Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 7

tatas taiḥ sacivair yuktaḥ kramāc chrutadhipañcamaiḥ |
mṛgāṅkadattas tasyāṃ sa gacchan vindhyāṭavībhuvi || 1 ||
[Analyze grammar]

saṃprāpa saphalasnigdhatarucchāyamanoramam |
ekaṃ kānanamacchācchasvāduśītajalāśayam || 2 ||
[Analyze grammar]

tatra snātaḥ sasacivo bhuktanānāphalaś ca saḥ |
ekadeśe latācchanne samālāpamivāśṛṇot || 3 ||
[Analyze grammar]

gatvā dadāti yāvac ca dṛṣṭiṃ tatra latāntare |
tāvaddadarśa tatrāntarmahāntaṃ varavāraṇam || 4 ||
[Analyze grammar]

āśvāsayantaṃ puruṣaṃ pathi śrāntamacakṣuṣam |
kareṇopāhṛtaistoyaiḥ phalaiḥ karṇānilais tathā || 5 ||
[Analyze grammar]

kaccitkiṃcitsamāśvasto bhavāniti ca taṃ muhuḥ |
sādhumānuṣavatprītyā vadantaṃ vyaktayā girā || 6 ||
[Analyze grammar]

taṃ dṛṣṭvā sa sakhīnāha rājaputraḥ savismayaḥ |
paśyata kva gajo vanyaḥ kvācāro mānuṣocitaḥ || 7 ||
[Analyze grammar]

avaśyaṃ ko 'py ayaṃ hetoḥ kuto 'pyevamiha sthitaḥ |
ayaṃ pracaṇḍaśakteś ca sakhyuḥ susadṛśaḥ pumān || 8 ||
[Analyze grammar]

kiṃ tvandha eṣa tatkṣipraṃ paśyāma iti tānsakhīn |
uktvā mṛgāṅkadatto 'tra tasthau śṛṇvannalakṣitaḥ || 9 ||
[Analyze grammar]

tāvat sa taṃ samāśvastam andhaṃ papraccha vāraṇaḥ |
kas tvaṃ katham ihāyāto 'syandhaḥ san kathyatām iti || 10 ||
[Analyze grammar]

tataḥ so 'pi jagādaitaṃ pumānandho gajottamam |
astīhāmaradattākhyo rājāyodhyāpurīpatiḥ || 11 ||
[Analyze grammar]

mṛgāṅkadatta ityasti tasyottamaguṇaḥ sutaḥ |
tasya pracaṇḍaśaktyākhyo bhṛtyo 'haṃ śubhajanmanaḥ || 12 ||
[Analyze grammar]

sa rājaputraḥ kenāpi kāraṇena svadeśataḥ |
pitrā nirvāsito 'smābhiḥ sahāyair daśabhir vṛtaḥ || 13 ||
[Analyze grammar]

te śaśāṅkavatīhetorvayamujjayinīṃ tataḥ |
prasthitā nāgaśāpena sarve 'ṭavyāṃ viyojitāḥ || 14 ||
[Analyze grammar]

ahaṃ cāndhatvamāyātastacchāpena paribhraman |
iha prāpto yathālabdhaphalamūlajalāśanaḥ || 15 ||
[Analyze grammar]

śvabhrādipātānaśanair mṛtyuriṣṭatamo 'pi me |
anubhāvayatā kleśaṃ na datto bata vedhasā || 16 ||
[Analyze grammar]

jāne tvadya yathā śāntaṃ kṣudduḥkhaṃ tvatprasādataḥ |
tathāndhyam apime śāmyetkim apitvaṃ hi daivatam || 17 ||
[Analyze grammar]

ity ukte tena saṃjātaniścayo harṣaśokayoḥ |
mṛgāṅkadatto madhyasthaḥ sacivāṃstānabhāṣata || 18 ||
[Analyze grammar]

pracaṇḍaśaktirevāyaṃ kaṣṭametāṃ daśāṃ gataḥ |
na caiṣa saṃbhāvayituṃ yukto nastvarayādhunā || 19 ||
[Analyze grammar]

netropakāramasyaiṣa dvipaḥ kurvīta jātucit |
asmāndṛṣṭvā tvasau naśyeddraṣṭavyo 'ntastad atra naḥ || 20 ||
[Analyze grammar]

ity uktvā sānugaḥ śṛṇvaṃstasthau rājasuto 'tra saḥ |
pracaṇḍaśaktiś ca tatas taṃ sa papraccha vāraṇamf || 21 ||
[Analyze grammar]

idānīṃ brūhi vṛttāntaṃ mahātman mama ko bhavān |
kaiṣā te gajatā vāk ca samadasyāpi nirmadā || 22 ||
[Analyze grammar]

tadākarṇya sa niḥśvasya gajendrastam abhāṣata |
śṛṇvimaṃ nijavṛttāntamāmūlātkathayāmi te || 23 ||
[Analyze grammar]

nagaryāmekalavyāyāṃ purā śrutadharābhidhaḥ |
rājābhūttasya cābhūtāṃ sutau dvau bhāryayor dvayoḥ || 24 ||
[Analyze grammar]

tayoḥ śīladharaṃ nāma jyeṣṭhaṃ tasmindivaṃ gate |
rājyātsatyadharo nāma kanīyānniravāsayat || 25 ||
[Analyze grammar]

so 'tha śīladharo gatvā tenāmarṣeṇa śaṃkaram |
ārādhya tapasā tuṣṭāttasmādvaramayācata || 26 ||
[Analyze grammar]

bhūyāsaṃ deva gandharvo yenāmbaracaro bhavan |
taṃ satyadharadāyādaṃ hanyāmevāvahelayā || 27 ||
[Analyze grammar]

tac chrutvā bhagavānevaṃ śaṃbhurādiśati sma tam |
etatte bhāvi kiṃ tvadya sa śatruste mṛtaḥ svayam || 28 ||
[Analyze grammar]

janiṣyate ca rāḍhāyāṃ punarugrabhaṭasya saḥ |
nṛpasya putraḥ samarabhaṭo nāma pitṛpriyaḥ || 29 ||
[Analyze grammar]

tvaṃ ca bhīmabhaṭo nāma tasya dvaimāturo 'grajaḥ |
bhrātā janiṣyate taṃ ca hatvā rājyaṃ kariṣyasi || 30 ||
[Analyze grammar]

sāmarṣeṇa tvayā caitadyatastaptaṃ tapas tataḥ |
muniśāpātpadabhraṣṭo vanyo hastī bhaviṣyasi || 31 ||
[Analyze grammar]

jātismaro vyaktavān kva bhavān āśvāsayiṣyati |
yadāvasannam atithiṃ svavṛttāntaṃ ca vakṣyati || 32 ||
[Analyze grammar]

tadā gajatvān nirmukto gandharvas tvaṃ bhaviṣyasi |
upakāraś ca tasyāpi bhaviṣyaty atithes tadā || 33 ||
[Analyze grammar]

ityādiśya tirobhūte bharge śīladharo 'tra saḥ |
dṛṣṭvā ciratapaḥkṣīṇāṃ gaṅgāyāṃ tanumakṣipat || 34 ||
[Analyze grammar]

atrāntare kathāsaṃdhau pūrvoddiṣṭasya bhūpateḥ |
tasyograbhaṭasaṃjñasya rāḍhāyāṃ puri tulyayā || 35 ||
[Analyze grammar]

manoramākhyayā devyā samaṃ nivasataḥ sukham |
pārśvaṃ deśāntarādāgāllāsako nāma nartakaḥ || 36 ||
[Analyze grammar]

sa ca nāṭyaprayogaṃ taṃ rājñe tasmāyadarśayat |
daityānāṃ hariṇā yatra hṛtaṃ strīrūpiṇāmṛtam || 37 ||
[Analyze grammar]

tatra cāmṛtikābhūmau nṛtyantīṃ nartakasya saḥ |
dadarśa tanayāṃ tasya nāmnā lāsyavatīṃ nṛpaḥ || 38 ||
[Analyze grammar]

tasyāḥ sa rūpaṃ dṛṣṭvaiva viśvakṣobhitadānavam |
satyāmṛtāyā iva tadrājā kāmavaśaṃ yayau || 39 ||
[Analyze grammar]

nṛttānte ca dhanaṃ bhūri tatpitre pravitīrya saḥ |
prāveśayattāṃ tatkālaṃ kanyāmantaḥpuraṃ svakam || 40 ||
[Analyze grammar]

tatas tayā sa nartakyā vihitodvāhayā saha |
lāsyavatyā nṛpastasthau tanmukhāsaktalocanaḥ || 41 ||
[Analyze grammar]

ekadā sa yajuḥsvāmisaṃjñaṃ prāha purohitam |
putro nāstīha me tattvaṃ putreṣṭiṃ mama kurviti || 42 ||
[Analyze grammar]

tatas tatheti vidhivattāmiṣṭiṃ tasya bhūpateḥ |
purohitaḥ sa vidadhe vidvadbhir brāhmaṇaiḥ saha || 43 ||
[Analyze grammar]

prāśayanmantrapūtaṃ ca taddevīṃ tāṃ manoramām |
bhāgamagryaṃ carorjyeṣṭhāṃ sa pūrvārādhitastayā || 44 ||
[Analyze grammar]

śeṣaṃ tasyai dvitīyasyai lāsyavatyai dadau ca saḥ |
tataś ca tau tayoḥ śīladharasatyadharāvubhau || 45 ||
[Analyze grammar]

ubhayor udare rājñyoḥ pūrvoktau saṃbabhūvatuḥ |
prāpte ca samaye cātra devī tasya mahīpateḥ || 46 ||
[Analyze grammar]

manoramā prasūte sma putraṃ kalyāṇalakṣaṇam |
eṣa bhīmabhaṭo nāma jātaḥ khyātayaśā nṛpaḥ || 47 ||
[Analyze grammar]

ity uccacāra tatkālaṃ suspaṣṭā bhāratī divaḥ |
tato 'nyedyuḥ prasuṣuve sāpi lāsyavatī sutam || 48 ||
[Analyze grammar]

pitā cataṃ sa samarabhaṭaṃ nāmnākaronnṛpaḥ |
atha tau kṛtasaṃskārāvavardhetāṃ śanaiḥ śiśū || 49 ||
[Analyze grammar]

jyeṣṭho bhīmabhaṭastaṃ tu kaniṣṭhamajayadguṇaiḥ |
tatsaṃgharṣeṇa cānyonyaṃ tayor vairamavardhata || 50 ||
[Analyze grammar]

ekadā bāhunā bāhuyuddhakelau samatsaraḥ |
hanti sma kaṇṭhe samarabhaṭo bhīmabhaṭaṃ haṭhāt || 51 ||
[Analyze grammar]

tato bhīmabhaṭaḥ krodhādbhujābhyāṃ pariveṣṭya tam |
nyadhādutkṣipya samarabhaṭaṃ caṭaditi kṣitau || 52 ||
[Analyze grammar]

sa tenābhihato gāḍhaṃ sarvadvārair asṛgvaman |
samutthāpyāntikaṃ māturnīto 'bhūnnijasevakaiḥ || 53 ||
[Analyze grammar]

sā taṃ dṛṣṭvā ca buddhvā ca vṛttāntaṃ snehakātarā |
tasya mūrdhani mūrdhānamāsajya prārudadbhṛśam || 54 ||
[Analyze grammar]

tāvadrājñā praviṣṭena taddṛṣṭvākulacetasā |
kimetaditi pṛṣṭā sā lāsyavatyevam abravīt || 55 ||
[Analyze grammar]

iyaṃ bhīmabhaṭenāsya kṛtāvasthā sutasya me |
sadā cābhibhavatyenaṃ na cāhaṃ deva vacmi te || 56 ||
[Analyze grammar]

idaṃ dṛṣṭvā tu jāne 'haṃ tavaiva syācchivaṃ katham |
tasminnevaṃvidhe putre vicārayatu vā bhavān || 57 ||
[Analyze grammar]

evaṃ tayoktaḥ priyayā sa tamugrabhaṭo nṛpaḥ |
kruddho bhīmabhaṭaṃ svātmasaṃnikarṣānnyavārayat || 58 ||
[Analyze grammar]

hṛtavṛttiṃ ca kṛtvainaṃ rājaputraśataṃ vyadhāt |
rakṣārthaṃ tasya samarabhaṭasya saparicchadam || 59 ||
[Analyze grammar]

svādhīnaṃ cākarottasya bhāṇḍāgāraṃ kanīyasaḥ |
taṃ tu bhīmabhaṭaṃ jyeṣṭhaṃ sarvākāramapākarot || 60 ||
[Analyze grammar]

tato mātā tamāhūya sā vakti sma manoramā |
nartakīrāgiṇā tāvat pitrā tvaṃ parivarjitaḥ || 61 ||
[Analyze grammar]

tanmātāmahaśālāṃ tvaṃ gaccha pāṭaliputrakam |
tatra mātāmahaḥ svaṃ te rājyaṃ dāsyatyaputrakaḥ || 62 ||
[Analyze grammar]

iha tvāṃ caiṣa samarabhaṭo hanyādripurbalī |
iti māturvacaḥ śrutvā tāṃ sa bhīmabhaṭo 'bravīt || 63 ||
[Analyze grammar]

kṣatriyaḥ sanna deśaṃ svaṃ tyakṣyāmi klībavadbhayāt |
dhīrā bhavāmba kaḥ śakto varāko māṃ prabādhitum || 64 ||
[Analyze grammar]

ity uktavantaṃ taṃ mātā sābravīt tarhi bhūyasaḥ |
sahāyān kuru rakṣārthaṃ madīyais tvaṃ dhanair iti || 65 ||
[Analyze grammar]

tato bhīmabhaṭo 'vādīd etad amba na śobhate |
evaṃ hi satyaṃ tātasya prātipakṣyaṃ kṛtaṃ bhavet || 66 ||
[Analyze grammar]

tanme tvadāśiṣaiva syātkalyāṇaṃ nirvṛtā bhava |
ityāśvāsya sa tāṃ bhīmabhaṭo niragamattataḥ || 67 ||
[Analyze grammar]

tāvac ca tatra buddhvā tatpaurāḥ sarve vyacintayan |
anaucityaṃ paraṃ rājñā kṛtaṃ bhīmabhaṭasya tu || 68 ||
[Analyze grammar]

naivāsya rājyaṃ samarabhaṭo hartuṃ pragalbhate |
tadeṣa pūrvasevāyāḥ kālo bhīmabhaṭasya naḥ || 69 ||
[Analyze grammar]

iti niścitya guptaṃ te paurā bhīmabhaṭaṃ dhanaiḥ |
tathāpuṣyanyathā so 'tra tasthau bhṛtyaiḥ samaṃ sukham || 70 ||
[Analyze grammar]

kaniṣṭhaḥ sa tu tasyāsīdvadham eva nirūpayan |
pituḥ paricchadakṛtaḥ parikalpya tadāśayam || 71 ||
[Analyze grammar]

tāvac ca śaṅkadattākhyo vipraḥ śūro yuvā dhanī |
dvayor vayasyaḥ samarabhaṭam etya tam abravīt || 72 ||
[Analyze grammar]

bhrātrā vairaṃ na yuktaṃ te naiṣa dharmo na ca tvayā |
jyāyānsa bādhituṃ śakyaḥ syādakīrtiḥ paraṃ tava || 73 ||
[Analyze grammar]

iti bruvannadhikṣipya sa tena nirabhartsyata |
hitopadeśo mūrkhasya kopāyaiva na śāntaye || 74 ||
[Analyze grammar]

tatas tatkopato gatvā dhīrastadvijigīṣayā |
śaṅkhadatto vyadhādekasakhyaṃ bhīmabhaṭena saḥ || 75 ||
[Analyze grammar]

athātra maṇidattākhyaḥ ko'pi deśāntarāgataḥ |
ānītavān aśvaratnam ekam atyuttamaṃ vaṇik || 76 ||
[Analyze grammar]

śaśāṅkadhavalaṃ śuddhaśaṅkhādiśravyaniḥsvanam |
dugdhābdheriva kallolajālamucchritamutthitam || 77 ||
[Analyze grammar]

rocamānaiḥ samāyuktacūḍāmaṇyaṅgadādibhiḥ |
gandharvakulasaṃbhūtisaṃsiddhair iva bhūṣitam || 78 ||
[Analyze grammar]

ākhyātaṃ śaṅkhadattena taṃ ca gatvā hayottamam |
krīṇāti sma dhanair bhīmabhaṭastasmādvaṇigvarāt || 79 ||
[Analyze grammar]

tatkṣaṇaṃ cātra samarabhaṭo buddhvā tadaitya saḥ |
mūlyena dviguṇenāśvaṃ vaṇijo mārgati sma tam || 80 ||
[Analyze grammar]

paratantrīkṛtaṃ taṃ ca tasmai nādādvaṇigyadā |
tadā so 'śvaṃ balānnetuṃ taṃ prāvartata matsarāt || 81 ||
[Analyze grammar]

tenobhayostayo rājaputrayoḥ śastrapāṇiṣu |
bhṛtyeṣu dhāviteṣv atra samabhūdyuddhamuddhatam || 82 ||
[Analyze grammar]

tatra bhīmabhaṭoccaṇḍadordaṇḍanihatānugaḥ |
tyaktvā hayaṃ sa samarabhaṭo 'bhajyata tadbhayāt || 83 ||
[Analyze grammar]

bhajyamānaṃ ca dhāvitvā keśeṣvākṛṣya pṛṣṭhataḥ |
nihanti śaṅkhadattas taṃ yāvan manyubharākulaḥ || 84 ||
[Analyze grammar]

tāvadbhīmabhaṭaḥ paścādupetyainaṃ nyavārayat |
āstāṃ saṃprati tātasya duḥkhamevaṃ bhavediti || 85 ||
[Analyze grammar]

tataḥ sa śaṅkhadattena mukto raktaṃ vraṇair vaman |
trastaḥ palāyya samarabhaṭaḥ pārśvamagātpituḥ || 86 ||
[Analyze grammar]

tato 'tra svīkṛtāṃśvaṃ taṃ vīraṃ bhīmabhaṭaṃ kṣaṇāt |
upetya brāhmaṇaḥ kaścinnītvā vijanam abravīt || 87 ||
[Analyze grammar]

mātā manoramā devī yajuḥsvāmī purohitaḥ |
pitṛmantrī sa sumatistvāmidaṃ bruvate 'dhunā || 88 ||
[Analyze grammar]

jānāsi yādṛśo vatsa rājā tvayi viśeṣataḥ |
asminvyatikare vṛtte śatrutām eva te gataḥ || 89 ||
[Analyze grammar]

tadātmānaṃ ca dharmaṃ ca yaśaś ca yadi rakṣasi |
āyatiṃ yadi jānāsi yadyasmānmanyase hitān || 90 ||
[Analyze grammar]

tadarko 'staṃ gato yāvaditastāvadalakṣitaḥ |
nirgatya sāṃprataṃ siddhyai mātāmahagṛhaṃ vraja || 91 ||
[Analyze grammar]

iti saṃdiṣṭavadbhiś ca sadratnasvarṇapūritam |
tair idaṃ preṣitaṃ bhāṇḍaṃ maddhastena ca gṛhyatām || 92 ||
[Analyze grammar]

etattasmāddvijāc chrutvā sa tathetyabhinandya ca |
sudhīstatsvarṇasadratnabhāṇḍaṃ bhīmabhaṭo 'grahīt || 93 ||
[Analyze grammar]

dattvā ca pratisaṃdeśamanurūpaṃ visṛjya tam |
dvijaṃ kṛpāṇapāṇistamārūḍho 'bhūtturaṅgamam || 94 ||
[Analyze grammar]

gṛhītahemaratnena dvitīyāśvādhirohiṇā |
sahitaḥ śaṅkhadattena so 'tha prasthitavāṃs tataḥ || 95 ||
[Analyze grammar]

dūraṃ vyatītya cādhvānaṃ niśīthe sa nṛpātmajaḥ |
prāpadbhīmabhaṭo mārgamadhye śaravaṇaṃ mahāt || 96 ||
[Analyze grammar]

tatrānavarataṃ tasya savayasyasya gacchataḥ |
patadvājikhurakṣuṇṇaśaraśabdaprabodhitam || 97 ||
[Analyze grammar]

utthāya siṃhamitunamudgarjatpotakaiḥ saha |
apāṭayattu turagau nakhair udarayor adhaḥ || 98 ||
[Analyze grammar]

sadvitīyaś ca tānsarvānsiṃhāvīraḥ sa tatkṣaṇam |
khaḍgaprahāralūnāṅgānakarodgatajīvitān || 99 ||
[Analyze grammar]

samittro 'py avaruhyātha turagau yāvadīkṣate |
tāvadvigalitāntrau tau bhūmāv apatatāmubhau || 100 ||
[Analyze grammar]

taddṛṣṭvā sa viṣaṇṇastaṃ śaṅkhadattam abhāṣata |
sakhe viruddhātsvajanādvayaṃ yatnātpalāyitāḥ || 101 ||
[Analyze grammar]

brūhi yatnaśatenāpi kva palāyāmahe vidheḥ |
yenehāpi hatāḥ smo 'dya vāhamātrāsahiṣṇunā || 102 ||
[Analyze grammar]

yatkṛte vihito deśatyāgaḥ so 'pi hayo mṛtaḥ |
tadasmābhiḥ kathaṃ padbhyāṃ gamyeyamaṭavī niśi || 103 ||
[Analyze grammar]

ity uktastena sa suhṛcchaṅkhadattastam abravīt |
naitan navaṃ jayati yatpauruṣaṃ vidhuro vidhiḥ || 104 ||
[Analyze grammar]

nisarga evaṃ tasyāyaṃ dhairyeṇa tu sa jīyate |
vāto 'drer iva kiṃ kuryād dhīrasyākampitasya saḥ || 105 ||
[Analyze grammar]

tadehyārūḍhadhair yāśvau vrajāvo 'treti vādinā |
śaṅkhadattena sa samaṃ prāyādbhīmabhaṭas tataḥ || 106 ||
[Analyze grammar]

vyatikrāntasya śanakaiḥ kāntāramatha tasya tat |
śarapāṭitapādasya śarvarī paryahīyata || 107 ||
[Analyze grammar]

udite 'tha jagaddīpe bhānau naiśatamomuṣi |
mārgābjinīsarojeṣu madhurakvaṇitāliṣu || 108 ||
[Analyze grammar]

diṣṭyā siṃhādisaṃkīrṇā tīrṇo 'yamaṭavīmimām |
jalpatsvivotphullamukheṣv anyonyamavalokya tam || 109 ||
[Analyze grammar]

krameṇa gacchann uṭajaiḥ samakīrṇaṃ tapasvinām |
pulinaṃ jahnukanyāyāḥ prāpat sa savayasyakaḥ || 110 ||
[Analyze grammar]

tatra śārvaśirovāsalagnacandrāmṛtair iva |
tajjalaiḥ svādubhiḥ śītaiḥ snāto viśrāmyati sma saḥ || 111 ||
[Analyze grammar]

vyādhānmārgāgatātkrītair bhṛṣṭaiś ca hariṇāmiṣaiḥ |
śaṅkhadattopanītaiś ca dehavṛttiṃ vyadhatta saḥ || 112 ||
[Analyze grammar]

uttarītum aśakyāṃ ca pūrṇām ālokya jāhnvavīm |
taraṅgahastair asakṛd vārayantīm ivocchritaiḥ || 113 ||
[Analyze grammar]

tasyāḥ kūlena sa tato gatvā brāhmaṇaputrakam |
svādhyāyāsaktamadrākṣīdvijanasthoṭajāṅgaṇe || 114 ||
[Analyze grammar]

upetya tamapṛcchac ca kastvaṃ kimiha nirjane |
ekākyeva karoṣīti tataḥ so 'pyenam abhyadhāt || 115 ||
[Analyze grammar]

ahaṃ vārāṇasīvāsī śrīkaṇṭhākhyadvijātmajaḥ |
nīlakaṇṭhābhidhaḥ pitrā kṛtasaṃskārapaddhatiḥ || 116 ||
[Analyze grammar]

so 'haṃ gurukulādhītavidyo bālye nijaṃ gṛham |
upaimi yāvat tāvan me vinaṣṭāḥ sarvabāndhavāḥ || 117 ||
[Analyze grammar]

tenānātho 'rthahīnaś ca gārhasthyāsiddhiduḥsthitaḥ |
nirviṇṇo 'hamihāgatya tapastīvramaśiśriyam || 118 ||
[Analyze grammar]

tataḥ svapne 'bravīddevī gaṅgā dattvā phalāni me |
etāni khādaṃs tiṣṭheha yāvat prāpsyasi vāñchitam || 119 ||
[Analyze grammar]

etac chrutvā prabuddhyaiva gatvā snātvā niśākṣaye |
prāpaṃ phalāni gaṅgāyāmāgatāni jalāntare || 120 ||
[Analyze grammar]

tānyānīyāmṛtasvādūnyuṭaje 'haṃ ca bhuktavān |
evaṃ tānyanvahaṃ prāptānyāśnannahamiha sthitaḥ || 121 ||
[Analyze grammar]

iti tenodite śaṅkhadattaṃ bhīmabhaṭo 'bravīt |
asmai gārhasthyaparyāptaṃ dadāmi guṇine dhanam || 122 ||
[Analyze grammar]

tac chrutvā śraddhitavacāstena rājasuto 'tha saḥ |
mātrā nisṛṣṭaṃ taddravyamadāttasmai dvijanmane || 123 ||
[Analyze grammar]

aluptasattvakoṣāṇāṃ mahattvaṃ mahatāṃ hi kim |
ākarṇitāṃ parasyārtiṃ na cecchindanti tatkṣaṇam || 124 ||
[Analyze grammar]

kṛtārthīkṛtya taṃ vipraṃ tato gatvā sa sarvataḥ |
cinvannuttaraṇopāyaṃ gaṅgāyāṃ nāptavānyadā || 125 ||
[Analyze grammar]

tadā bhīmabhaṭo mūrdhanibaddhāsivibhūṣaṇaḥ |
śaṅkhadattayuto dorbhyāṃ tarītuṃ tāmavātarat || 126 ||
[Analyze grammar]

madhyabhāge ca vāryoghadūrīkṛtavayasyakaḥ |
kathaṃcit tīrṇavān pāraṃ hriyamāṇaḥ sa vīcibhiḥ || 127 ||
[Analyze grammar]

pāraṃ prāptasya mittraṃ taṃ śaṅkhadattamapaśyataḥ |
anviṣyataścānutaṭaṃ tasyāstamagamadraviḥ || 128 ||
[Analyze grammar]

tato nirāśo hā mittretyākrandannatiduḥkhitaḥ |
gaṅgāyāṃ kṣeptumātmānamudyato 'bhūnniśāgame || 129 ||
[Analyze grammar]

jīvitaṃ me sahā devi jāhnavyapahṛtastvayā |
tacchūnyaṃ deham apy etaṃ tvaṃ gṛhāṇādhunā mama || 130 ||
[Analyze grammar]

ity uktvā yāvadātmānaṃ kṣeptumicchati tatra saḥ |
tāvadāvirabhūtsākṣādgaṅgā tasyāmbumadhyataḥ || 131 ||
[Analyze grammar]

abravīttīvrasaṃvegatuṣṭā sā taṃ ca tatkṣaṇam |
mā putra sāhasaṃ kārṣīḥ sa te jīvansakhā sthitaḥ || 132 ||
[Analyze grammar]

acireṇa ca saṃyogastava tena bhaviṣyati |
pratilomānulomākhyāṃ vidyāṃ caitāṃ gṛhāṇa me || 133 ||
[Analyze grammar]

adṛśyaḥ syāt parasyaitām anulomāṃ paṭhan naraḥ |
pratilomāṃ paṭhan kuryād iṣṭarūpaprakāśanam || 134 ||
[Analyze grammar]

etatprabhāvā vidyeyaṃ yat sā saptākṣarobhitā |
etatprabhāvāt tvaṃ cāsyāṃ pṛthvyāṃ rājā bhaviṣyasi || 135 ||
[Analyze grammar]

ity uktvā dattavidyā sā tiro 'bhūttasya jāhnavī |
jātāsthaḥ sakhilābhādau maraṇātso 'py upāramat || 136 ||
[Analyze grammar]

mittraprāptyutsuko nītvā kṛcchrāt padma iva kṣapām |
prātar bhīmabhaṭas taṃ sa cinvan prasthitavāṃs tataḥ || 137 ||
[Analyze grammar]

athānveṣṭuṃ kramādetaṃ śaṅkhadattaṃ paribhraman |
deśaṃ sa lāṭaviṣayaṃ kadācitprāpadekakaḥ || 138 ||
[Analyze grammar]

yatrāsaṃkīrṇavarṇo 'pi janaścitrojjvalasthitiḥ |
nilayo 'pi kalānāṃ yo na doṣākaraśabdabhāk || 139 ||
[Analyze grammar]

tatrāntarnagare devakulāvāsānvilokayan |
bhrāntvā sa dyūtakārāṇāmekāṃ śālāmavāptavānf || 140 ||
[Analyze grammar]

tatra praviśya cāpaśyatkitavānakṣadevinaḥ |
kaṭikarpaṭamātraikavasanānapi peśalaiḥ || 141 ||
[Analyze grammar]

vibhaktaiḥ pīvaraiścāṅgair bhogavyāyāmasūcakaiḥ |
śaṃsato gūḍham aiśvaryam arthārthāśritatatkalam || 142 ||
[Analyze grammar]

kṛtālāpaiś ca taiḥ sākaṃ dyūtamārabhate sma saḥ |
ayaṃ sābharaṇo 'smākaṃ bhakṣya ityāttabuddhibhiḥ || 143 ||
[Analyze grammar]

tatastena hṛtaṃ teṣāṃ jitvākṣair akhilaṃ dhanam |
dhūrtair yadvañcayitvānyāṃstair abhūtsam upārjitam || 144 ||
[Analyze grammar]

hāritārthāṃś ca kitavān svagṛhān gantum udyatān |
dvārārpitabhujo ruddhvā sa tān bhīmabhaṭo 'bravīt || 145 ||
[Analyze grammar]

kva gacchathedaṃ gṛhṇīta dhanaṃ kimamunā mama |
mayaitaddeyamiṣṭebhyo yūyaṃ ceṣṭā na kiṃ mama || 146 ||
[Analyze grammar]

bhavadbhiḥ sadṛśān iṣṭān sakhīn prāpnomy ahaṃ kutaḥ |
iti tasmin vadaty eva teṣv agṛhṇatsu ca hriyā || 147 ||
[Analyze grammar]

akṣakṣapaṇako nāma tatraikaḥ kitavo 'bravīt |
taddyūtaparibhāṣaiṣā hāritaṃ yanna dīyate || 148 ||
[Analyze grammar]

tathāpyeṣa suhṛdbhūtvā yadyasmabhyaṃ prayacchati |
svecchayā jitam apy arthaṃ tadgṛhṇīmo vayaṃ na kim || 149 ||
[Analyze grammar]

tac chrutvā te 'bruvannanye sakhyaṃ cedeṣa śāśvatam |
tādṛśaṃ kurute 'smābhistadaitadupapadyate || 150 ||
[Analyze grammar]

evam uktavatastānsa matvā vīrāṃs tatheti taiḥ |
vyadhādbhīmabhaṭaḥ sakhyamadāttebhyaś ca taddhanam || 151 ||
[Analyze grammar]

tadarthitaś ca taiḥ sākamudyāne sakuṭumbakaiḥ |
gatvā bhojanapānādyair vyaharattadupāhṛtaiḥ || 152 ||
[Analyze grammar]

tato 'kṣakṣapaṇādyais taiḥ pṛṣṭas tebhyo 'bravīn nijam |
sa vaṃśanāmavṛttāntam apṛchac ca tathaiva tān || 153 ||
[Analyze grammar]

athaivamakṣakṣapaṇastasmai svodantam abhyadhāt |
śivadattābhidhāno 'bhūdbrāhmaṇo hastināpure || 154 ||
[Analyze grammar]

tasyāhaṃ vasudattākhyo mahādhanavataḥ sutaḥ |
bālye mayā śastravidyā vedavidyāś ca śikṣitāḥ || 155 ||
[Analyze grammar]

tato vivāhaḥ pitrā me vihitaḥ sadṛśātkulāt |
mātā tu me mahāraudrā durārādhyātikopanā || 156 ||
[Analyze grammar]

tayā codvejito 'py arthaṃ dṛṣṭvā māṃ saparigraham |
pitā me svagṛhaṃ tyaktvā sa gataḥ kvāpy atarkitaḥ || 157 ||
[Analyze grammar]

tad dṛṣṭvā sabhayo 'mbāyāś cittagrahavidhāvaham |
yatnān niyuktavān bhāryāṃ sāpi bhītā tathākarot || 158 ||
[Analyze grammar]

ambā tu tasyā nātuṣyatkathaṃcitkalahodyatā |
tūṣṇīṃsthānamavajñānaṃ dainyālāpaṃ ca kaitavam || 159 ||
[Analyze grammar]

pratyāyanaṃ vivādaṃ ca manyamānā durāśayā |
ko hi tyājayituṃ śakto vahneḥ svāṃ dahanātmatām || 160 ||
[Analyze grammar]

tatas tasyā viruddhaistaiśceṣṭitaiḥ sā mamācirāt |
khinnā bhāryāpi nirgatya na jāne kva gatā gṛhāt || 161 ||
[Analyze grammar]

athodvigno gṛhaṃ tyaktumanā api balādaham |
militvā bandhubhiḥ pāpair vivāhaṃ kārito 'param || 162 ||
[Analyze grammar]

sāpi bhāryā mama tayā tathā saṃtāpitāmbhayā |
udbadhya pāśenātmānaṃ vyāpāditavatī yathā || 163 ||
[Analyze grammar]

tato 'haṃ nitarāṃ khinno videśaṃ gantumudyataḥ |
nivārayadbhyo bandhubhyo 'varṇayaṃ mātṛduṣṭatām || 164 ||
[Analyze grammar]

pitṛpravāsanādau me kāraṇāntaravādinām |
teṣāṃ yatpratyayo nābhūttadyuktyā dāruputrikā || 165 ||
[Analyze grammar]

kārayitvā mayaikānte pariṇītā mṛṣā punaḥ |
ānīya sthāpitā cāntargṛhe 'nyatrārpitārgale || 166 ||
[Analyze grammar]

rakṣikaikā kṛtā cāsyā nārī karmakarīnibhā |
mayaiṣā nūtanā bhāryā sthāpitaiva pṛthaggṛhe || 167 ||
[Analyze grammar]

tvaṃ cāhaṃ cādhunātraiva svagṛhe pṛthagāsvahe |
na gantavyaṃ tvayā tatra nāgantavyamitastayā || 168 ||
[Analyze grammar]

ārādhanaṃ tavāprauḍhā na sā vetti hi saṃprati |
ityambām abravaṃ cāhamanvamanyata sāpi tat || 169 ||
[Analyze grammar]

tato dineṣu yāteṣu yadā tāṃ kapaṭasnuṣām |
na kathaṃcidapi prāpatsārgale 'ntargṛhe sthitām || 170 ||
[Analyze grammar]

tadāśmanā sā mūrdhānamāhatya svayamekadā |
tāramākrandati smāmbā raktāktā svagṛhāṅgaṇe || 171 ||
[Analyze grammar]

śrutvākrandaṃ praviṣṭena mayā sarvaiś ca bāndhavaiḥ |
dṛṣṭvā kim etad brūhīti pṛṣṭā sāsūyam abhyadhāt || 172 ||
[Analyze grammar]

īdṛśī snuṣayāgatya vināhetuḥ kṛtā mama |
avasthā tadidānīṃ me maraṇenaiva niṣkṛtiḥ || 173 ||
[Analyze grammar]

tac chrutvaiva sakopāste tāṃ sahādāya bāndhavāḥ |
tatrāgacchanmayā sākaṃ yatra sā dāruputrikā || 174 ||
[Analyze grammar]

apāsyārgalamuddhāṭya dvāraṃ yāvaddiśanti te |
tāvatkāṣṭhamayīṃ nārīmapaśyaṃs tatra kevalām || 175 ||
[Analyze grammar]

tato viḍambitātmānaṃ hasanto 'mbāṃ vilakṣitām |
utpannapratyayā yātā bāndhavāste yathāgatam || 176 ||
[Analyze grammar]

ahaṃ ca tyaktataddeśo bhrāmyannimamavāptavān |
pradeśamiha ca dyūtaśālāṃ daivātkilāviśam || 177 ||
[Analyze grammar]

atraitānahamadrākṣaṃ pañcākṣair dīvyato janān |
imaṃ caṇḍabhujaṃgākhyametaṃ pāṃsupaṭaṃ tathā || 178 ||
[Analyze grammar]

amuṃ śmaśānavetālamimaṃ kālavarāṭakam |
śāriprastarametaṃ ca śūrāṃstulyaparākramān || 179 ||
[Analyze grammar]

etaiḥ samaṃ ca dyūtena tatra krīḍitavānaham |
dāsaḥ syādvijito jeturiti baddhvā mithaḥ paṇam || 180 ||
[Analyze grammar]

tato dyūtena vijitā mama dāsyamime gatāḥ |
ahaṃ guṇair jitastveṣāṃ dāsatāmāgataḥ svayam || 181 ||
[Analyze grammar]

ebhiḥ samaṃ ca vasataḥ svaduḥkhaṃ vismṛtaṃ mama |
nāmnāvasthocitenātra viddhyakṣakṣapaṇaṃ ca mām || 182 ||
[Analyze grammar]

ityahaṃ satkulotpannair ihaivaṃ gūhitātmabhiḥ |
etaiḥ saha sthitaḥ puṇyaistvaṃ cādya milito 'tra naḥ || 183 ||
[Analyze grammar]

tadidānīṃ tvamasmākaṃ prabhuḥ prāgeva caitayāf |
buddhyā tavāttamasmābhistaddhanaṃ guṇarāgibhiḥ || 184 ||
[Analyze grammar]

ityakṣakṣapaṇenokte svavṛttānte krameṇa te |
sarve bhīmabhaṭāyānye 'pyudantānsvānavarṇayan || 185 ||
[Analyze grammar]

tato 'rthārtham upāttābhiḥ kalābhiś chāditātmanaḥ |
pravīrāṃstānsakhīnmatvā kṛtvānyā vividhāḥ kathāḥ || 186 ||
[Analyze grammar]

nītvā vihāreṇa dinaṃ dṛṣṭvā pauraṃdarīṃ diśam |
udbhāsamānaśītāṃśutilakālaṃkṛtānanām || 187 ||
[Analyze grammar]

agād bhīmabhaṭas tasmād udyānāt sa nṛpātmajaḥ |
akṣakṣapaṇakādyais taiḥ ṣaḍbhiḥ saha tadāspadam || 188 ||
[Analyze grammar]

taiḥ samaṃ tiṣṭhataścātra tasya prāvṛḍupāgamat |
śaṃsantīva suhṛtprāptiṃ pravṛṣṭaghanagarjitaiḥ || 189 ||
[Analyze grammar]

tadā cātra vipāśākhyā nadī mattā samudragā |
pratīpavāhinī jātā sāgaraugheṇa pūritā || 190 ||
[Analyze grammar]

samāpūrya mahāvāripūreṇa pulinaṃ ca sā |
oghapraśāntāv ambhodhisaṃmukhīva jagāma sā || 191 ||
[Analyze grammar]

tasmin kāle 'tra cānīya kṣiptas tenaughavāriṇā |
mahāmatsyo garīyas tvād vyāsakto 'bhūn nadītaṭe || 192 ||
[Analyze grammar]

dṛṣṭvā ca taṃ pradhāvyaiva nihantuṃ vividhāyudhaiḥ |
tatratyāḥ pāṭayāmāsurjanāstasyodaraṃ timeḥ || 193 ||
[Analyze grammar]

pāṭitānniragāccātra tasmājjīvanyuvā dvijaḥ |
taddarśanādbhutāttatra lokaḥ kolāhalaṃ vyadhāt || 194 ||
[Analyze grammar]

tac chrutvā saha mittraistair gato bhīmabhaṭo 'tra saḥ |
apaśyacchaṅkhadattaṃ taṃ mittraṃ matsyādvinirgatān || 195 ||
[Analyze grammar]

samāśliṣac ca dhāvitvā siñcandhārāśrubhiḥ sa tam |
mīnodaradarīvāsavisraṃ prakṣālayanniva || 196 ||
[Analyze grammar]

so 'pi tadvipaduttīrṇaḥ prāpya taṃ parirabhya ca |
suhṛdaṃ śaṅkhadatto 'gādutsavādutsavaṃ tadā || 197 ||
[Analyze grammar]

tato bhīmabhaṭenātra tena pṛṣṭaḥ sa kautukāt |
śaṅkhadattaḥ svavṛttāntaṃ saṃkṣepādevam abravīt || 198 ||
[Analyze grammar]

tadā gaṅgormivegena hṛtas tvaddṛṣṭigocarāt |
aśaṅkitaṃ nigīrṇo 'smi matsyenātimahīyasā || 199 ||
[Analyze grammar]

tasyodaramahāveśmapraviṣṭo 'haṃ tataś ciram |
atiṣṭhaṃ churikotkṛttaṃ tanmāṃsaṃ bhakṣayan kṣudhā || 200 ||
[Analyze grammar]

adya so 'yamihānīya dhātrā kṣiptaḥ kathaṃcana |
matsyo hato janair ebhiḥ kṛṣṭaś cāsyodarād aham || 201 ||
[Analyze grammar]

dṛṣṭo mayā tvamarkaś ca prakāśaṃ me gatā diśaḥ |
eṣa me mittra vṛttānto vedmi nāhamataḥ param || 202 ||
[Analyze grammar]

ity uktaḥ śaṅkhadattena tena bhīmabhaṭaś ca saḥ |
anye ca sarve tatrasthā vismayādevamabruvan || 203 ||
[Analyze grammar]

kva gaṅgāyāṃ nigaraṇaṃ matsyenābdhau kva tadgatiḥ |
kva ca tadvartmanā tasya vipāśāyāṃ niveśanam || 204 ||
[Analyze grammar]

kva vadhas tasya tasmāc ca jīvataḥ kvāsya nirgamaḥ |
aho vidheracintyaiva gatiradbhutakarmaṇaḥ || 205 ||
[Analyze grammar]

ityādi taiḥ saha vadannakṣakṣapaṇakādibhiḥ |
anayacchaṅkhadattaṃ sa dhāma bhīmabhaṭo nijam || 206 ||
[Analyze grammar]

tatra copācaratsnānavastrādyaistaṃ sa sotsavaḥ |
tenaiva vapuṣā jātam iva matsyodarātpunaḥ || 207 ||
[Analyze grammar]

tatas tena samaṃ deśe tasmin bhīmabhaṭe sthite |
āgād yātrotsavas tatra nāgarājasya vāsukeḥ || 208 ||
[Analyze grammar]

taddarśanāya sa prāyādrājaputraḥ suhṛdvṛtaḥ |
milanmahājanaṃ tasya nāgamukhyasya ketanam || 209 ||
[Analyze grammar]

tatra praṇamya tanmūrtiṃ prāsāde mālyadāmabhiḥ |
bhṛte bhogigaṇākāraiḥ pāstālodakasaṃnibhe || 210 ||
[Analyze grammar]

gatvā dakṣiṇato 'paśyanmahāntaṃ tasya sa hradam |
phaṇāratnaprabhāpuñjair iva raktāmbujaiścitam || 211 ||
[Analyze grammar]

viṣāgnidhūmapaṭalair iva nīlotpalair bhṛtam |
vṛtaṃ vātapatatpuṣpair arcadbhir iva pādapaiḥ || 212 ||
[Analyze grammar]

svalpaḥ samudro 'mudrasya puro 'sya pratibhāti me |
ananyahāriśrīkasya hṛtaśrīkaḥ sa śauriṇā || 213 ||
[Analyze grammar]

iti yāvac ca taṃ dṛṣṭvā sa cintayati vismitaḥ |
tāvat snānārthamāyātāmadrākṣīttatra kanyakām || 214 ||
[Analyze grammar]

rājño lāṭeśvarasyātra candrādityasya putrikām |
jātāṃ kuvalayāvalyāṃ nāmnā haṃsāvalīṃ śubhām || 215 ||
[Analyze grammar]

aṅgair apahnuto 'py anyair yasyā divyānukāribhiḥ |
cakṣuṣā capalenokto martyabhāvo nimeṣataḥ || 216 ||
[Analyze grammar]

sā puṣpapelavavapuṣkoṭiprāptasphuradguṇā |
muṣṭigrāhyeṇa madhyena mānmathīva dhanurlatā || 217 ||
[Analyze grammar]

dṛṣṭvaiva tiryag valitair api locanasāyakaiḥ |
amohayadbhīmabhaṭaṃ hṛdi nirbhidya taṃ tadā || 218 ||
[Analyze grammar]

so 'pi tasyāḥ praviśyaiva tiryaṅ nayanavartmanā |
hṛtkoṣamaharaddhair yaṃ jagatsaundaryataskaraḥ || 219 ||
[Analyze grammar]

tato guptavisṛṣṭāptadakṣaceṭīmukhena sā |
anviṣyati sma mittrebhyas tasya nāmāspadādikam || 220 ||
[Analyze grammar]

athāgātsā parijanair nīyamānā svamandiram |
snātā vivartitamukhī muhustadgatayā dṛśā || 221 ||
[Analyze grammar]

tato bhīmabhaṭaḥ so 'pi svāvāsaṃ sakhibhiḥ saha |
pratyāgāttatpriyāpremapāśabandhaskhaladgatiḥ || 222 ||
[Analyze grammar]

tatra tasmai kṣaṇāddūtīṃ tāṃ ceṭīṃ rājakanyakā |
haṃsāvalī sā vyasṛjaddattvā saṃdeśamīpsitam || 223 ||
[Analyze grammar]

sābhupetya tamāha sma ceṭī bhīmabhaṭaṃ rahaḥ |
deva haṃsāvalī rājasutā tvāmanunāthati || 224 ||
[Analyze grammar]

hriyamāṇaṃ smaraugheṇā dṛṣṭvā praṇayinaṃ janam |
imaṃ drutamanādṛtya na yuktā te taṭasthatā || 225 ||
[Analyze grammar]

iti saṃprāpya dūtīto dayitāvacanāmṛtam |
labdhajīvitahṛṣṭastāṃ so 'tha bhīmabhaṭo 'bravīt || 226 ||
[Analyze grammar]

oghastho na taṭastho 'hamiti vetti na kiṃ priyā |
tadvacastu kariṣyāmi kāmaṃ labdhāvalambanaḥ || 227 ||
[Analyze grammar]

etya saṃbhāvayiṣyāmi naktamantaḥpure 'dya tām |
vidyācchannaṃ viśantaṃ ca nahi drakṣyati ko'pi mām || 228 ||
[Analyze grammar]

ity uktā tena ceṭī sā tuṣṭā gatvā śaśaṃsa tat |
haṃsāvalyai tataḥ sāpi tasthau tatsaṃgamonmukhī || 229 ||
[Analyze grammar]

so 'pi pradoṣasamaye divyābharaṇabhūṣitaḥ |
gaṅgāvitīrṇavidyāyā ānulomyena pāṭhataḥ || 230 ||
[Analyze grammar]

adṛśyībhūya gatvā tattasyā antaḥpurottamam |
samāviśadbhīmabhaṭaḥ prāgviviktīkṛtaṃ tayā || 231 ||
[Analyze grammar]

ratiprītikare tatra kālāgurusugandhini |
daśārdhavarṇavinyastapuṣpaprakaraśobhite || 232 ||
[Analyze grammar]

kāmodyānanibhe kāntāṃ tāṃ vahaddivyasaurabhām |
so 'paśyadgāṅgasadvidyāvallīprasavasaṃnibhām || 233 ||
[Analyze grammar]

prātilomyena vidyāṃ ca tāṃ paṭhitvā sa dṛśyatām |
sahasā subhagastasyā rājaputryā gato 'bhavat || 234 ||
[Analyze grammar]

sā taṃ dṛṣṭvaiva sānandapulakotkampasādhvasā |
raṇatsvābharaṇātodyeṣv anṛtyadiva tatkṣaṇam || 235 ||
[Analyze grammar]

āsīc ca kanyakābhāvalajjayā vinatānanā |
kartavyam iva pṛcchantī hṛdayaṃ tatpravṛttikṛt || 236 ||
[Analyze grammar]

mugdhe prakāśitasyāpi hriyā kiṃ cetaso 'dhunā |
nigūhate na tadvastu kathameṣa tu gūhyate || 237 ||
[Analyze grammar]

pulako 'ṅgeṣu kiṃ caitadvidalatsaṃdhi kañcukam |
ityādibhir vacobhistāmanyaiś ca praṇayakramaiḥ || 238 ||
[Analyze grammar]

vidhāya sumukhīṃ muktalajjāṃ bhīmabhaṭo 'tha tām |
gāndharvodvāhavidhinā bhāryāṃ haṃsāvalīṃ vyadhāt || 239 ||
[Analyze grammar]

nītvā tayā samaṃ rātriṃ tanmukhābjālilīlayā |
kṛcchrāttāṃ naktameṣyāmītyāmantryāgātsvamāspadam || 240 ||
[Analyze grammar]

tāṃ ca haṃsāvalīṃ tatra praviṣṭāḥ svamahattarāḥ |
prātarantaḥpure 'drākṣuryuktāṃ saṃbhogalakṣaṇaiḥ || 241 ||
[Analyze grammar]

lulitālakakeśāntāmārdradantanakhakṣatām |
sākṣātsmaraśaraśreṇivraṇavyākulitāmiva || 242 ||
[Analyze grammar]

gatvā carājñe tatpitre te śaśaṃsus tathaiva tat |
so 'pi tatra vyadhādguptaṃ naktaṃ cārānavekṣitum || 243 ||
[Analyze grammar]

so 'tha bhīmabhaṭo mittraiḥ sahitaś ca sukhaṃ dinam |
nītvā pradoṣe bhūyastatpriyāntaḥ puramāgamat || 244 ||
[Analyze grammar]

alakṣitapraviṣṭaṃ taṃ tatra vidyāprabhāvataḥ |
dṛṣṭvā saṃbhāvya siddhaṃ ca cārāste niryayus tataḥ || 245 ||
[Analyze grammar]

gatvā carājñe jagaduḥ so 'pi tānevamādiśat |
adṛśyo yaḥ praviṣṭo 'tra sugupte na sa mānuṣaḥ || 246 ||
[Analyze grammar]

tattamānayatehaiva yāvat paśyāmi kiṃ tvidam |
brūta cāparuṣaṃ yūyam eva madvacanena tam || 247 ||
[Analyze grammar]

prakaṭaṃ prārthitā mattaḥ kiṃ na mattanayā tvayā |
rahasyaṃ kiṃ kṛtaṃ tvādṛgguṇavān hi varaḥ kutaḥ || 248 ||
[Analyze grammar]

ity uktvā preṣitā rājñā gatvā cārās tathaiva te |
dvārasthā eva tadvākyamāhurbhīmabhaṭāya tat || 249 ||
[Analyze grammar]

so 'pi jñāto 'smi rājñeti buddhvāpy abhyantarasthitaḥ |
sudhīro rājaputras tān prasahya pratyabhāṣata || 250 ||
[Analyze grammar]

madvākyādbrūta rājānaṃ prātarāsthānametya te |
tattvamāvedayiṣyāmi rātrirandhā hi saṃprati || 251 ||
[Analyze grammar]

tac chrutvā tair gatais tadvaduktas tūṣṇīm abhūn nṛpaḥ |
prātar bhīmabhaṭaḥ so 'tha tato 'yāsīt sakhīn prati || 252 ||
[Analyze grammar]

taiś ca sākaṃ kṛtoddāmaveṣo vīraiḥ sa saptabhiḥ |
āsthānamagamattasya candrādityasya bhūpateḥ || 253 ||
[Analyze grammar]

tattejovairyasaundaryadarśinā tena satkṛte |
nijocitāsanāsīne tasmin bhīmabhaṭe dvijaḥ || 254 ||
[Analyze grammar]

sa tatsakhā śaṅkhadatto rājānaṃ tam abhāṣata |
rājannugrabhaṭasyāyaṃ rājño rāḍhāpateḥ sutaḥ || 255 ||
[Analyze grammar]

atarkyavidyāmāhātmyād duratikramavikramaḥ |
nāmnā bhīmabhaṭo yuṣmatsutāhetor ihāgataḥ || 256 ||
[Analyze grammar]

tac chrutvā rātrivṛttāntaṃ smaranyogyamavekṣya tam |
hanta dhanyāḥ sma ity uktvā rājā śraddhitavāṃs tataḥ || 257 ||
[Analyze grammar]

prādāc ca racitodvāhavibhavaprakriyo 'tha tām |
sutāṃ haṃsāvalīṃ bhīmabhaṭāya vibhavottaram || 258 ||
[Analyze grammar]

tato bhīmabhaṭo bhūrihastyaśvagrāmalābhavān |
haṃsāvalyā ca lakṣmyā ca sahāsīttatra nirvṛtaḥ || 259 ||
[Analyze grammar]

dinaiś ca tasmai śvaśuro lāṭarājyaṃ samarpya tat |
candrādityaḥ sa vṛddhaḥ sannaputraḥ prāvrajadvanam || 260 ||
[Analyze grammar]

atha bhīmabhaṭaḥ prāpya tadrājyamaśiṣatkṛtī |
samyaktaiḥ saptabhir vīraiḥ śaṅkhadattādibhiḥ saha || 261 ||
[Analyze grammar]

gateṣv atha dineṣv atra cārebhyo jātu so 'śṛṇot |
prayāgametya pitaraṃ mṛtamugrabhaṭaṃ nṛpam || 262 ||
[Analyze grammar]

abhiṣiktaṃ ca tena sve rāḍhārājye mumūrṣatā |
putraṃ kaniṣṭhaṃ samarabhaṭaṃ taṃ nartakīsutam || 263 ||
[Analyze grammar]

tato 'nuśocya pitaraṃ kṛtvā tasyaurdhvadaihikam |
tasmai sa dūtaṃ samarabhaṭāya prāhiṇon nṛpaḥ || 264 ||
[Analyze grammar]

tātasiṃhāsane mūrkha nartakīputra kā tava |
yogyatā mama tat svaṃ hi lāṭarājye 'tra saty api || 265 ||
[Analyze grammar]

atastvayādhiroḍhavyaṃ na tasminniti tasya ca |
saṃdiṣṭavān sa lekhena dāyādasyāpakāriṇaḥ || 266 ||
[Analyze grammar]

sa ca dūto drutaṃ gatvā lekhaṃ tasmai samarpayat |
āveditātmā samarabhaṭāyāsthānavartine || 267 ||
[Analyze grammar]

so 'pi taṃ tādṛśaṃ bhīmabhaṭanāmāṅkamuddhatam |
vācayitvaiva samarabhaṭaḥ kruddho 'bhyabhāṣata || 268 ||
[Analyze grammar]

ayogya iti pitrā yo deśānnirvāsitaḥ purā |
tasyaiṣā durvinītasya yuktā mithyābhimānitā || 269 ||
[Analyze grammar]

siṃhāyate sṛgālo 'pi svaguhāgṛhasaṃsthitaḥ |
siṃhasya darśanaṃ prāpto jñāyate sa tu tādṛśaḥ || 270 ||
[Analyze grammar]

ityādyudgarjya lekhena saṃdiśya ca tathaiva tat |
so 'pi bhīmabhaṭāya svaṃ pratidūtaṃ visṛṣṭavān || 271 ||
[Analyze grammar]

pratidūto 'pi gatvā sa lāṭadeśeśvarāya tam |
tasmai bhīmabhaṭāyādāllekhaṃ kṣattṛniveditaḥ || 272 ||
[Analyze grammar]

so 'tha bhīmabhaṭastasmiṃllekhe tatrānuvācite |
muktāṭṭahāso dāyādapratidūtaṃ tam abhyadhāt || 273 ||
[Analyze grammar]

gaccha re dūta madvākyādbrūhi taṃ nartakīsutam |
aśvagrahe śaṅkhadattādrakṣito 'si mayā tadā || 274 ||
[Analyze grammar]

bālastātapriyaśceti kṣamiṣye na punaḥ punaḥ |
niścitaṃ tvāṃ praheṣyāmi vatsalasyāntikaṃ pituḥ || 275 ||
[Analyze grammar]

sajjo bhava dinair eva jānīhi prāptamatra mām |
ity uktvā preṣya dūtaṃ taṃ yātrāṃ bhīmabhaṭo vyadhat || 276 ||
[Analyze grammar]

tasmin gajādrim ārūḍhe rājendāv udayojjvale |
kṣubhyann udacalad baddhanādaḥ sainyamahāmbudhiḥ || 277 ||
[Analyze grammar]

samāpūryanta cāsaṃkhyair upasaṃkhyām upasthitaiḥ |
sāmantai rājaputraiś ca prasthitaiḥ sabalair diśaḥ || 278 ||
[Analyze grammar]

sākampā saṃpatad bhūrigajavājijavākulā |
barādvidalanatrāsādiva rauti sma medinī || 279 ||
[Analyze grammar]

evaṃ bhīmabhaṭo gatvā sa rāḍhābhyarṇamāptavān |
kurvansenārajorājimuṣitārkaprabhaṃ nabhaḥ || 280 ||
[Analyze grammar]

tāvac ca so 'pi samarabhaṭo buddhvā nṛpo 'kṣamī |
saṃnahya senayā tasya niragādyoddhumagrataḥ || 281 ||
[Analyze grammar]

milataḥ sma ca tau sainyajaladhī pūrvapaścimau |
prāvartata ca śūrāṇāmāhavapralayo mahān || 282 ||
[Analyze grammar]

saśabdakhaḍgasaṃpātajanmā tatrānalo nabhaḥ |
kupyatkṛtāntadantāgradalanottha ivāvṛṇot || 283 ||
[Analyze grammar]

vahanti sma ca nārācāstīkṣṇāgrāyatapakṣmalāḥ |
vīrāvalokinākastrīlocanāpātavibhramāḥ || 284 ||
[Analyze grammar]

tato reṇuvitānā sā sainyanirghoṣavāditā |
nṛtyatkabandhā vyarucat saṅgrāmāṅgaṇaraṅgabhūḥ || 285 ||
[Analyze grammar]

karaṅkavāhinī cātra pramattā muṇḍamālinī |
aharatkālarātrīva jantucakramasṛṅnadī || 286 ||
[Analyze grammar]

kṣaṇāc ca śaṅkhadattena tenākṣakṣapaṇena ca |
taiś ca caṇḍabhujaṃgādyair bāhuyuddhaviśāradaiḥ || 287 ||
[Analyze grammar]

samaṃ mahābalaiḥ śūrair durmadair dviradair iva |
sa tadbhīmabhaṭo 'bhāṅkṣītparasainyaṃ dhanurdharaḥ || 288 ||
[Analyze grammar]

bhagne ca sainye samarabhaṭaḥ so 'tha rathasthitaḥ |
pradhāvyārabhata kruddho raṇābdhau mandarāyitam || 289 ||
[Analyze grammar]

tato bhīmabhaṭas tasya vāraṇastho 'bhipatya saḥ |
dhanuśchittvāvadhīdbāṇaiścaturo 'pi rathe hayān || 290 ||
[Analyze grammar]

viratho 'py atha dhāvitvā tomareṇa gajottamam |
hanti sma kumbhe samarabhaṭo bhīmabhaṭasya saḥ || 291 ||
[Analyze grammar]

sa ca tattomarahato gajastasyāpatadbhuvi |
tatas tau virathau dvāvapyabhūtāṃ pādacāriṇau || 292 ||
[Analyze grammar]

gṛhītacarmakhaḍgau ca padātī eva tau tadā |
dvandvayuddhena nṛpatī ayudhyetāmamarṣaṇau || 293 ||
[Analyze grammar]

vidyāvaśādadṛśyatvaṃ kṛtvā śakto 'pi tadvadhe |
dharmāpekṣī na taṃ śatruṃ tathā bhīmabhaṭo 'vadhīt || 294 ||
[Analyze grammar]

prasahya yudhyamānastu tasya mūrdhānamacchinat |
khaḍgena khaḍgayuddhajño nartakītanayasya saḥ || 295 ||
[Analyze grammar]

hate ca tasminsamarabhaṭe samyaksasainike |
pradatte sādhuvāde ca gaganātsiddhacāraṇaiḥ || 296 ||
[Analyze grammar]

gate samāptiṃ saṅgrāme bandimāgadhasaṃstutaḥ |
rāḍhāpurīṃ bhīmabhaṭaḥ prāviśatsakhibhiḥ saha || 297 ||
[Analyze grammar]

cirapravāsopayāto hatāris tatra mātaram |
sa rāma iva kauśalyāṃ darśanotkāmanandayat || 298 ||
[Analyze grammar]

paurābhinanditaścātha kṛtī siṃhāsane pituḥ |
upāviśattatsacivaiḥ pūjyamāno guṇapriyaiḥ || 299 ||
[Analyze grammar]

saṃmānya prakṛtīḥ kṛtsnāstataś ca vihitotsavaḥ |
śubhe 'hni śaṅkhadattāya lāṭarājyaṃ sa dattavān || 300 ||
[Analyze grammar]

taṃ preṣya lāṭaviṣayaṃ taddeśajabalānvitam |
tebhyo 'kṣakṣapaṇādibhyo dadau grāmānvasūni ca || 301 ||
[Analyze grammar]

tair yukto 'tha sa tatrāsīt praśāsan paitṛkaṃ padam |
lāṭendrasutayā devyā haṃsāvalyā tayā saha || 302 ||
[Analyze grammar]

kramāc ca jitvā pṛthivīmāhṛtya nṛpakanyakāḥ |
tatsaṃbhogaikasakto 'bhūtso 'tha bhīmabhaṭo nṛpaḥ || 303 ||
[Analyze grammar]

mantriṣu nyastabhāraś ca krīḍannantaḥpuraiḥ saha |
abhyantarānna niragātpānādivyasanena saḥ || 304 ||
[Analyze grammar]

athaikadā munirdraṣṭuṃ tamuttaṅko yadṛcchayā |
pūrvaśarvasamādeśapākakāla ivāgamat || 305 ||
[Analyze grammar]

dvāraṃ prāpte munau cāsmindvāḥstheṣvāvedayatsu ca |
rājā rāgamadaiśvaryadarpāndho na kilāśṛṇot || 306 ||
[Analyze grammar]

tataḥ kruddho muniḥ so 'smai rājñe śāpamadādimam |
madāndha rājyād bhraṣṭas tvaṃ vanyo hastī bhaviṣyasi || 307 ||
[Analyze grammar]

tac chrutvā sa bhayādbhraṣṭamado nirgatya bhūpatiḥ |
dīnaiḥ prāsādayadvākyair muniṃ taṃ caraṇānataḥ || 308 ||
[Analyze grammar]

tataḥ sa śāntakopaḥ sanmaharṣistam abhāṣata |
bhaviṣyasi dvipastāvadrājanna syāttadanyathā || 309 ||
[Analyze grammar]

kiṃ tu pracaṇḍaśaktyākhyaṃ nāgaśāpāvasāditam |
mṛgāṅkadattasacivaṃ cakṣurvaikalyamāgatam || 310 ||
[Analyze grammar]

samāśvāsyātithībhūtaṃ yadā tasmai pravakṣyasi |
svavṛttāntaṃ tadaitasmānmokṣaṃ prāpsyasi śāpataḥ || 311 ||
[Analyze grammar]

tac ca prāggiriśādiṣṭaṃ gandharvatvamavāpsyasi |
sa cātithiste cakṣuṣmāneva saṃpadyate tadā || 312 ||
[Analyze grammar]

ity uktvaiva muniḥ prāyāduttaṅkaḥ sa yathāgatam |
so 'pi bhīmabhaṭo hastī saṃpanno rājyavicyutaḥ || 313 ||
[Analyze grammar]

tam imaṃ māṃ gajībhūtaṃ viddhi bhīmabhaṭaṃ sakhe |
sa ca pracaṇaśaktistvaṃ jāne śāpānta eṣa me || 314 ||
[Analyze grammar]

evam uktvā gajākāraṃ tyaktvā bhīmabhaṭo 'tra saḥ |
tatkṣaṇaṃ divyavibhavo gandharvaḥ samapadyata || 315 ||
[Analyze grammar]

pracaṇḍaśaktiś cotpannalocanālokanotsavaḥ |
tatkālam eva saṃjajñe paśyan gandharvam atra tam || 316 ||
[Analyze grammar]

tāvac ca vallījālāntaḥ sthitaḥ śrutvā tayoḥ kathām |
sahito 'nyaiḥ sa sacivaiḥ sudṛḍhotpannaniścayaḥ || 317 ||
[Analyze grammar]

mṛgāṅkadattaḥ kālajñaḥ pradhāvya rabhasāddrutam |
pracaṇḍaśaktiṃ jagrāha kaṇṭhe taṃ nijamantriṇam || 318 ||
[Analyze grammar]

so 'py akāṇasudhāvarṣasiktāṅga iva vīkṣya tam |
pracaṇḍaśaktiḥ sahasā pādayor agrahītprabhum || 319 ||
[Analyze grammar]

tatas tau ciraviśliṣṭasaṃśliṣṭau bhṛśaduḥkhitau |
sa bhīmabhaṭagandharvo rudantau paryasāntvayat || 320 ||
[Analyze grammar]

mṛgāṅkadatto 'pi sa taṃ gandharvaṃ praṇato 'bravīt |
yadasmābhir ayaṃ labdhaḥ sakhā yaccāmunā punaḥ || 321 ||
[Analyze grammar]

cakṣuṣmattvamavāptaṃ tattvanmāhātmyānnamo 'stu te |
śrutvaitatso 'pi gandharvo rājaputram uvāca tam || 322 ||
[Analyze grammar]

acirāt sacivāñ śeṣāṃl labdhvā kṛtsnān avāpsyasi |
tāṃ śaśāṅkavatīṃ bhāryāṃ sāmrājyaṃ ca mahītale || 323 ||
[Analyze grammar]

tadadhair yaṃ na kāryaṃ te kalyāṇinsādhayāmy aham |
tadā ca saṃnidhāsye te yadā tvaṃ māṃ smariṣyasi || 324 ||
[Analyze grammar]

iti sa vigataśāpaḥ prāptakalyāṇatoṣaḥ prakaṭitasakhibhāvo rājaputraṃ tamuktvā |
prasabhamudapataddyāṃ cārukeyūrahārakvaṇitamukharitāśo 'nanyagandharvadhuryaḥ || 325 ||
[Analyze grammar]

so 'pi pracaṇḍaśaktiṃ prāpya vane tatra mantribhiḥ sahitaḥ |
anayan mṛgāṅkadatto jātavṛtir nṛpasutas tadahaḥ || 326 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 7

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: