Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrībhairava uvāca |
jaya tvaṃ mālinī devī nirmale malanāśinī |
jñānaśaktiḥ prabhurdevī buddhistvaṃ tejavardhanī || 1 ||
[Analyze grammar]

jananī sarvabhūtānāṃ saṃsāre'sminvyavasthitā |
mātā vīrāvalī devī kāruṇyaṃ kuru vatsale || 2 ||
[Analyze grammar]

Daṇḍaka |
(1) jayati paramatattvanirvāṇasambhūtitejomayī niḥsṛtā vyaktarūpā |
(2) parā jñānaśaktistvamicchā kriyā ṛjvirekhā punaḥ suptanāgendravat |
(3) kuṇḍalākārarūpā prabhurnādaśaktistu saṅgīyase bhāsurā |
(4) jyotirūpā surūpā śivā jyeṣṭhanāmā ca vāmā ca raudrī manākhyāmbikā |
(5) bindurūpāvadhūtārdhacandrākṛtistvaṃ trikoṇā a-u-ma-kāra i-kāra |
(6) e-kārasaṃyojitaikatvamāpadyase tattvarūpā bhagākāravatsthāyinī |
(7) āditattvodbhavā yonirūpā ca śrīkaṇṭhasambodhanī rudramātā |
(8) tathānantaśaktiḥ susūkṣmā trimūrtyāmarīśārghinī bhārabhūtis |
(9) tithīśātmikā sthāṇubhūtā harākhyā ca jhaṇṭīśabhauktīśa- |
(10) sadyātmikānugraheśārcitā krūrasaṅge mahāsenasambhoginī |
(11) ṣoḍaśāntāmṛtā bindusandohaniṣyandadehaplutāśeṣasamyakparānanda- |
(12) nirvāṇasaukhyaprade bhairavī bhairavodyānakrīḍānuṣakte |
(13) parā mālinī rudramālārcite rudraśaktiḥ khagī siddhayogeśvarī |
(14) siddhamātā vibhuḥ śabdarāśīti yonyārṇavī vāgviśuddhāsi vāgeśvarī |
(15) mātṛkāsiddhamicchā kriyā maṅgalā siddhalakṣmī vibhūtiḥ subhūtir |
(16) gatiḥ śāśvatā khyāti nārāyaṇī raktacaṇḍā karālekṣaṇā bhīmarūpā |
(17) mahocchuṣmayāgapriyā tvaṃ jayantyājitā rudrasammohanī |
(18) tvaṃ navātmānadevasya cotsaṅgayānāśritā |
(19) mantramārgānugairmantribhirvīrapānānuraktaiḥ subhaktaiśca |
(20) sampūjyase devi pañcāmṛtairdivyapānotsavairekajanmadvijanma- |
(21) trijanmacatuḥpañcaṣaṭsaptajanmodbhavaistaiśca nāraiḥ |
(22) śubhaiḥ phalguṣaistarpyase madyamāṃsapriye |
(23) mantravidyāvratodbhāṣibhirmuṇḍakaṅkālakāpālibhir |
(24) divyacaryānurūḍhairnamaskāra oṃkārasvāhāsvadhākāravauṣaḍvaṣaṭ- |
(25) kāraphaṭkārahūṃkārajātībhiretaiśca mantrākṣaroccāribhir |
(26) vāmahastasthitaiścākṣasūtrāvalījāpibhiḥ sādhakaiḥ putrakair |
(27) mātṛbhirmaṇḍale dīkṣitairyogibhiryoginīvṛndamelāpakai |
(28) rudrakrīḍālasaiḥ pūjyase yogināṃ yogasiddhiprade devi tvaṃ |
(29) padmapattropamairlocanaiḥ snehapūrṇaistu yaṃ paśyase |
(30) tasya divyāntarīkṣasthitā saptapātālasatkhecarī siddhiravyāhatā |
(31) vartate. bhaktito yaḥ paṭheddaṇḍakaṃ ekakālaṃ dvikālaṃ trikālaṃ |
(32) śuciḥ saṃsmared yaḥ sadā mānavaḥ so'pi śastrāgnicaurārṇave |
(33) parvatāgre'pi saṃrakṣase devi putrānurāgānmahālakṣmi ye |
(34) hemacaurānyadārānuṣaktāśca brahmaghnagoghnā mahādoṣaduṣṭā |
(35) vimuñcanti saṃsmṛtya devi tvadīyaṃ mukhaṃ pūrṇacandrānukāraṃ |
(36) sphuraddi vyamāṇikyasatkuṇḍalodghṛṣṭagaṇḍasthalaṃ |
(37) ye'pi baddhā dṛḍhairbandhanairnāgapāśairbhujābaddha- |
(38) pādārgalaiste'pi tvannāmasaṅkīrtanāddevi muñcanti |
(39) ghorairmahāvyādhibhiḥ saṃsmṛtya pādāravindadvayaṃ te |
(40) mahākāli kālāgnitejaḥprabhe skandagovindabrahmendracandrārka- |
(41) puṣpāyudhairmaulimālālisatpadmakiñjalkasatpiñjaraiḥ sevyase |
(42) sarvavīrāmbike bhairavī bhairavaste śaraṇyāgato'haṃ |
(43) kṣamasvāparādhaṃ kṣamasvāparādhaṃ śive |
evaṃ stutā mahādevī bhairaveṇa mahātmanā |
tato liṅgaṃ vinirbhidya nirgatā parameśvarī || 3 ||
[Analyze grammar]

nīlāñjanasamaprakhyā kubjarūpā vṛkodarā |
īṣatkarālavadanā barbarordhvaśiroruhā || 4 ||
[Analyze grammar]

surūpā ca virūpā ca anekākārarūpiṇī |
vāmaprasāritakarā vāmadevī-m-uvāca ha || 5 ||
[Analyze grammar]

ājñānandasamāviṣṭā stutyānandākulīkṛtā |
na vedmi ko'tra māṃ stauti kāhaṃ kasya varapradā || 6 ||
[Analyze grammar]

uvācaivaṃ mahāsattvā dṛṣṭipāto madīyakaḥ |
āśīviṣeva duṣprekṣyaḥ sa kathaṃ dhāritastvayā || 7 ||
[Analyze grammar]

prārthayasva tadā kiñcid yatte manasi rocate || 8 ||
[Analyze grammar]

śrībhairava uvāca |
prasādāya mahādevi dadājñānugrahaṃ mama |
tapasā tava cogreṇa mama hāniḥ kujāmbike || 9 ||
[Analyze grammar]

sañjātā tena me devi pūrvamuktamidaṃ mayā |
evaṃ śrutvā mahādevī salajjā gadgadekṣanā || 10 ||
[Analyze grammar]

kiṃ te siddhaṃ mahādeva yena lajjāpitā vayam || 11 ||
[Analyze grammar]

śrībhairava uvāca |
pūrvamuktaṃ mayā tubhyamājñāsamayagocare |
mattulyānugṛhītvā tu paścādbhava gaṇāmbikā || 12 ||
[Analyze grammar]

kasyedaṃ siddhasantānaṃ pāramparyakramāgatam |
matsakāśātpunastubhyaṃ tvatsakāśātpunarmama || 13 ||
[Analyze grammar]

evaṃ tadbhairavaṃ vākyaṃ śrutvā devī parāṅmukhī |
sañjātā kubjikārūpā lajjāto rabhasoditā || 14 ||
[Analyze grammar]

kiṃ tu lajjāyase devi pūrvamājñā mayā tava |
idānīṃ dada me śīghraṃ mā śaṅkā mā vilambaya || 15 ||
[Analyze grammar]

śrīkubjikā uvāca |
aprabuddhapramattena yadā tad rabhasoditam |
tatkiṃ nigrahabuddhyā vā yuktaṃ tvedaṃ kujeśvara || 16 ||
[Analyze grammar]

śrībhairava uvāca |
sarvānugrahake devi kiṃ na budhyasi cātmani |
na mayā rahitaṃ kiñcinna tvayā rahitaṃ kvacit || 17 ||
[Analyze grammar]

anyonyaguṇayogena kāryakāraṇayogataḥ |
tvaṃ gururmama deveśi ahaṃ te na vicāraṇāt || 18 ||
[Analyze grammar]

rudrabhairavavīrāṇāmeṣā cājñā na kasyacit |
yadi śiṣyaṃ na manyetha mitratvena tadā dada || 19 ||
[Analyze grammar]

evaṃ brūte tadā devyā sarvametadbhaviṣyati |
paścimedaṃ kṛtaṃ deva pūrvabhāgavivarjitam || 20 ||
[Analyze grammar]

candradvīpaṃ manoramyaṃ deva tyaktuṃ na me manaḥ |
paścimaṃ sarvamārgāṇāṃ tvaṃ tāvadanuśīlaya || 21 ||
[Analyze grammar]

paścimāmnāyamārgo'yaṃ siddhānāmakhilaṃ dada |
gacchāmyahaṃ punastatra bhārate kulaparvatam || 22 ||
[Analyze grammar]

anādiyugaparyantaṃ kīrtayāmāsa tadvidām |
śrīparvataṃ kumārākhyaṃ chāyāchatravibhūṣitam || 23 ||
[Analyze grammar]

evamuktvā gatā tūrṇaṃ śrīmatkaumāraparvatam |
tatra chāyātmikā devī avyaktā vyaktarūpiṇī || 24 ||
[Analyze grammar]

kṣapitvā kālaparyāyaṃ yāvadālokayeddiśām |
uttarāṃ tāvattatsarvaṃ liṅgapūrṇaṃ mahāvanam || 25 ||
[Analyze grammar]

aśītiyojanāyāmaṃ samantātparimaṇḍalam |
caturdvārasamopetaṃ tīrthakoṭibhirāvṛtam || 26 ||
[Analyze grammar]

anekasiddhasaṃchannaṃ manoramyamanopamam |
tamoguṇagaṇākīrṇamanekāścaryasaṃkulam || 27 ||
[Analyze grammar]

devyādṛṣṭinipātena akasmācchrīrupasthitā |
tena śrīśailamuddiṣṭaṃ devyānāmapratiṣṭhitam || 28 ||
[Analyze grammar]

aṅguṣṭhena kṛtā rekhā svasthānasya ca tasya vai |
tatra jātā nadī divyā sāsīmā ubhayorapi || 29 ||
[Analyze grammar]

tacchāyāṃ niścalāṃ kṛtvā ājñāṃ dattvā tu śāmbhavīm |
atra yo viśate kaścitsa me tulyo bhaviṣyati || 30 ||
[Analyze grammar]

hartā kartā svatantro'sau bhraṣṭajñānaprakāśakaḥ |
ājñāto guṇamaiśvaryaṃ trailokye sacarācare || 31 ||
[Analyze grammar]

evamākṣepayitvā tu gatā trikūṭaparvatam |
tatra kālaṃ kṣapitvā tu kiṣkindhākhyamanugrahet || 32 ||
[Analyze grammar]

tasya cājñāvibhūtiṃ tu dattvānugṛhya rākṣasān |
yena tiṣṭhāmyahaṃ tīre samudrasya tvaśaṅkitā || 33 ||
[Analyze grammar]

tatra kanyākumārī tvaṃ gatvā kālasya paryayam |
samudramanugṛhītvā daradaṇḍīṃ gatā punaḥ || 34 ||
[Analyze grammar]

tatra chāyādharī devī avyaktaguṇacetasā |
lokānugrahahetvarthaṃ tatrājñāṃ mocayetpunaḥ || 35 ||
[Analyze grammar]

pūrvasthāne tu yā vācā sā tvatraiva bhaviṣyati |
evamuktvā gatā dūraṃ paścimaṃ himagahvaram || 36 ||
[Analyze grammar]

yatra olambikā nāma tiṣṭhate vanapallikā |
raktāmbaradharā raktā raktasthā ratilālasā || 37 ||
[Analyze grammar]

tatrasthā gahvarāntasthā guhāgahanavāsinī |
yāvatsantiṣṭhate kālaṃ tāvad yogimayaṃ khilam || 38 ||
[Analyze grammar]

taistu santoṣitā devī nayopāyairanekadhā |
tataḥ prasannagambhīrā uvācedaṃ kujeśvarī || 39 ||
[Analyze grammar]

anekopāyaracanā vivekaguṇaśālinī |
oḍḍitā yena aṅghribhyāṃ tenedamoḍḍiyānakam || 40 ||
[Analyze grammar]

bhaviṣyati purāvasthamaṣṭakoṭiguṇāśrayam |
āgatya khecarīcakrāttvamoghājñāprasādataḥ || 41 ||
[Analyze grammar]

aṣṭau te mānasāḥ putrā bhaviṣyanti ca ṣaḍguṇāḥ |
śākinyaṣṭakamātā tvamaṣṭasiṃhāsanādhipāḥ || 42 ||
[Analyze grammar]

rudrāṇī rudraśākī ca gomukhī sumukhī tathā |
vānarī kekarī caiva kālarātrī ca bhaṭṭikā || 43 ||
[Analyze grammar]

vāmano harṣaṇaścaiva siṃhavaktro mahābalaḥ |
mahākālaikavīraśca bhairavaśca pracaṇḍakaḥ || 44 ||
[Analyze grammar]

caturbhujo gaṇādhyakṣo gajavaktro mahotkaṭaḥ |
airāvato vināyakṣaḥ ṣaḍete prāticārakāḥ || 45 ||
[Analyze grammar]

putrīputrāṣṭakopetā nivṛttisthā niyāmikā |
anekasṛṣṭikartā ca susampūrṇaguṇojjvalaḥ || 46 ||
[Analyze grammar]

kṛte coḍḍamaheśāno mitrānandaḥ patistava |
aṣṭau putrāḥ kariṣyanti adhikāraṃ paścimānvaye || 47 ||
[Analyze grammar]

adhikāraṃ kariṣyanti ṣaṭ kulādhipatīśvarāḥ |
yuge yuge bhaviṣyanti pṛthaksaṃjñākramodayāḥ || 48 ||
[Analyze grammar]

evaṃ te sūcitaṃ sarvaṃ kramaughaḥ kulapaddhatiḥ |
bhaviṣyadraktacāmuṇḍe gamiṣyāmo yathepsitam || 49 ||
[Analyze grammar]

evaṃ dattvā varaṃ tebhyaḥ karālaṃ ca samāgatā |
mahājvālālisandīptaṃ dīptatejānalaprabham || 50 ||
[Analyze grammar]

mahājvālāvalīṭopaṃ devyāstejo mahādbhutam |
dhṛtaṃ yena pratāpo'syāstena tajjālasaṃjñakam || 51 ||
[Analyze grammar]

kiñcitkālasya paryāye prabuddhakiraṇojjvalā |
vicitraracanānekaṃ paśyatyagrendrajālavat || 52 ||
[Analyze grammar]

kasyaiṣā racanā divyā pūrvamāsīdihādhvare |
mattejasaḥ pratāpena bhraṣṭā tvaṃ na palāyitā || 53 ||
[Analyze grammar]

karālavadane tubhyaṃ māyājālaprasārike |
jālandharādhipatyatvaṃ bhaviṣyatyacireṇa tu || 54 ||
[Analyze grammar]

āgatya khecarīcakrācchrīsiddhakauṇḍalīśvaraḥ |
aśeṣārthavido nāthaḥ sa te nātho bhaviṣyati || 55 ||
[Analyze grammar]

bhaviṣyanti karālinyo daśaiva duhitā tava |
bhaviṣyantyuttarānandā daśaite guṇavattarāḥ || 56 ||
[Analyze grammar]

prāticārāstu ṣaḍbhadre bhaviṣyantyanugocare |
ājñānandasamekatvaṃ karālīduhitājanam || 57 ||
[Analyze grammar]

mālā śivā tathā durgā pāvanī harṣaṇī tathā |
jayā tu suprabhā caiva prabhā caṇḍā ca rugminī || 58 ||
[Analyze grammar]

śakuniḥ sumatirnando gopālaśca pitāmahaḥ |
pallavo meghanirghoṣaḥ śikhivaktro mahādhvajaḥ || 59 ||
[Analyze grammar]

kālakūṭo daśaivaite putrāḥ siṃhāsanādhipāḥ |
bhaviṣyanti bhave tubhyaṃ meghavarṇādito gaṇāḥ || 60 ||
[Analyze grammar]

bṛhatkukṣaikadaṃṣṭraśca gaṇeśo vighnarāṭ prabhuḥ |
mahānandaḥ ṣaḍevaite bhaviṣyanti gaṇeśvarāḥ || 61 ||
[Analyze grammar]

uttarānandamīśānāḥ kariṣyanti yuge yuge |
jñānabhraṃśāvasāne tu saṃjñābhedānpunaḥ punaḥ || 62 ||
[Analyze grammar]

karālī tava santāne bhaviṣyanti mamājñayā |
evamuktvā maheśānī gatā sahyaṃ mahāvanam || 63 ||
[Analyze grammar]

sampūrṇamaṇḍalārcībhiḥ pūrayantī jagattrayam |
niḥśeṣaṃ nikhilaṃ viśvaṃ lokālokāntasaṃsthitam || 64 ||
[Analyze grammar]

yāvatsantiṣṭhate tatsthā nayopādairanekadhā |
tāvaccaṇḍākṣī balavatparicaryāmanekadhā || 65 ||
[Analyze grammar]

kurvantī vividhopāyaiḥ saukaryaracanānbahūn |
tejobhābhiḥ pradīpyante caṇḍākṣīguṇapūritāḥ || 66 ||
[Analyze grammar]

yasminnadrau sthitā devī dedīpyārcirghanojjvalā |
tatpradeśaṃ sthiraṃ jātamanyaddagdhaṃ carācaram || 67 ||
[Analyze grammar]

āpūritamidaṃ sarvamanekaracanādibhiḥ |
paśyate parvataṃ mātā kālānte muditekṣaṇā || 68 ||
[Analyze grammar]

tāvaccaṇḍākṣiṇītyagre paśyatyamitatejasā |
viśvāmṛtaiḥ pūrayantī divyaughaguṇalālasā || 69 ||
[Analyze grammar]

uvācedaṃ mahādevī sādhu pūrṇamanorathe |
yenedaṃ pūritaṃ sthānaṃ tena tvaṃ pūrṇarūpiṇī || 70 ||
[Analyze grammar]

bhaviṣyatyādhipatyatvaṃ parvato'yaṃ tavodbhavaḥ |
viṣuvena tu yogena yenedaṃ saṃskṛtaṃ tvayā || 71 ||
[Analyze grammar]

tena pīṭheśvarī tvaṃ vai bhaviṣyasi yuge yuge |
tejaskandhāsanaṃ tubhyaṃ dvāparāntādhikāriṇī || 72 ||
[Analyze grammar]

bhaviṣyati bhave'vaśyaṃ cakrānandaḥ patistava |
sampūrṇamaṇḍalākāro granthādhāraḥ kuleśvaraḥ || 73 ||
[Analyze grammar]

dvādaśaiva bhave tubhyaṃ bhaviṣyanti kumārikāḥ |
tābhyastvekaikakoṭiśca ādhipatyādhikārikāḥ || 74 ||
[Analyze grammar]

bhaviṣyanti tathā putrāḥ prāticārāstadardhataḥ |
āgantuṃ khecarīcakrātpreritāstu mamājñayā || 75 ||
[Analyze grammar]

yena te nāmato brūmi yathā te'haṃ prasāditā |
haṃsāvalī sutārā ca harṣā vāṇī sulocanā || 76 ||
[Analyze grammar]

mahānandā sunandā ca koṭarākṣī vṛkānanā |
yaśovatī viśālākṣī sundarī dvādaśī tathā || 77 ||
[Analyze grammar]

siṃhāsanādhipatye tāḥ pūrṇādrau kulakanyakāḥ |
valirnando daśagrīvo hayagrīvo hayastathā || 78 ||
[Analyze grammar]

sugrīvo gopatirbhīṣmaḥ śikhaṇḍī khaṇḍalastathā |
śakraścaṇḍādhipaḥ siddhāḥ sarvānugrahakārakāḥ || 79 ||
[Analyze grammar]

haṃsabhedādimārgasya bhaviṣyanti prakāśakāḥ |
āmodaśca pramodaśca sumukho durmukhastathā || 80 ||
[Analyze grammar]

avighno vighnakartā ca tava mārgeṣu rakṣakāḥ |
etatsarvaṃ yathānyāyaṃ caṇḍākṣī puratastava || 81 ||
[Analyze grammar]

bhaviṣyati mamājñāto gacchāmaḥ kāmikaṃ yathā |
evamuktvā gatā śīghraṃ yatrocchuṣmā nadī śubhā || 82 ||
[Analyze grammar]

mahocchuṣmavanāntasthā divyādivyaughavāhinī |
mahocchuṣmahradaṃ yatra yatra nīlo mahāhradaḥ || 83 ||
[Analyze grammar]

tatra sā ramate devī divyājñāguṇaśālinī |
ubhayostaṭayostasthā ramitvā kālaparyayam || 84 ||
[Analyze grammar]

yāvatpaśyati viśvāṅgī tattvāṅgī tāvatpaśyati |
kāmabhogakṛtāṭopāṃ vasantatilakojjvalām || 85 ||
[Analyze grammar]

dravayantīṃ dravantīṃ tāmicchayā bhuvanatrayam |
tāṃ dṛṣṭvā prahasitā mātā kā tvaṃ kasmādihāgatā || 86 ||
[Analyze grammar]

tāṃ dṛṣṭvā mohitā mātā jānantyapi na jānatī |
viśramya ca muhūrtaikaṃ yāvadālokayetpunaḥ || 87 ||
[Analyze grammar]

tāvocchuṣma ihāyātā mamāgre śokavāhinī |
sādhu kāmini sarvatra yattvayā darśitaṃ mama || 88 ||
[Analyze grammar]

kāmānandaphalāvāptistena kāmeśvarī bhava |
kāruṇyātkāmarūpaṃ tu mamāgre vividhaṃ kṛtam || 89 ||
[Analyze grammar]

tenedaṃ kāmarūpaṃ tu mahatpīṭhaṃ tavādhvaram |
bhaviṣyati kalau prāpte candrānandaḥ patistava || 90 ||
[Analyze grammar]

vāyuskandhopaviṣṭo'sau ātmabhedaprakāśakaḥ |
aśeṣārthavido nāthaḥ sarvajñaḥ parameśvaraḥ || 91 ||
[Analyze grammar]

kāmike kāmukastubhyaṃ kāmadevo bhaviṣyati |
bhaviṣyanti mahānandāstrayodaśa guṇānvitāḥ || 92 ||
[Analyze grammar]

yoginyo yogasampannāstava ḍikkarikāḥ śubhāḥ |
putrāstrayodaśā hyevaṃ saptaite prāticārakāḥ || 93 ||
[Analyze grammar]

bhaviṣyanti jagaddīpā jagadānandakārakāḥ |
prabhā prasūtiḥ śāntābhā bhānuvatyā ca śrībalā || 94 ||
[Analyze grammar]

hārī ca hāriṇī caiva śālinī kandukī tathā |
muktāvalī tathā cānyā gautamī kauśikī tathā || 95 ||
[Analyze grammar]

śākodarī ca vikhyātā rājñāḥ siṃhāsanādhipāḥ |
bhānuranantahetuśca surājaḥ sundarastathā || 96 ||
[Analyze grammar]

mahāvaktrārjuno bhīmo droṇako bhasmako'ntakaḥ |
ketudhvajo viśālākṣaḥ kalyāṇaścaturānanaḥ || 97 ||
[Analyze grammar]

eṣo'vatāro vividhaḥ kalau prāpte bhaviṣyati |
lampaṭo ghaṇṭakarṇaśca sthūladanto gajānanaḥ || 98 ||
[Analyze grammar]

bṛhatkukṣiḥ surānandaḥ saptamastu balotkaṭaḥ |
saptaite viṣamāḥ kruddhāḥ sarvasantānapālakāḥ || 99 ||
[Analyze grammar]

pīṭhopapīṭhasandohe kṣetre kṣetre mahābalāḥ |
sarvasādhāraṇā hyete bhaviṣyanti kalau yuge || 100 ||
[Analyze grammar]

anyatkāmāmbike kiñcidbhaṇiṣyāmaḥ kariṣyatha |
sarvasādhāraṇaṃ tacca caturṇāṃ tu vijānatha || 101 ||
[Analyze grammar]

bhaviṣyati kalācakraṃ maccharīrasamudbhavam |
parāparavibhāgajñaṃ mātaṅgakulasambhavam || 102 ||
[Analyze grammar]

nīlasyottarabhāge tu mahocchuṣmavanāntagam |
parāparaṃ tu tenedaṃ pañcamaṃ pīṭhanāyakam || 103 ||
[Analyze grammar]

mātaṅginīkulāntasthamādyaṃ caivātha pañcamam |
tena jātaṃ jagatsarvaṃ tatsañjātaṃ kulākulam || 104 ||
[Analyze grammar]

maccharīrāṅgasambhūtaṃ bhaviṣyanti tavādhvare |
kāryadṛṣṭau praśastaṃ tu apraśastamitare jane || 105 ||
[Analyze grammar]

madhyadeśasthitaṃ tacca matsamīpe vyavasthitam |
siddhapālakasaṃyuktaṃ bhaviṣyatyavatārakam || 106 ||
[Analyze grammar]

nirācāraṃ jagatsarvaṃ nirācāravivarjitam |
nirācāreṇa yogena kariṣyanti nirākulam || 107 ||
[Analyze grammar]

hārikā hāri gāndhārī vīrā caiva nakhī tathā |
jvālinī sumukhī caiva piṅgalī ca sukeśinī || 108 ||
[Analyze grammar]

śrīphalaḥ kaṣmalaścaṇḍaścaṇḍālaśceṭakastathā |
mātaṅgo bāhuko vīro avyakto navamaḥ smṛtaḥ || 109 ||
[Analyze grammar]

herambo dhūlisaṃjñastu piśācaḥ kubjavāmanaḥ |
parāparaṃ tu tatpīṭhaṃ kāmapīṭhordhvamadhyagam || 110 ||
[Analyze grammar]

triśrotraṃ pūritaṃ yasmāttriśrotrā tvaṃ tathā bhava |
nadīrūpāsi māṅgalye bhava tvaṃ kāmarūpiṇī || 111 ||
[Analyze grammar]

mātaṅgānāṃ kulotpanne yastvāṃ nityābhivādayet |
teṣu kṣemakarī nityaṃ na manyante kṣayaṅkarī || 112 ||
[Analyze grammar]

tvāṃ muktvā yo'nyavarṇastu yo'tra pīṭhe bhaviṣyati |
tasyāpadakarī nityaṃ bhaviṣyasi kulāmbike || 113 ||
[Analyze grammar]

evaṃ tiṣṭha mamānande jagānandakarī ciram |
bhaviṣyati purāvasthamamoghājñāprasādataḥ || 114 ||
[Analyze grammar]

evamuktvā gatā śīghraṃ devīkoṭaṃ kṛtakṣaṇāt |
ālokanena mahatā aṭṭahāso'ṭṭahāsataḥ || 115 ||
[Analyze grammar]

kolāgiryāṃ tathojjenī prayāgavaraṇādikam |
virajekāmrakādyaṃ ca anyaccānyaṃ carācaram || 116 ||
[Analyze grammar]

yatra yatra gatā devī yatra yatrāvalokayet |
tatra sandohatīrthaṃ ca upakṣetrāṇyanekadhā || 117 ||
[Analyze grammar]

kṛtaṃ tu bhārate varṣe ātmakīrtikumārikā |
tena kaumārikākhaṇḍaṃ sañjātaṃ puṇyapāvanam || 118 ||
[Analyze grammar]

pūrvasantānadevena yaduktaṃ bhārataṃ vraja |
tadāvasāne kubjeśi ubhābhyāṃ melakaṃ tviha || 119 ||
[Analyze grammar]

tatkṛtaṃ sakalaṃ devyā ājñānandāvabodhakam |
āgatā tu punastatra pūrvarūpānuyāyinī || 120 ||
[Analyze grammar]

devo'pi pūrvasantāne śiṣyaḥ suravarārcite |
śrīmadoḍramaheśānaṃ kṛtvā cājñāṃ punardadet || 121 ||
[Analyze grammar]

vraja tvaṃ bhārate varṣe itaḥ prabhṛtyanugrahaḥ |
uḍḍapīṭhe punaḥ sthātuṃ kuru sṛṣṭimanekadhā || 122 ||
[Analyze grammar]

evamuktvā punastatra trikūṭaśikharāntagaḥ |
adṛṣṭavigraheśānaścāntardhānamabhūtkṣaṇāt || 123 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 2

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: