Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrībhairava uvāca |
lakṣācāramanorūpāḥ śaktayo vīryasaṃsthitāḥ |
rudraśaktisamāveśāstābhirātmanibṛṃhaṇam || 1 ||
[Analyze grammar]

śivacaitanyayogena śakticaitanyabṛṃhaṇam |
śakticaitanyayogena jīvacaitanyabṛṃhaṇam || 2 ||
[Analyze grammar]

jīvacaitanyayogena mantracaitanyabṛṃhaṇam |
mantracaitanyayogena piṇḍacaitanyabṛṃhaṇam || 3 ||
[Analyze grammar]

piṇḍacaitanyayogena bāhyācārasya bṛṃhaṇam |
caitanyena vinā sarvamasvatantraṃ śilādivat || 4 ||
[Analyze grammar]

niṣkriyaṃ cetanāhīnaṃ mṛtadehopamaṃ priye |
agnicaitanyayogena jalamapyatra dāhakam || 5 ||
[Analyze grammar]

tasmātsarvaprayatnena vidyāvīryacidātmakam |
dharāmaṇḍalagarbhe tu dvīpadeśāntaraṃ yajet || 6 ||
[Analyze grammar]

dvādaśaivātra yoginyo dvādaśāre prapūjayet |
karṇikāyāṃ yajeddevaṃ śabdarāśiṃ salakṣaṇam || 7 ||
[Analyze grammar]

kumārī siṃhaladvīpaṃ suvarṇaṃ ca tṛtīyakam |
karṇaprāvaraṇaṃ cānyaṃ svāmukhaṃ deśamuttamam || 8 ||
[Analyze grammar]

kulūtamoḍḍiyānaṃ ca ebhirdeśairyajetsudhīḥ |
jālandharaṃ ca vikhyātamekapādaṃ tathāparam || 9 ||
[Analyze grammar]

pārasaukulavikhyātaṃ kuśadvīpaṃ ca śālmalī |
parṇadvīpaṃ kumārākhyaṃ yavadvīpaṃ tathāparam || 10 ||
[Analyze grammar]

deśaṃ tu kāmarūpākhyaṃ puṣkaradvīpameva ca |
aparaṃ kaṭāhadvīpaṃ cīnadeśamataḥ param || 11 ||
[Analyze grammar]

candradvīpaṃ janadvīpaṃ ratnadvīpaṃ suśobhanam |
rasadvīpaṃ ca gomedaṃ garbhodaṃ sūryadvīpakam || 12 ||
[Analyze grammar]

āsavadvīpaṃ vikhyātaṃ marudeśasamanvitam |
vasantaṃ mahāsaradvīpamamṛtadvīpameva ca || 13 ||
[Analyze grammar]

dvīpamānandagandharvau agnidvīpaṃ mahāvanam |
aṅgāradvīpaparyantaṃ nagnadvīpāvasānagam || 14 ||
[Analyze grammar]

eṣāṃ dvīpādhipānāṃ ca nāmaṃ vakṣyāmi tacchṛṇu |
kṣetrapālā mahāraudrā rakṣāṃ kurvanti sādhake || 15 ||
[Analyze grammar]

vidrumo gastinaścaṇḍastathā yakṣo gaṇādhipaḥ |
mahābhṛgurjayo nāma mahājihvastu vikramaḥ || 16 ||
[Analyze grammar]

dhvāṅkṣaśca jayabhadraśca pīṭhe pīṭhe samāsate |
mahādivyo dadhīciśca kumārīśastathāparaḥ || 17 ||
[Analyze grammar]

mahādhaṃṣṭraḥ karālīśaḥ śrutīdharo nigadyate |
mahādhvāṅkṣo mahānandī sugandhī ca gopālakaḥ || 18 ||
[Analyze grammar]

puṣpadanto dhanāḍhyaśca vipulo nandakārakaḥ |
śukro viḍālo dvāvetau śukāruṇaśubhānanau || 19 ||
[Analyze grammar]

ratipriyasurapriyau dvau citrāṅgasudurjayau |
rasano viḍālaḥ pradyumnaḥ kṣetrapālāḥ kulakrame || 20 ||
[Analyze grammar]

manoharā rūpiṇī devī citrā citrarathā tathā |
citrāṅgī citrarekhā ca vicitrā citranā śubhā || 21 ||
[Analyze grammar]

citrākṣī citrarūpā ca subhadrā kāmadā śubhā |
kakārasya imā devyaḥ kanyadvīpādhikariṇīḥ || 22 ||
[Analyze grammar]

kṣetrapālo mahāviṣṇuścakrahasto mahābalaḥ |
krūrā ca piṅgalā caiva khaḍgikā lampaṭā satī || 23 ||
[Analyze grammar]

daṃṣṭrālī rākṣasī dhvāṅkṣī lolupā lohitāmukhī |
bahvāśī ca virūpā ca lampaṭā āmiṣapriyā || 24 ||
[Analyze grammar]

khakārasya imā devyaḥ siṃhaladvīpamāśritāḥ |
kṣetrapālo mahāyogī agastiśca mahā-ṛṣiḥ || 25 ||
[Analyze grammar]

suprakīrṇā prakīrṇā ca lambā lambamukhī tathā |
lamboṣṭhī dīrghadaṃṣṭrā ca lambajā prāṇahāmukhī || 26 ||
[Analyze grammar]

gajakarṇā sukarṇā ca mahākālī subhīṣaṇā |
vātavegā ravā ghorā gakāre devatāḥ sthitāḥ || 27 ||
[Analyze grammar]

svarṇadvīpādhikāriṇyaścaṇḍanātho mahābalaḥ |
ghanaravā ghoraghoṣā mahāghoṣātighoṣikā || 28 ||
[Analyze grammar]

ghaṇṭā ghaṇṭeśvarī ghorā mahāghaṇṭā sughaṇṭikā |
atighaṇṭātighorā ca kalakalāraveti ca || 29 ||
[Analyze grammar]

ghakāre devatā hyetāḥ karṇāprāvṛtamaṇḍale |
yakṣarājā mahādevaḥ kṣetrapālo mahābalaḥ || 30 ||
[Analyze grammar]

vibhūtirbhogadā kāntiḥ khaḍginī padminī tathā |
gāndhāri yogamātā ca sudhārā paramojjvalā || 31 ||
[Analyze grammar]

sehārī māṃsahārī ca prāṇahārī balāpahā |
ṛcchikā gṛdhratuṇḍī ca revatī raṅgisaṃjñikā || 32 ||
[Analyze grammar]

ṅakāre devatā hyetāḥ svāmukhe maṇḍale sthitāḥ |
rājyaṃ pālayate deśe kavarge uttarāpathe || 33 ||
[Analyze grammar]

kṣetrapālo gaṇapati rakṣāṃ kurvanti sādhake |
caṇḍā caṇḍamukhī caṇḍā caṇḍavegā mahāravā || 34 ||
[Analyze grammar]

bhṛkuṭī caṇḍavīryā ca caṇḍabhrū caṇḍanāyikā |
cañcalā calavegā ca calajihvā caleśvarī || 35 ||
[Analyze grammar]

cakāre devatā hyetāḥ kṣetrapālo mahājayaḥ |
kulūtadeśavāsinyo rakṣāṃ kurvanti sādhake || 36 ||
[Analyze grammar]

kālarātrī ca vetālī kaṅkālī ca karaṅkiṇī |
kiṅkiṇī caṇḍaghoṣā ca aṭṭahāsā mahāravā || 37 ||
[Analyze grammar]

caṇḍamātaṅgī caṇḍālī sūkarī kukkuṭī tathā |
gandhārī ḍombī campākṣī chakāre devatāḥ smṛtāḥ || 38 ||
[Analyze grammar]

nāyikā oḍḍiyāne tu kṣetrapālo mahābhṛguḥ |
jvalinī jvālinī caiva mahājvālāvatī prabhā || 39 ||
[Analyze grammar]

tejā tejavatī vahniḥ sutejā nirmalojjvalā |
jvālāvatī karālī ca visphuliṅgā śikhāśikhī || 40 ||
[Analyze grammar]

jakāre devatā rājñaḥ sarvasattvavaśaṅkarīḥ |
jālandhare ca deveśe kṣetrapālo mahājihvaḥ || 41 ||
[Analyze grammar]

subhadrā bhīmabhadrā ca bhadrā caiva śubhānanā |
bhīmā bhīmavatī kāntī kaṅkālī ca karālinī || 42 ||
[Analyze grammar]

bhadrakālī sukālī ca vikaṭā kaṅkaṭeti ca |
cārvākī lampaṭī caiva jhakāre devatāḥ smṛtāḥ || 43 ||
[Analyze grammar]

maṇḍale ekapāde tu mahāmāyā balotkaṭāḥ |
citraseno mahāvīraḥ kṣetrapālo mahābhayaḥ || 44 ||
[Analyze grammar]

subhaṭodbhaṭā vikaṭā kuṭilā caiva kaṅkaṭā |
vīramātā suvīrā ca khaḍginī śūlinī kharā || 45 ||
[Analyze grammar]

chucchundarī viḍālī ca ñakāre devatāgaṇāḥ |
pārase tu mahādevyo adhikāraṃ prakurvate || 46 ||
[Analyze grammar]

dhvāṅkṣo nāmeti vikhyātaḥ kṣetrapālo bhayānakaḥ |
rājā dakṣiṇadeśe tu cavarge ca kramīśvarī || 47 ||
[Analyze grammar]

mṛgā ca śaśirekhā ca hariṇī rohiṇī tathā |
amṛtodbhavā parṇajīvī jīvarakṣā sujīvikā || 48 ||
[Analyze grammar]

hariṇākṣī sujīvā ca candrodayāmṛtodbhavā |
ṭakāre devatā hyetāḥ kuśadvīpe vyavasthitāḥ || 49 ||
[Analyze grammar]

kṣetrapālo jayabhadraḥ kuśadvīpaprapālakaḥ |
vyomanī vyomarūpā ca vyomavyāpī śubhodayā || 50 ||
[Analyze grammar]

grahacārī sucārī ca viṣahārī viṣāntikā |
jṛmbhodyānā ca phetkārī devakī durjayā mahā || 51 ||
[Analyze grammar]

ṭhakāre devatāḥ pūjyāḥ śālmalīdvīpamāśritāḥ |
kṣetrapālo mahādivyaḥ kapālahasto mahābalaḥ || 52 ||
[Analyze grammar]

cañcalā capalā caṇḍā ḍamarī ḍāmarī śubhā |
ḍiṇḍinī muṇḍinī muṇḍā śākinī ḍākinīti ca || 53 ||
[Analyze grammar]

kartanī kākinī devī haṭṭakī ḍākinī mahā |
ḍakāre devatā hyetāścīnadvīpe vyavasthitāḥ || 54 ||
[Analyze grammar]

dadhīciḥ kṣetrapālastu tatra deśe prapūjayet |
yamadaṃṣṭrā mahādaṃṣṭrā antramālā karālikā || 55 ||
[Analyze grammar]

vikarālā karālinyā tālajaṅghā sujaṅghikā |
lohajaṅghātijaṅghā ca mahāvegātivegagā || 56 ||
[Analyze grammar]

vajraśaṅkhī naṭī caiva balā caiva tathāparā |
ḍhakāre devatā nāma kumārīdvīpamāśritāḥ || 57 ||
[Analyze grammar]

kṣetrapālaḥ kumārīśo rakṣapālastathaiva ca |
balā cātibalā caiva ajitā cāparājitā || 58 ||
[Analyze grammar]

jayā ca vijayā devī jṛmbhanī stambhanī tathā |
andhanī mohanī māyā nigaḍā kīlanī tathā || 59 ||
[Analyze grammar]

yavadvīpe sthitā devya adhikāraṃ prakurvate |
mahādaṃṣṭrastu vikhyātaḥ kṣetrapālo mahābalaḥ || 60 ||
[Analyze grammar]

ṇakāre devatā hyetāḥ kāmarūpanivāsitāḥ |
danturā raudrabhāṣā ca abhramāla kulāsubhā || 61 ||
[Analyze grammar]

calajihvāgraṇetrā ca rururhūṃkārikā tathā |
khādakā rūpanāma ca saṃhārī ca kṣayāntikā || 62 ||
[Analyze grammar]

kaṇḍanī peṣaṇī caiva mahāgrāsī kṛtāntikā |
takāre devatāḥ khyātāḥ puṣkaradvīpamāśritāḥ || 63 ||
[Analyze grammar]

nāyakā devatā nāma kṣetrapālaḥ śrutīdharaḥ |
ḍambhakī ḍimbhiḍimbhā ca kaivartarajalehikā || 64 ||
[Analyze grammar]

dravaṇī drāvaṇī kṣobhā plavanī plāvanīti ca |
madotkaṭā madakṣobhā madavāhā mahābalā || 65 ||
[Analyze grammar]

kāmasandīpanī devī atirūpā manoharā |
thakāre devatā nāma saṃsthitāḥ paratīrake || 66 ||
[Analyze grammar]

kṣetrapālo mahādhvāṅkṣaḥ khaḍgahasto mahābalaḥ |
aruṇā ghoṣadevī ca revatī ghoradāyikā || 67 ||
[Analyze grammar]

stambhanī ghorarakṣā ca ghorarūpā ca ghoriṇī |
ghoraghoratarāghorā ghorā vikaṭanāyikā || 68 ||
[Analyze grammar]

vānarī kroṣṭakī caiva surāsavamadhupriyā |
dakāre devatā rājāścīnadeśe suvāsitāḥ || 69 ||
[Analyze grammar]

kṣetrapālo mahānandī śūlahasto mahābalaḥ |
bhīmarāvā surāvā ca saṃstārī savarākṣikā || 70 ||
[Analyze grammar]

stambhanī roṣaṇī raudrā rudravatyā chalāpahā |
mahāśaktiḥ kṣāntiśīlā vajratuṇḍī vṛkodarī || 71 ||
[Analyze grammar]

dhakāre devatā hyetāḥ pūjanīyāḥ sadā budhaiḥ |
kṣetrapālaḥ sugandhī ca gandharvo vīṇahastakaḥ || 72 ||
[Analyze grammar]

candradvīpe suvāsinyo ārtānāmārtināśanīḥ |
kalanī kṛntanī kālī kālasaṃvartanī kalā || 73 ||
[Analyze grammar]

anteṣṭhī ca pratiṣṭhā ca śāntipuṣṭikarī tathā |
jayā dhṛtikarī saumyā kāmadā śubhadānanā || 74 ||
[Analyze grammar]

sutejā kāmamatikā nakāre devatāḥ śubhāḥ |
janadvīparatā nityaṃ sādhakānāṃ tu vatsalāḥ || 75 ||
[Analyze grammar]

kṣetrapālastu gopālo dharmajñaḥ satyavādinaḥ |
dharmā dharmavatī śīlā pāpahā dharmavardhanī || 76 ||
[Analyze grammar]

dharmarakṣitavārtā ca dharmādharmavatīti ca |
dharmakartā dharmapriyā dharmasandīpanīti ca || 77 ||
[Analyze grammar]

pakāre devatā rājā ratnadvīpārṇave sthitāḥ |
kṣetrapālo mahākāyastasmindeśe' dhipo mahān || 78 ||
[Analyze grammar]

sumatirdurmatirmedhā vimalā manavikāśinī |
śuddhirbuddhirmatiḥ kāntirbalotsāhanavardhanī || 79 ||
[Analyze grammar]

balā cātibalā caiva prāṇavṛddhikarī parā |
nirlepā nirghṛṇā māyā sarvapāpakṣayaṅkarī || 80 ||
[Analyze grammar]

phakāre devatā rājā saradvīpe suvāsinaḥ |
puṣpadantastu vikhyātaḥ kṣetrapālo mahābalaḥ || 81 ||
[Analyze grammar]

raktā caiva viraktā ca udvegā śokavardhanī |
kāmatṛṣṇā kṣudhā mohā nidrālasabhayā jarā || 82 ||
[Analyze grammar]

sukṛṣṇā rodanī kuṣmā malāṅgī śiśunāśanī |
bakāre devatā rājā hyetā gomedamaṇḍale || 83 ||
[Analyze grammar]

dhanado nāma vikhyātaḥ kṣetrapālo mahāyaśaḥ |
tṛṣṇā ca kāmadā bhogā nirduḥkhā sukhadā tathā || 84 ||
[Analyze grammar]

ānandā ca sunandā ca mahānandā śubhaṅkarī |
vītarāgā mahotsāhā jitarāgā manoramā || 85 ||
[Analyze grammar]

bhakāre devatā hyetā madhye garbhodamaṇḍale |
vipulo nāma vikhyātaḥ kṣetrapālo mahābalaḥ || 86 ||
[Analyze grammar]

manonmanī manaḥkṣobhā madonmattā madākulā |
madā gajamadā nāma kāmānandasuvihvalā || 87 ||
[Analyze grammar]

mahāvegā suvegā ca mahāvegā kṣaṇāpahā |
kramaṇī caiva nāmā ca krāmaṇī ca tathāparā || 88 ||
[Analyze grammar]

sūryadvīpe mahāyogīḥ sarvāḥ kanakapiṅgalāḥ |
makārasya imā devyo rājā adhipatirmahān || 89 ||
[Analyze grammar]

ānando nāma vikhyātaḥ kṣetrapālaḥ sadā sthitaḥ |
hayavegā suvegā ca ativegavatī mahā || 90 ||
[Analyze grammar]

cakravegā viruddhā ca calacittavatī matī |
rodanī kṣodanī bālā'tiroṣā kalahapriyā || 91 ||
[Analyze grammar]

vidrutā trāsanī devī manovegā ca cañcalā |
yakāre devatā rājā āsavadvīpasaṃsthitāḥ || 92 ||
[Analyze grammar]

śukro nāmeti vikhyātaḥ kṣetrapālo mahābalaḥ |
vidyujjihvā mahājihvā śṛṅgāṭā kuṭilā sphuṭā || 93 ||
[Analyze grammar]

jvālā caiva sujvālā ca mahājvālā tathaiva ca |
jvālāvatī visphuliṅgā jvālābhasmakṣayāntakā || 94 ||
[Analyze grammar]

rakāramadhyagā devyo marudeśādhipo mahān |
viḍālaḥ kṣetrapālaśca mahābalaparākramaḥ || 95 ||
[Analyze grammar]

ullekhā ca patākā ca bhogā bhogavatī mahā |
mahābhogātibhogā ca bhogāḍhyā bhogapāragā || 96 ||
[Analyze grammar]

ṛddhirvṛddhirdhṛtiḥ kāntirlakāre devatāḥ śubhāḥ |
vasantadvīpavāsinyaḥ kṣetrapālaśca kāruṇī || 97 ||
[Analyze grammar]

variṣṭhā ca parā divyā amṛtā tu phalāśinī |
hariṇākṣī suvarṇā ca kanakareṇupiñjarā || 98 ||
[Analyze grammar]

ratnā ca ratnadvīpā ca sudvīpā ratnamālinī |
ratnaśobhā mahāśobhā romaśobhā parādyutiḥ || 99 ||
[Analyze grammar]

vakāre devatā hyetāḥ saradvīpādhivāsitāḥ |
kṣetrapālastu vikhyātaḥ śubhānano balotkaṭaḥ || 100 ||
[Analyze grammar]

savarī barbarī gṛdhrī ghaṇṭakarṇā kharānanā |
hayagrīvā ca jaṅghā ca sarvagrāsā kṛtāntakā || 101 ||
[Analyze grammar]

sarvāśī ca mahābhakṣā mahādaṃṣṭrātirauravā |
śakāre devatā nāma kathitāśca mahāyaśāḥ || 102 ||
[Analyze grammar]

amṛtāsavadvīpe ca kṣetrapālo ratipriyaḥ |
rāgā rāgavatī krodhā mahābhogā ca rauravā || 103 ||
[Analyze grammar]

kruddhanī roṣaṇī kalahā kalakālī kalāntikā |
durbhedyā durbhaṭā caiva dumirīkṣā subhīṣaṇā || 104 ||
[Analyze grammar]

yamāntakā kalī nāma ṣakāre devatāḥ śubhāḥ |
ānandadvīpavāsinyo devyo akṣayayauvanāḥ || 105 ||
[Analyze grammar]

devaśca kṣetrapālo'tra surāsavavarapriyaḥ |
naṭī nāṭī kunāṭī ca vāṭakī hāṭakī viṭī || 106 ||
[Analyze grammar]

kaṅkaṭā vikaṭā caiva subhaṭā ca bhaṭodbhavā |
sakāre devatā nāma gāndharvadvīpavāsinaḥ || 107 ||
[Analyze grammar]

vīṇāvaṃśaratā devī nodaṃ gandharvakinnaraiḥ |
citrāṅgaḥ kṣetrapālaśca merūrdhvavalaye sthitaḥ || 108 ||
[Analyze grammar]

nādākṣī nādarūpā ca sarvākārī gamāgamā |
antacārī sucārī ca ūrdhvanādī suvāhinī || 109 ||
[Analyze grammar]

saṃyogā ca viyogā ca haṃsākhyā ca visālinī |
aṅgāradvīpavāsinyo hakārākṣarasambhavāḥ || 110 ||
[Analyze grammar]

viḍālo nāma vikhyātaḥ kṣetrapālo mahābalaḥ |
sarvagrāsī kṛtāntī ca pavanī pāvanī tathā || 111 ||
[Analyze grammar]

bhedanī chedanī caiva sarvakārī kṣudhāśanī |
ucchuṣmā devagāndhārī bhasmāntā vaḍavānalā || 112 ||
[Analyze grammar]

bahvāśī agnidvīpā ca kṣamā kṣemakarī parā |
kṣakāre devatā hyetā nagnadvīparatāḥ priye || 113 ||
[Analyze grammar]

pradyumnaḥ kṣetrapālaśca mahābalaparākramaḥ || 114 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 21

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: