Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

Chapter 1

saṃvartāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā saṃsṛjyādyaṃ catuṣkamakulakulagataṃ pañcakaṃ cānyaṣaṭkam |
catvāraḥ pañcako'nyaḥ punarapi caturastattvato maṇḍaledaṃ saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśam || 1 ||
[Analyze grammar]

śrīmaddhimavataḥ pṛṣṭhe trikūṭaśikharāntagam |
santānapuramadhyagamanekākārarūpiṇam || 2 ||
[Analyze grammar]

tryasraṃ vai triprakāraṃ tu triśaktitriguṇojjvalam |
candrasūryakṛtālokaṃ vahnidedīpyavarcasam || 3 ||
[Analyze grammar]

trisandhyāveṣṭitaṃ divyaṃ prākāratripathānvitam |
dvārapālatrayopetaṃ trikapāṭārgalānvitam || 4 ||
[Analyze grammar]

anekaratnasandīptamudyānavanamaṇḍitam |
vasantaguṇasampannaṃ satatānandapūritam || 5 ||
[Analyze grammar]

santānabhuvanaṃ divyaṃ divyādivyairniṣevitam |
tatra taṃ bhuvaneśānaṃ vyaktāvyaktaṃ sanātanam || 6 ||
[Analyze grammar]

kāryakāraṇabhāvena kiñcitkālamapekṣayā |
tiṣṭhate bhairavīśāno maunamādāya niścalam || 7 ||
[Analyze grammar]

tatra devagaṇāḥ sarve sakinnaramahoragāḥ |
kurvanti kalakalārāvaṃ samāgatya samīpataḥ || 8 ||
[Analyze grammar]

śrutvā kalakalārāvaṃ ko bhavān kimihāgataḥ |
himavāntu prasannātmā gacchāmo'nveṣaṇaṃ prati || 9 ||
[Analyze grammar]

yāvatsa paśyate tatsthaṃ śivajñānāvalokanāt |
tāvatpaśyati śrīnāthamāgataṃ tu mamāśrame || 10 ||
[Analyze grammar]

gatastūrṇaṃ prayatnena yatrāste bhagavānprabhuḥ |
sakuṭumbaḥ stutiṃ divyāṃ himavānvākyamabravīt || 11 ||
[Analyze grammar]

adya me saphalaṃ janma adya me saphalaṃ tapaḥ |
adya me saphalaṃ sthānaṃ jīvitaṃ saphalaṃ mama || 12 ||
[Analyze grammar]

adya dhanyaḥ kṛtārtho'hamadya me saphalā gatiḥ |
adya me saphalaṃ sarvaṃ trailokyaṃ sacarācaram || 13 ||
[Analyze grammar]

yannātha bhavadaṅghribhyāmaṅkitaṃ mastakaṃ mama |
tena vikhyātakīrtistu bhaviṣyāmi jagattraye || 14 ||
[Analyze grammar]

tvatprasādena deveśa sarvajñatvaṃ labhāmyaham |
kimanena na paryāptaṃ yadāyāta-m-iha prabhuḥ || 15 ||
[Analyze grammar]

kiṃ kurmaḥ kā gatirmahyamādeśo dīyatāṃ prabho |
himavantavilāpo'yaṃ śrutvaivaṃ sakuṭumbinaḥ || 16 ||
[Analyze grammar]

uvāca bhagavānnāthaḥ prahasyemāṃ giraṃ śubhām |
himavanta gire sādhu tuṣṭo'haṃ tava klinnayā || 17 ||
[Analyze grammar]

prārthayasva varaṃ kiñciddāsyāmo manasepsitam |
himavanta mahāprājña tuṣṭo'haṃ paramārthataḥ || 18 ||
[Analyze grammar]

himavānuvāca |
kiṃ kṛtaṃ me maheśāna svakīyadayayā prabho |
rucitaṃ kuru deveśa himavānabravīdidam || 19 ||
[Analyze grammar]

parvatollapitaṃ śrutvā uvācedaṃ sureśvaraḥ |
prasannagirayā divyaṃ varaṃ dātuṃ samudyataḥ || 20 ||
[Analyze grammar]

prathamaṃ tāvattubhyaṃ hi pañca ślokānpaṭhettu yaḥ |
sannidhānaḥ prayatnena bhaviṣyāmo hyavaśyataḥ || 21 ||
[Analyze grammar]

dvitīyaṃ sannidhāno'haṃ bhaviṣyāmi tavādhvare |
tṛtīyaṃ sarvaśailānāṃ rājatvaṃ cakradhāriṇaḥ || 22 ||
[Analyze grammar]

caturthaṃ mama tulyatvaṃ pañcamaṃ mokṣadaṃ nṛṇām |
evaṃ pañca varāstubhyaṃ himavanta punarvada || 23 ||
[Analyze grammar]

himavānuvāca |
kimanyena mahādeva ātmatulyastvayā kila |
kṛto'haṃ tatkimanyena kiṃ tu devābhayaṃ dada || 24 ||
[Analyze grammar]

evaṃ brūtha punaḥ kiñcid yatte manasi rocate |
tadarpayāmyahaṃ sarvaṃ pūrvamevoditaṃ mayā || 25 ||
[Analyze grammar]

himavānuvāca |
āśrame sati sarvatra prāticāraṃ vinā na hi |
tatra ḍikkarikā mahyaṃ kariṣyatyupalepanam || 26 ||
[Analyze grammar]

sā ca dharmapravṛttā ca yena tatkriyatāṃ prabho |
iṣṭā sā mama deveśa kālikā ca kumārikā || 27 ||
[Analyze grammar]

evaṃ babhūva tasmādvai tatrasthā guṇaśālinī |
prasādayati deveśaṃ vinayādyairanekadhā || 28 ||
[Analyze grammar]

vinayenopasaṅgamya stutistotrairanekadhā |
kālena bahunā kālīmuvācedaṃ kuleśvaraḥ || 29 ||
[Analyze grammar]

tuṣṭo'haṃ kālike tubhyaṃ brūhi kiñcinmanepsitam |
yattvayā dhāritaṃ citte tatprārthaya hyaśaṅkitā || 30 ||
[Analyze grammar]

labdhvā praṇayasadbhāvaṃ tyaktalajjā manotsukā |
vadate nātha nāthastvaṃ bhavāsmākaṃ surārcitaḥ || 31 ||
[Analyze grammar]

evaṃ śrutvā maheśāno vākyamānandasambhavam |
tataḥ sampāditaṃ śīghramājñānandaguṇojjvalam || 32 ||
[Analyze grammar]

ājñāsanasamārūḍhaṃ preritānantaśambhunā |
darśitaṃ nikhilaṃ sarvaṃ pūrvasantānagocaram || 33 ||
[Analyze grammar]

tataḥ prabuddhabhāvātmā vadatyevaṃ kuleśvarī |
darśitaṃ nikhilaṃ mahyaṃ kimāścaryaṃ kujeśvara || 34 ||
[Analyze grammar]

viditaṃ nātha me sarvaṃ kriyākāraṇagocaram |
yasmātsampadyate hyevaṃ tadācakṣva kujeśvara || 35 ||
[Analyze grammar]

ājñāto guṇamaiśvaryaṃ sañjātaṃ parameśvara |
asya tantrārthasadbhāvaṃ brūhi me paramārthataḥ || 36 ||
[Analyze grammar]

dṛṣṭaṃ samastaparyantaṃ bhavadājñāṣaḍadhvaram |
brūhi nirdeśataḥ sarvaṃ yadi tuṣṭaḥ kujeśvara || 37 ||
[Analyze grammar]

ājñāto guṇasadbhāvaṃ brūhi deva guṇodayam |
yathā drakṣyāpitaṃ sarvamājñādvāreṇa me'khilam || 38 ||
[Analyze grammar]

pūrvavṛttāntasadbhāvaṃ pūrvapāṭhaśrutaṃ ca yat |
pūrvakalpārthanirdeśamājñāto jñāpitaṃ tvayā || 39 ||
[Analyze grammar]

pūrvasandarśitaṃ deva ājñāguṇamahodayam |
tadbhraṃśādbhraṃśamutpannamato'rthaṃ kathaya sphuṭam || 40 ||
[Analyze grammar]

kalpe kalpe tvayā deva saṃhitārthamanekadhā |
mantratantrakriyāyogāḥ kathitā nāvadhāritāḥ || 41 ||
[Analyze grammar]

idānīṃ saṃsphuṭaṃ sarvamājñāguṇamahodayam |
yasmātsañjāyate sarvaṃ tatprabhāvaṃ vada prabho || 42 ||
[Analyze grammar]

ānandaścāvaliścaiva prabhuryogī tathaiva ca |
atītaścaiva pādaśca ṣaṭ prakārāḥ kathaṃ sthitāḥ || 43 ||
[Analyze grammar]

śrībhairava uvāca |
sādhu sādhu mahābhāge mahānandavidhāyini |
pṛcchitaṃ yattvayā vākyamatyadbhutamanāmayam || 44 ||
[Analyze grammar]

gopitaṃ sarvarudrāṇāṃ vīrāṇāṃ bhairaveṣu ca |
siddhakramaṃ nirācāraṃ tathāpi kathayāmi te || 45 ||
[Analyze grammar]

siddhamārgakramāyātaṃ siddhapaṅktivyavasthitaṃ |
gopitaṃ sarvamārgeṣu tavādya prakaṭīkṛtam || 46 ||
[Analyze grammar]

pūrvasañcodito devi tvayāhaṃ tvaṃ mayā punaḥ |
atra kalpe mayā tubhyaṃ tvaṃ punarmama dāsyasi || 47 ||
[Analyze grammar]

ārādhayantaṃ deveśaṃ na jānāti tapotkaṭā |
tataḥ stavena divyena devenānandabhṛdgirā |
divyastotraṃ samārabdhamaśeṣārthaprabodhakam || 70 ||
[Analyze grammar]

evaṃ samyagvidhānena rudraśaktiḥ svayambhunā |
nirmitā svāṅgajairvarṇairnādiphāntasvarūpiṇī || 71 ||
[Analyze grammar]

sarvākṣaramayī devī sarvalakṣaṇalakṣitā |
utpannā sumahātejā bhairavābhimukhe sthitā || 72 ||
[Analyze grammar]

vadate mālinī kastvaṃ devo'haṃ kimupāgataḥ |
māṃ tvaṃ kathaṃ na jānāsi devi tvaṃ kena nirmitā || 73 ||
[Analyze grammar]

sṛṣṭikrīḍāvatārārthe mayā utpāditā priye |
tvamevotpāditaḥ kena brūhi vākyaṃ tu bhairava || 74 ||
[Analyze grammar]

varṇarāśirahaṃ bhadre svayambhūrjagataḥ patiḥ |
mamāṅgasambhavairbījaistvamevotpāditā mayā || 75 ||
[Analyze grammar]

vīrāvalīti tena tvaṃ rudraśaktiḥ praśasyase |
vadate mālinī kruddhā tvatsvakīyaiḥ śarīrajaiḥ || 76 ||
[Analyze grammar]

varṇairutpāditāhaṃ te gṛhṇa varṇān svakāniha |
prasārya varṇamālāṃ tu tattvākāraṃ svarūpiṇam || 77 ||
[Analyze grammar]

pūrvabījatanurbhūtvā prasuptāmṛtakuṇḍalī |
kutaḥ sarve gatā varṇā bhrāntacittaḥ sureśvaraḥ || 78 ||
[Analyze grammar]

paraṃ vismayamāpannaḥ kṣaṇamekaṃ vitarkitaḥ |
lolībhūtāstu te sarve jīvatattve layaṃ gatāḥ || 79 ||
[Analyze grammar]

aho devyāḥ prabhāvastu iti cintā jagatpateḥ |
stunoti vividhaiḥ stotrairdevo bhuvanamālinīm || 80 ||
[Analyze grammar]

kāvarṇā kāmarūpe pureva purigatā jālapīṭhe jikā yā ṣaḍbhinnā madhyapīṭhe tripathapadagatā tvaṃ ca śṛṅgātakārā |
siddhairyā veṣṭitāṅgī parivṛtacaturaiḥ ṣaṣṭibhiryogivṛndairyuktā hṛtpaṅkajena ḍaralakasahajā pātu māṃ rudraśaktiḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 1

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: