammar]

prāpyate bhairavānandaṃ samastānandapūrvakam |
toṣito'haṃ tvayā devi tenedaṃ saṃsphuṭaṃ mayā || 74 ||
[Analyze grammar]

kīrtitaṃ tava kalyāṇi sugopyaṃ rūpasādhanam |
sarvatantreṣu luptedamīṣad yogimate sphuṭam || 75 ||
[Analyze grammar]

mauktikāvalisādṛśyaṃ sitaraktaṃ tu pītagam |
grīvā kuṇḍalinī tasya viyogaṃ tu tadā bhavet || 76 ||
[Analyze grammar]

cañcuprasāraṇe varṣaṃ durbhikṣaṃ cañcusampuṭe |
kṛṣṇavarṇe bhavenmṛtyuḥ ṣaṇmāsāttu na saṃśayaḥ || 77 ||
[Analyze grammar]

sarvameva na paśyeta sadyameva vinaśyati |
bhrūmadhyagatamātmānaṃ ṣaḍaṅgena mahāmate || 78 ||
[Analyze grammar]

dṛśyate sūryavadbimbaṃ pratyakṣaṃ cāgrataḥ sthitam |
hrasve nīle bhayaṃ vindyāddīrghe sthūle hyarogatā || 79 ||
[Analyze grammar]

dhūmre uccāṭanaṃ proktaṃ rakte rogaṃ varānane |
kṛṣṇe brahmavināśaṃ vā mṛtyurevābhijāyate || 80 ||
[Analyze grammar]

samale tu tathā hānirnīlamāle tathāpadaḥ |
vāyavyāṃ tu yadā dhūmrāṃ mālāṃ pasyati yogavit || 81 ||
[Analyze grammar]

tadā uccāṭanaṃ devi nairṛtyāṃ daṃṣṭriṇo bhayam |
āgneyyāṃ tu yadā bhinnāṃ mālāṃ paśyati yogavit || 82 ||
[Analyze grammar]

deśabhraṃśo' gnidāhaśca rājā caiva vinaśyati |
madhye tasya yadā chidraṃ paśyate yogacintakaḥ || 83 ||
[Analyze grammar]

mṛtyustasya varārohe divasairdaśabhirbhavet |
īśāne sthāvarabhayaṃ kauberyāmarthasiddhidam || 84 ||
[Analyze grammar]

aindryāṃ vai sthānalābhaṃ ca vāruṇyāṃ sukhamedhate |
yāmyāyāṃ mriyate devi nātra kāryavicāraṇāt || 85 ||
[Analyze grammar]

sampūrṇaṃ susamaṃ pītaṃ snigdhaṃ rūkṣatvavarjitam |
sāmalaṃ siddhidaṃ proktaṃ jīvādityaṃ varānane || 86 ||
[Analyze grammar]

śrīmatkubjimate sarvaṃ saṃsphuṭaṃ kathitaṃ tava |
mālinī vyomasaṃsthā ca bindurvyome tathaiva ca || 87 ||
[Analyze grammar]

kulākhyaṃ puruṣaṃ vyome rūpātītamataḥ śṛṇu || 88 ||
[Analyze grammar]

śrībhairava uvāca |
ūcustvevaṃ punarbhadre rūpātītasya nirṇayam |
śṛṇuṣva sarvabhāvena avajñārahitā satī || 89 ||
[Analyze grammar]

amanaskaṃ mano'tītaṃ bhāvābhāvavivarjitam |
layoccāravinirmuktaṃ hetutarkavivarjitam || 90 ||
[Analyze grammar]

heyopāyavinirmuktaṃ śrutidṛṣṭāntavarjitam |
nāstikyabhāvasampannaṃ śūnyabhūtamanāmayam || 91 ||
[Analyze grammar]

prameyāvaliyogasya atītaṃ kāraṇeśvaram |
atīndriyamanābhāṣaṃ parākāśaṃ tu tadviduḥ || 92 ||
[Analyze grammar]

tasyopāyamidaṃ sarvaṃ yogamārgakriyādhvaram |
sādhyate yena mārgeṇa rūpātītaṃ tu tacchṛṇu || 93 ||
[Analyze grammar]

vyomaṃ kṛtvā samākāśe sa saṃsmṛtya vilāpayet |
asmintaṃ tu cidākāśe bāhyākāśe sa eva hi || 94 ||
[Analyze grammar]

parākāśe pare sthāne yānākāśamatordhvataḥ |
rūpātītaṃ tataścordhve niḥsandigdhaṃ padaṃ pare || 95 ||
[Analyze grammar]

bahunoktena kiṃ devi pūrvaṃ vyāvarṇitaṃ maya |
gurorasya prasādena labhyate paramaṃ padam || 96 ||
[Analyze grammar]

pūrvaṃ vyāvarṇitaṃ tubhyamadṛṣṭaguṇalakṣaṇam |
etatsarvaṃ samākhyātaṃ śāmbhavasya guṇāspadam || 97 ||
[Analyze grammar]

nirācāreṇa mārgeṇa śāmbhavaṃ tu samabhyaset |
kimabhyāsaḥ punastasya yasya sarvaṃ puraḥsaram || 98 ||
[Analyze grammar]

yasya sambhavitaṃ śambhumanantaguṇadāyakam |
yogātmā vai sa sarvatra pūjyate yoginīkule || 99 ||
[Analyze grammar]

yadi śambhuvidherbhaktaḥ saṃsāre viratātmanaḥ |
sa sādhayati sarvajño dehenānena sarvagaḥ || 100 ||
[Analyze grammar]

na dhyānaṃ na japaḥ pūjā maṇḍalādiprapūjanam |
nirācāravidhānena dehenānena bhairavi || 101 ||
[Analyze grammar]

ātmānaṃ pūjayennityaṃ yathālabdhopajīvakaḥ |
agnivatsarvavarṇeṣu sa śīghraṃ phalabhāgbhavet || 102 ||
[Analyze grammar]

prākṛtāmadhamāṃ siddhiṃ madhyamāṃ cottamāṃ ca yām |
uttamottamatāṃ yānti ṣaḍbhirmāsaiḥ kramātkramāt || 103 ||
[Analyze grammar]

adhikārapadasthena kartavyaṃ vidhipūrvakam |
gurumaṇḍalakādyaṃ ca pūrvāmnāyaprapūjanam || 104 ||
[Analyze grammar]

śrīkubjikā uvāca |
śrutaṃ sarvaṃ ca deveśa padārthānāṃ ca nirṇayam |
kimāmnāyaṃ kathaṃ pūjā etadācakṣva bhairava || 105 ||
[Analyze grammar]

devyuktaṃ ca vacaḥ śrutvā bhairavo hasitānanaḥ |
pūjāmnāyamidaṃ sarvaṃ kathyamānaṃ na budhyasi || 106 ||
[Analyze grammar]

dvīpāmnāyastu prathamo devyāmnāyo dvitīyakaḥ |
pīṭhāmnāyastṛtīyastu siddhāmnāyaścaturthakaḥ || 107 ||
[Analyze grammar]

asyoddhāraṇamekatra pūjanaṃ tatprakīrtirtam |
guptadeśe sugandhāḍhye viviktopadravojjhite || 108 ||
[Analyze grammar]

pīṭhāḥ pīṭhādhipāḥ siddhāḥ pīṭhāmbāstatsamīpataḥ |
pīṭhamadhyagatāṃ devīṃ catuḥsiddhasamanvitām || 109 ||
[Analyze grammar]

maṇḍalottaradigbhāge gurupaṅktiṃ prapūjayet |
etadāmnāyamākhyātaṃ kiṃ tu maṇḍalakānvitam || 110 ||
[Analyze grammar]

talahastapramāṇena yonyagre maṇḍalādikam |
pūjyo'haṃ maṇḍale tatra navātmānapadākṣaraiḥ || 111 ||
[Analyze grammar]

ānandapadasaṃyuktaṃ śaktibhairavapūrvakam |
bhairaveti padaṃ paścādvīrādhipatayeti ca || 112 ||
[Analyze grammar]

saṣoḍaśapadairyuktaḥ pūjanīyo'tra maṇḍale |
āmnāyamaṇḍalaṃ hyetatsamekhalacatuṣkalam || 113 ||
[Analyze grammar]

sarvametatkramāmnāyaṃ maṇḍalopari maṇḍalam |
pūjitena bhavatyāsu tatsarvamuditaṃ mayā || 114 ||
[Analyze grammar]

alinā pūritaṃ pātraṃ samayālabdhodakaṃ pṛthak |
karmakāle prakartavyaṃ pūjānte'rghanivedanam || 115 ||
[Analyze grammar]

candanairdhūpanaivedyairdadyādācamanaṃ pṛthak |
tasmātkriyākalāpena ārādhanavidhiṃ yajet || 116 ||
[Analyze grammar]

dīpotsavaṃ sanaivedyamalipātraṃ saphalguṣam |
cakrapūjāvidhirhyevaṃ kuryādārādhane vidhau || 117 ||
[Analyze grammar]

athavāmnāyamādhāraṃ divyaughāgamapaddhatim |
pūjayetsarvabhāvena sarvāmnāyaṃ sa gopayet || 118 ||
[Analyze grammar]

athādyamaṇḍalaṃ yonestadvadasya dine dine |
kurvantasya parā vyāptiḥ kramoghaṃ sampravartate || 119 ||
[Analyze grammar]

oghādhāramidaṃ divyamāgamaṃ yaḥ paṭhedidam |
pādukau pūjayitvā tu caturdaśyāṣṭamīṣu ca || 120 ||
[Analyze grammar]

puṣpāvaraṇake divye vastramālyopaśobhite |
divyagandhasugandhāḍhye dīpamālopaśobhite || 121 ||
[Analyze grammar]

sauvarṇarajatādībhistāmralohaśilāmṛdā |
bhaktyā-devaṃ svaśaktyā ca piṣṭadīpān ghṛtānvitān || 122 ||
[Analyze grammar]

naivedyaphalguṣālibhyāṃ puṣpadhūpairanekadhā |
evaṃ kṛtvā tataḥ paścādvyākhyāne vācane'pi vā || 123 ||
[Analyze grammar]

gurumaṇḍalakaṃ kuryāttriṣkālaṃ pustakāgrataḥ |
ahaṃ vai guravastasya yatrāste cāgamaḥ svayam || 124 ||
[Analyze grammar]

guruvacca pramantavyaṃ vidyābodhaparaṃ gurum |
na vinā ca gurorvidyā na vidyārahito guruḥ || 125 ||
[Analyze grammar]

yathā gurustathā vidyā yathā vidyā tathā guruḥ |
prāptavidyā guroḥ pārśve vidyāprāpte gurutvatā || 126 ||
[Analyze grammar]

evaṃ cāmnāyiko mārgaḥ sarvathā granthato'rthataḥ |
vetti siddhaḥ sa me tulyaḥ sāmānyastatsamo na hi || 127 ||
[Analyze grammar]

eṣa te kauliko mārgaḥ paramārthopadeśataḥ |
kulaṃ ca kulavidyāṃ ca kulamārgaṃ kulakramam || 128 ||
[Analyze grammar]

catuṣkaṃ yo vijānāti sa bhavetkulanandanaḥ |
catuṣṭayaṃ samākhyātaṃ pṛccha-m-anyaṃ yathāruci || 129 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 19

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: