Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 8

jitaṃ vighnajitā yasya puṣpavṛṣṭir ivāmbarāt |
tārāvalī karāghātacyutā patati nṛtyataḥ || 1 ||
[Analyze grammar]

tato 'tivāhya rātriṃ tāṃ prabhāte kānanāt tataḥ |
pracaṇḍaśaktipramukhaiḥ prasthitaḥ sacivaiḥ saha || 2 ||
[Analyze grammar]

sa śaśāṅkavatīhetoḥ punar ujjayinīṃ prati |
mṛgāṅkadattaḥ prayayau cinvañ śeṣān svamantrinaḥ || 3 ||
[Analyze grammar]

gacchatā dadṛśe tena mārge vikramakesarī |
mantrī puṃsātivikṛtenohyamāno nabhastale || 4 ||
[Analyze grammar]

darśyate cānyamantribhyo yāvat tena sa saṃbhramāt |
tāvat sa mantrī gaganāt tatsamīpe 'vatīrṇavān || 5 ||
[Analyze grammar]

avaruhya ca tasyāśu puṃsaḥ skandhād upetya saḥ |
mṛgāṅkadattaṃ jagrāha pādayoḥ sāśrulocanaḥ || 6 ||
[Analyze grammar]

tenāśliṣṭaś ca hṛṣṭena tathā tanmantribhiḥ kramāt |
visasarja pumāṃsaṃ taṃ smṛto 'bhyeṣyasi mām iti || 7 ||
[Analyze grammar]

tato mṛgāṅkadattena kautukād upaviśya saḥ |
pṛṣṭaḥ svodantam ācakhyau vane vikramakesarī || 8 ||
[Analyze grammar]

tadā bhavadbhyo vibhraṣṭo nāgaśāpāt paribhraman |
bahūny ahāni cinvāno yuṣmān aham acintayam || 9 ||
[Analyze grammar]

gacchāmy ujjayinīṃ tatra gantavyaṃ tair dhruvaṃ yataḥ |
evaṃ niścitya ca prāyām ahaṃ tāṃ nagarīṃ prati || 10 ||
[Analyze grammar]

kramāt tannikaṭaṃ prāpya grāmaṃ brahmasthalābhidham |
vāpītaṭe 'ham ekasmin vṛkṣamūla upāviśam || 11 ||
[Analyze grammar]

tatraitya sarpadaṃśārto vṛddho māṃ brāhmaṇo 'bravīt |
ita uttiṣṭha mā putra madīyāṃ gatim āpsyasi || 12 ||
[Analyze grammar]

ihāsti hi mahāsarpo yena daṣṭo rujārditaḥ |
udyato 'syāṃ mahāvāpyām eṣo 'haṃ deham ujjhitam || 13 ||
[Analyze grammar]

ity uktavantaṃ kṛpayā dehatyāgān nivārya tam |
tatrākārṣam ahaṃ vipraṃ nirviṣaṃ viṣavidyayā || 14 ||
[Analyze grammar]

tataḥ sa vipraḥ sākūtam udantaṃ kṛtsnam ādarāt |
pṛṣṭvā māṃ prītimān evaṃ viditārtho 'bhyabhāṣata || 15 ||
[Analyze grammar]

prāṇās tvayā mama prattā tat pravīra gṛhāṇa me |
vetālasādhanaṃ mantram imaṃ prāptaṃ mayā pituḥ || 16 ||
[Analyze grammar]

tvādṛśām upayukto 'yaṃ siddhikṛt sattvaśālinām |
mādṛśāḥ punar ete na klībāḥ kiṃ nāma kurvate || 17 ||
[Analyze grammar]

ity uktas tena tam ahaṃ pratyavocaṃ dvijottamam |
mṛgāṅkadattaviyuto vetālaiḥ kiṃ karomy aham || 18 ||
[Analyze grammar]

tac chrutvā sa vihasyaivaṃ vipro māṃ punar abravīt |
kiṃ na jānāsy abhīṣṭaṃ yad vetālāt sarvam āpyate || 19 ||
[Analyze grammar]

api vidyādharaiśvaryaṃ vetālasya prasādataḥ |
kiṃ trivikramasenena na prāptaṃ bhūbhujā purā || 20 ||
[Analyze grammar]

tatra vikramasenasya putraḥ śakraparākramaḥ |
prāk trivikramasenākhyaḥ khyātakīrtir abhūn nṛpaḥ || 21 ||
[Analyze grammar]

tasya pratyaham āsthānagatasyopetya bhūpateḥ |
sevārthaṃ kṣāntiśīlākhyo bhikṣuḥ phalam upānayat || 22 ||
[Analyze grammar]

so 'pi rājā tad ādāya phalam āsannavartinaḥ |
haste dadau pratidinaṃ koṣāgārādhikāriṇaḥ || 23 ||
[Analyze grammar]

itthaṃ gateṣu varṣeṣu daśasv atra kilaikadā |
dattvā rājñe phalaṃ tasmai bhikṣāv āsthānato gate || 24 ||
[Analyze grammar]

sa rājā tat phalaṃ prādāt praviṣṭāyātra daivataḥ |
krīḍāmarkaṭapotāya hastabhraṣṭāya rakṣiṇām || 25 ||
[Analyze grammar]

sa markaṭas tad aśnāti yāvat tāvat phalāt tataḥ |
vibhinnamadhyān niragād anarghaṃ ratnam uttamam || 26 ||
[Analyze grammar]

tad dṛṣṭvādāya papraccha taṃ bhāṇḍāgārikaṃ nṛpaḥ |
bhikṣūpanītāni mayā yāni nityaṃ phalāni te || 27 ||
[Analyze grammar]

haste dattāni tāni kva sthāpitāni sadā tvayā |
tac chrutvā taṃ sa sabhayaḥ koṣādhyakṣo vyajijñapat || 28 ||
[Analyze grammar]

kṣiptāni tāny anudghāṭya mayā gañje gavākṣataḥ |
yady ādiśasi tad deva tam udghāṭya gaveṣaye || 29 ||
[Analyze grammar]

ity ūcivān anumato rājñā gatvā kṣaṇena saḥ |
koṣādhyakṣaḥ samāgatya prabhuṃ vyajñāpayat punaḥ || 30 ||
[Analyze grammar]

śīrṇāni nātra paśyāmi koṣe tāni phalāny aham |
ratnarāśiṃ tu paśyāmi raśmijvālākulaṃ vibho || 31 ||
[Analyze grammar]

tac chrutvā tān manīn dattvā tuṣṭo 'smai koṣarakṣiṇe |
rājānyedyur apṛcchat sa bhikṣuṃ taṃ prāgvad āgatam || 32 ||
[Analyze grammar]

bhikṣo dhanavyayenaivaṃ sevase māṃ kim anvaham |
nedānīṃ te grahīṣyāmi phalaṃ yāvan na vakṣyasi || 33 ||
[Analyze grammar]

ity uktavantaṃ rājānaṃ bhikṣus taṃ vijane 'bravīt |
vīrasācivyasāpekṣaṃ mantrasādhanam asti me || 34 ||
[Analyze grammar]

tatra vīrendra sāhāyyaṃ kriyamānaṃ tvayārthaye |
tac chrutvā pratipede tat tathety asya sa bhūpatiḥ || 35 ||
[Analyze grammar]

tataḥ sa śramaṇas tuṣṭo nṛpaṃ puna uvāca tam |
tarhi kṛṣṇacaturdaśyām āgāminyāṃ niśāgame || 36 ||
[Analyze grammar]

ito mahāśmaśānāntarvaṭasyādhaḥ sthitasya me |
āgantavyaṃ tvayā deva pratipālayato 'ntikam || 37 ||
[Analyze grammar]

bāḍham evaṃ kariṣyāmīty ukte tena mahībhujā |
sa kṣāntiśīlaḥ śramaṇo hṛṣṭaḥ svanilayaṃ yayau || 38 ||
[Analyze grammar]

atha tāṃ sa mahāsattvaḥ prāpya kṛṣṇacaturdaśīm |
prārthanāṃ pratipannāṃ tāṃ bhikṣos tasya nṛpaḥ smaran || 39 ||
[Analyze grammar]

pradoṣe nīlavasanas tamālakṛtaśekharaḥ |
niryayau rājadhānītaḥ khaḍgapāṇir alakṣitaḥ || 40 ||
[Analyze grammar]

yayau ca ghoranibiḍadhvāntavrātamalīmasam |
citānalogranayanajvālādāruṇadarśanam || 41 ||
[Analyze grammar]

asaṃkhyanarakaṅkālakapālāsthiviśaṅkaṭam |
hṛṣyatsaṃnihitottālabhūtavetālaveṣṭitam || 42 ||
[Analyze grammar]

bhairavasyāparaṃ rūpam iva gambhīrabhīṣaṇam |
sphūrjan mahāśivārāvaṃ śmaśānaṃ tad avihvalaḥ || 43 ||
[Analyze grammar]

vicitya cātra taṃ prāpya bhikṣuṃ vaṭataror adhaḥ |
kurvāṇaṃ maṇḍalanyāsam upasṛtya jagāda saḥ || 44 ||
[Analyze grammar]

eṣo 'ham āgato bhikṣo brūhi kiṃ karavāṇi te |
tac chrutvā sa nṛpaṃ dṛṣṭvā hṛṣṭo bhikṣur uvāca tam || 45 ||
[Analyze grammar]

rājan kṛtaḥ prasādaś cet tad ito dakṣiṇāmukham |
gatvā vidūram ekākī vidyate śiṃśapātaruḥ || 46 ||
[Analyze grammar]

tasminn ullambitamṛtaḥ ko 'py ekaḥ puruṣaḥ sthitaḥ |
tam ihānaya gatvā tvaṃ sānāthyaṃ kuru vīra me || 47 ||
[Analyze grammar]

tac chrutvaiva tathety uktvā sa rājā satyasaṃgaraḥ |
dakṣiṇāṃ diśam ālambya pravīraḥ prayayau tataḥ || 48 ||
[Analyze grammar]

āttadīptacitālātalakṣitena pathātra saḥ |
gatvā tamasi taṃ prāpa kathaṃcic chiṃśapātarum || 49 ||
[Analyze grammar]

tasya skandhe citādhūmadagdhasya kravyagandhinaḥ |
so 'paśyal lambamānaṃ taṃ bhūtasyeva śavaṃ taroḥ || 50 ||
[Analyze grammar]

āruhya cātra bhūmau taṃ chinna rajjum apātayat |
patitaś cātra so 'kasmāc cakranda vyathito yathā || 51 ||
[Analyze grammar]

tato 'varuhya kṛpayā jīvāśaṅkī sa tasya yat |
rājāṅgaṃ prāmṛśat tena so 'ṭṭahāsaṃ vyadhāc chavaḥ || 52 ||
[Analyze grammar]

tataḥ sa rājā matvā taṃ vetālādhiṣṭhitaṃ tadā |
kiṃ hasasy ehi gacchāva iti yāvad akampitaḥ || 53 ||
[Analyze grammar]

vakti tāvan na bhūmau savetālaṃ śavam aikṣata |
aikṣatātraiva vṛkṣe tu lambamānaṃ sthitaṃ punaḥ || 54 ||
[Analyze grammar]

tato 'dhiruhya bhūyo 'pi tam avātārayat tataḥ |
vajrād api hi vīrāṇāṃ cittaratnam akhaṇḍitam || 55 ||
[Analyze grammar]

āropya ca savetālaṃ skandhe maunena taṃ śavam |
sa trivikramaseno 'tha rājā gantuṃ pracakrame || 56 ||
[Analyze grammar]

yāntaṃ ca taṃ śavāntaḥstho vetālo 'ṃsasthito 'bravīt |
rājann adhvavinodāya kathām ākhyāmi te śṛṇu || 57 ||
[Analyze grammar]

asti vārāṇasī nāma purārivasatiḥ purī |
sthalīva kailāsagirer yā puṇyajanasevitā || 58 ||
[Analyze grammar]

bhūrivāribhṛtā śaśvadupakaṇṭhaniveśinī |
hārayaṣṭir ivābhāti yasyāḥ svargataraṅgiṇī || 59 ||
[Analyze grammar]

pratāpānalanirdagdhavipakṣakulakānanaḥ |
tasyāṃ pratāpamukuṭo nāma rājābhavat purā || 60 ||
[Analyze grammar]

tasyābhūd vajramukuṭas tanayo rūpaśauryayoḥ |
kurvāṇo darpadalanaṃ smarasyārijanasya ca || 61 ||
[Analyze grammar]

rājaputrasya tasyātra mantriputro mahāmatiḥ |
āsīd buddhiśarīrākhyaḥ śarīrābhyadhikaḥ sakhā || 62 ||
[Analyze grammar]

tena sakhyā saha krīḍan sa kadācin nṛpātmajaḥ |
jagāma dūram adhvānaṃ mṛgayāti prasaṅgataḥ || 63 ||
[Analyze grammar]

śauryaśrīcāmarāṇīva siṃhānāṃ mastakāni saḥ |
chindac charaiḥ saṭālāni viveśaikaṃ mahāvanam || 64 ||
[Analyze grammar]

tatrāsthāne smarasyeva paṭhat kokilabandini |
dattopakāre tarubhir mañjarīcalacāmaraiḥ || 65 ||
[Analyze grammar]

so 'nvito mantriputreṇa tenāpaśyat sarovaram |
vicitrakamalotpattidhāmāmbudhim ivāparam || 66 ||
[Analyze grammar]

tasmiṃs tadaiva sarasi snānārthaṃ kācid āgatā |
tena divyākṛtiḥ kanyā dadṛśe saparicchadā || 67 ||
[Analyze grammar]

pūrayantīva lāvaṇyanirjhareṇa sarovaram |
dṛṣṭipātaiḥ sṛjantīva tatrotpalavanaṃ navam || 68 ||
[Analyze grammar]

pratyādiśantīva mukhenāmbujāni jitendunā |
sā jahāra manas tasya rājaputrasya tatkṣaṇam || 69 ||
[Analyze grammar]

so 'py ahārṣīt tathā tasyā yuvā dṛṣṭvā vilocane |
yathā naikṣata sā kanyā lajjāṃ svām apy alaṃkṛtim || 70 ||
[Analyze grammar]

yūni paśyati tasmin sā keyaṃ syād iti sānuge |
saṃjñāṃ svadeśādyākhyātuṃ vilāsacchadmanākarot || 71 ||
[Analyze grammar]

karoti smautpalaṃ karṇe gṛhītvā puṣpaśekharāt |
ciraṃ ca dantaracanāṃ cakārādāya ca vyadhāt || 72 ||
[Analyze grammar]

padmaṃ śirasi sākūtaṃ hṛdaye cādadhe karam |
rājaputraś ca tasyās tāṃ saṃjñāṃ na jñātavāṃs tadā || 73 ||
[Analyze grammar]

mantriputras tu bubudhe sa sakhā tasya buddhimān |
kṣaṇāc ca sā yayau kanyā nīyamānānugais tataḥ || 74 ||
[Analyze grammar]

prāpya ca svagṛhaṃ tasthau paryaṅge 'ṅgaṃ nidhāya sā |
cittaṃ tu nijasaṃjñārtham āsthāt tasmin nṛpātmaje || 75 ||
[Analyze grammar]

so 'pi rājasuto bhraṣṭavidyo vidyādharo yathā |
gatvā svanagarīṃ kṛcchrāṃ prāpāvasthāṃ tayā vinā || 76 ||
[Analyze grammar]

sakhyā ca mantriputreṇa tena pṛṣṭas tadā rahaḥ |
śaṃsatā tām aduṣprāpāṃ tyaktadhairyo jagāda saḥ || 77 ||
[Analyze grammar]

yasyā na nāma na grāmo nānvayo vāvabudhyate |
sā kathaṃ prāpyate tan mām āśvāsayasi kiṃ mṛṣā || 78 ||
[Analyze grammar]

ity ukto rājaputreṇa mantriputras tam abhyadhāt |
kiṃ na dṛṣṭaṃ tvayā tad yat saṃjñayā sūcitaṃ tayā || 79 ||
[Analyze grammar]

nyastaṃ yad utpalaṃ karṇe tenaitat te tayoditam |
karṇotpalasya rāṣṭre 'haṃ nivasāmi mahībhṛtaḥ || 80 ||
[Analyze grammar]

kṛtā yad dantaracanā tenaitat kathitaṃ tayā |
tatra jānīhi māṃ dantaghāṭakasya sutām iti || 81 ||
[Analyze grammar]

padmāvatīti nāmoktaṃ tayottaṃsitapadmayā |
tvayi prāṇā iti proktaṃ hṛdayārpitahastayā || 82 ||
[Analyze grammar]

kaliṅgadeśe hy asty atra khyātaḥ karṇotpalo nṛpaḥ |
tasya prasādavitto 'sti mahān yo dantaghāṭakaḥ || 83 ||
[Analyze grammar]

saṅgrāmavardhanākhyasya tasyāpy asti jagattraye |
ratnaṃ padmāvatī nāma kanyā prāṇādhikapriyā || 84 ||
[Analyze grammar]

etac ca lokato deva yathāvad viditaṃ mama |
ato jñātā mayā saṃjñā tasyā deśādiśaṃsinī || 85 ||
[Analyze grammar]

ity ukto mantriputrena tena rājasuto 'tha saḥ |
tutoṣa tasmai sudhiye labdhopāyo jaharṣa ca || 86 ||
[Analyze grammar]

saṃmantrya ca samaṃ tena sa tadyuktaḥ svamandirāt |
priyārthī mṛgayāvyājāt punas tām agamad diśam || 87 ||
[Analyze grammar]

ardhamārge ca vātāśvavegavañcitasainikaḥ |
taṃ mantriputraikayutaḥ kaliṅgaviṣayaṃ yayau || 88 ||
[Analyze grammar]

tatra tau prāpya nagaraṃ karṇotpalamahībhṛtaḥ |
anviṣya dṛṣṭvā bhavanaṃ dantaghāṭasya tasya ca || 89 ||
[Analyze grammar]

tad adūre ca vāsārtham ekasyā vṛddhayoṣitaḥ |
gṛhaṃ prāviśatāṃ mantriputrarājasutāv ubhau || 90 ||
[Analyze grammar]

dattāmbuyavasau vāhau gupte 'vasthāpya cātra saḥ |
rājaputre sthite vṛddhāṃ mantriputro jagāda tām || 91 ||
[Analyze grammar]

kaccid vetsy amba saṅgrāmavardhanaṃ dantaghāṭakam |
tac chrutvā sā jaradyoṣit saśraddhā tam abhāṣata || 92 ||
[Analyze grammar]

vedmy eva dhātrī tasyāsmi sthāpitā tena cādhunā |
padmāvatyāḥ svaduhituḥ pārśve jyeṣṭhatarety aham || 93 ||
[Analyze grammar]

kiṃ tv ahaṃ na sadā tatra gacchāmy upahatāmbarā |
kuputraḥ kitavo vastraṃ dṛṣṭvā hi harate mama || 94 ||
[Analyze grammar]

evam uktavatīṃ prītaḥ svottarīyādidānataḥ |
saṃtoṣya so 'tra vṛddhāṃ tāṃ mantriputro 'bravīt punaḥ || 95 ||
[Analyze grammar]

mātā tvaṃ tad vadāmas te guptaṃ yat tat kuruṣva naḥ |
dantaghāṭasutām etāṃ gatvā padmāvatīṃ vada || 96 ||
[Analyze grammar]

so 'trāgato rājaputro dṛṣṭo yaḥ sarasi tvayā |
tena ceha tad ākhyātuṃ preṣitā praṇayād aham || 97 ||
[Analyze grammar]

tac chrutvā sā tathety uktvā vṛddhā dānavaśīkṛtā |
gatvā padmāvatīpārśvam ājagāma kṣaṇāntare || 98 ||
[Analyze grammar]

pṛṣṭā jagāda tau rājasutamantrisutau ca sā |
yuṣmadāgamanaṃ gatvā guptaṃ tasyā mayoditam || 99 ||
[Analyze grammar]

tayā śrutvā ca nirbhartsya pāṇibhyām aham āhatā |
dvābhyāṃ karpūraliptābhyām ubhayor gaṇḍayor mukhe || 100 ||
[Analyze grammar]

tataḥ paribhavodvignā rudaty aham ihāgatā |
etās tad aṅgulīmudrāḥ putrau me paśyataṃ mukhe || 101 ||
[Analyze grammar]

evaṃ tayokte nairāśyaviṣaṇṇaṃ taṃ nṛpātmajam |
jagāda sa mahāprājño mantriputro janāntikam || 102 ||
[Analyze grammar]

mā gā viṣādaṃ rakṣantyā mantraṃ nirbhartsya yat tayā |
karpūraśubhrā vaktre 'syāḥ svāṅgulyo daśa pātitāḥ || 103 ||
[Analyze grammar]

tad etad uktaṃ pakṣe 'smiñ śukle candravatīr imāḥ |
rātrīr daśa pratīkṣadhvaṃ saṃgamānucitā iti || 104 ||
[Analyze grammar]

ity āśvāsya sa taṃ rājasutaṃ mantrisutas tataḥ |
vikrīya guptaṃ hastasthaṃ kāñcanaṃ kiṃcid āpaṇe || 105 ||
[Analyze grammar]

vṛddhayā sādhayāmāsa mahārhaṃ bhojanaṃ tayā |
tatas tau bubhujāte dvau tat tayā saha vṛddhayā || 106 ||
[Analyze grammar]

evaṃ nītvā daśāhāni jijñāsārthaṃ punaḥ sa tām |
padmāvatyantikaṃ vṛddhāṃ mantriputro visṛṣṭavān || 107 ||
[Analyze grammar]

sāpi mṛṣṭānnapānādilubdhā tad anurodhataḥ |
gatvā vāsagṛhaṃ tasyā bhūyo 'bhyetya jagāda tau || 108 ||
[Analyze grammar]

ito gatvādya tūṣṇīm apy ahaṃ tatra sthitā tayā |
yuṣmatkathāparādhaṃ tam udgirantyā svayaṃ punaḥ || 109 ||
[Analyze grammar]

sā laktakābhis tisṛbhiḥ karāṅgulibhir āhatā |
urasy asminn athaiṣāham ihāyātā tad antikāt || 110 ||
[Analyze grammar]

tac chrutvā rājaputraṃ taṃ svairaṃ mantrisuto 'bravīt |
mā kārṣīr anyathā śaṅkām asyā hi hṛdaye tayā || 111 ||
[Analyze grammar]

sā laktakāṅgulīmudrātrayaṃ vinyasya yuktitaḥ |
rajasvalā niśās tisraḥ sthitāham iti sūcitam || 112 ||
[Analyze grammar]

evam uktvā nṛpasutaṃ mantriputras tryahe gate |
padmāvatyai punas tasyai vṛddhāṃ tāṃ prajighāya saḥ || 113 ||
[Analyze grammar]

sā gatā mandiraṃ tasyās tayā saṃmānya bhojitā |
prītyā pānādilīlābhir dinaṃ cātra vinoditā || 114 ||
[Analyze grammar]

sāyaṃ ca yāvat sā vṛddhā gṛham āgantum icchati |
udabhūd bhayakṛt tāvat tatra kolāhalo bahiḥ || 115 ||
[Analyze grammar]

hā hā bhraṣṭo 'yam ālānāj janān mathnan pradhāvati |
mattahastīti lokasya tatrākrando 'tha śuśruve || 116 ||
[Analyze grammar]

tataḥ padmāvatī sā tāṃ vṛddhām evam abhāṣata |
spaṣṭena hastiruddhena gantuṃ yuktaṃ na te pathā || 117 ||
[Analyze grammar]

tat pīṭhikāṃ samāropya baddhālambanarajjukām |
bṛhadgavākṣeṇānena tvām atra prakṣipāmahe || 118 ||
[Analyze grammar]

gṛhodyāne tato vṛkṣam āruhyāmuṃ vilaṅghya ca |
prākāram avaruhyānyavṛkṣeṇa svagṛhaṃ vraja || 119 ||
[Analyze grammar]

ity uktvā sā gavākṣeṇa kṣepayāmāsa tatra tām |
vṛddhāṃ ceṭībhir udyāne rajjupīṭhikayā tataḥ || 120 ||
[Analyze grammar]

sātha gatvā yathoktena pathā sarvaṃ śaśaṃsa tat |
yathāvad rājaputrāya tasmai mantrisutāya ca || 121 ||
[Analyze grammar]

tataḥ sa mantriputras taṃ rājaputram abhāṣata |
siddhaṃ taveṣṭaṃ mārgo hi yuktyā te darśitas tayā || 122 ||
[Analyze grammar]

tad gacchādyaiva tatra tvaṃ pradoṣe 'smin nṛpāgate |
etenaiva pathā tasyāḥ priyāyā mandiraṃ viśa || 123 ||
[Analyze grammar]

ity uktas tena tadyukto rājaputro yayau sa tat |
udyānaṃ vṛddhayoktena tena prākāravartmanā || 124 ||
[Analyze grammar]

tatrāpaśyac ca rajjuṃ tāṃ lambamānāṃ sapīṭhikām |
mārgonmukhābhiś ceṭībhir upariṣṭād adhiṣṭhitām || 125 ||
[Analyze grammar]

ārūḍhas tāṃ ca dṛṣṭvaiva dāsībhis tābhir āśu saḥ |
rajjūtkṣipto gavākṣeṇa praviveśa priyāntikam || 126 ||
[Analyze grammar]

tasmin praviṣṭe sa yayau mantriputraḥ svam āspadam |
rājaputras tu tāṃ padmāvatīṃ tatra dadarśa saḥ || 127 ||
[Analyze grammar]

pūrṇāmṛtāṃśuvadanāṃ prasaratkānticandrakām |
kṛṣṇapakṣabhayād guptasthitāṃ rākāniśām iva || 128 ||
[Analyze grammar]

sāpi dṛṣṭvā tam utthāya cirautsukyocitais tataḥ |
kaṇṭhagrahādibhis tais tair upacārair amānayat || 129 ||
[Analyze grammar]

tatas tayā sa gāndharvavidhinodūḍhayā saha |
guptaṃ rājasutas tasthau pūrṇecchas tatra kāntayā || 130 ||
[Analyze grammar]

sthitvā cāhāni katicid rātrau tām avadat priyām |
sakhā mama sahāyāto mantriputra iti sthitaḥ || 131 ||
[Analyze grammar]

sa cātra tiṣṭhaty ekākī tvajjyeṣṭhatarikāgṛhe |
gatvā saṃbhāvya taṃ tanvi puna eṣyāmi te 'ntikam || 132 ||
[Analyze grammar]

tac chrutvā tam avocat sā dhūrtā padmāvatī priyam |
hantāryaputra pṛcchāmi tāḥ saṃjñā matkṛtās tvayā || 133 ||
[Analyze grammar]

jñātā kiṃ kim uvā tena sakhyā mantrisutena te |
evam uktavatīm etāṃ rājaputro jagāda saḥ || 134 ||
[Analyze grammar]

na jñātaṃ tan mayā kiṃcij jñātvā sarvaṃ ca tena me |
ākhyātaṃ mantriputreṇa divyaprajñānaśālinā || 135 ||
[Analyze grammar]

etac chrutvā vicintyaiva bhāminī sā jagāda tam |
tarhy ayuktaṃ kṛtaṃ yan me cirāt sa kathitas tvayā || 136 ||
[Analyze grammar]

sa me bhrātā sakhā yas te tasya ca prathamaṃ mayā |
tāmbūlādisamācāraḥ kartavyo hi sadā bhavet || 137 ||
[Analyze grammar]

ity uktavatyānumatas tayā pūrvapathena saḥ |
rajāputro 'ntikaṃ tasya sakhyur āgāt tato niśi || 138 ||
[Analyze grammar]

śaśaṃsa ca kathāmadhye tat tasmai yat tadāśrayam |
saṃjñāvijñānakathanaṃ kṛtaṃ tena priyāntike || 139 ||
[Analyze grammar]

mantriputras tu so 'yuktam iti na śraddadhe 'sya tat |
tāvac ca sā tayos tatra vibhātābhūd vibhāvarī || 140 ||
[Analyze grammar]

athaitayor vidhau sāṃdhye nivṛtte kurvatoḥ kathāḥ |
āgāt pakvānnatāmbūlahastā padmāvatīsakhī || 141 ||
[Analyze grammar]

sā mantriputraṃ kuśalaṃ pṛṣṭvā dattopacārikā |
niṣeddhuṃ rājaputrasya bhojanaṃ tatra yuktitaḥ || 142 ||
[Analyze grammar]

kathāntare svāminīṃ svāṃ bhojanādau tadāgamam |
pratīkṣamāṇām āvedya kṣaṇād guptaṃ tato yayau || 143 ||
[Analyze grammar]

tatas taṃ mantriputraḥ sa rājaputram abhāṣata |
kautukaṃ paśya devaikaṃ darśayāmy adhunā tava || 144 ||
[Analyze grammar]

ity uktvā bhakṣyam ekaṃ sa pakvānnaṃ dattavāṃs tataḥ |
sārameyāya sa ca tat khāditvaiva vyapadyata || 145 ||
[Analyze grammar]

tad dṛṣṭvā kim idaṃ citram iti rājasuto 'tra saḥ |
papraccha mantriputraṃ taṃ sa caitaṃ pratyabhāṣata || 146 ||
[Analyze grammar]

saṃjñājñānena dhūrtaṃ māṃ viditvā hantukāmayā |
tayā viṣānnaṃ prahitaṃ mama tvadanuraktayā || 147 ||
[Analyze grammar]

nāsmin sati madekāgro rājaputro bhaved ayam |
etadvaśaś ca muktvā māṃ nagarīṃ svāṃ vrajed iti || 148 ||
[Analyze grammar]

tan muñca manyum etasyāṃ bandhutyāgān mahātmanaḥ |
kuryās tvaṃ haraṇe yuktiṃ vakṣyāmy ālocya yām aham || 149 ||
[Analyze grammar]

ity uktavantaṃ taṃ mantrisuto rājasuto 'tra saḥ |
satyaṃ buddhiśarīras tvam iti yāvat praśaṃsati || 150 ||
[Analyze grammar]

aśaṅkitaṃ bahis tāvad duḥkhākulajanāravaḥ |
hā dhig rājñaḥ suto bālo vipanna iti śuśruve || 151 ||
[Analyze grammar]

tadākarṇanahṛṣṭo 'tha mantriputro nṛpātmajam |
jagāda hanta gacchādya padmāvatyā gṛhaṃ niśi || 152 ||
[Analyze grammar]

tatra tāṃ pāyayes tāvad yāvat pānamadena sā |
niḥsaṃjñā naṣṭaceṣṭā ca gatajīveva jāyate || 153 ||
[Analyze grammar]

tatas tasyāḥ sanidrāyāḥ śūlenāṅkaṃ kaṭītaṭe |
dattvāgnitaptenādāya tadābharaṇasaṃcayam || 154 ||
[Analyze grammar]

āgacches tvaṃ gavākṣeṇa rajjulambavinirgataḥ |
tataḥ paraṃ yathā bhadraṃ bhavej jñāsyāmy ahaṃ tathā || 155 ||
[Analyze grammar]

ity uktvā kārayitvā ca kroḍavālanibhāśrikam |
mantriputro dadau tasmai triśūlaṃ rājasūnave || 156 ||
[Analyze grammar]

rājaputraḥ sa haste tat kṛtvā kuṭilakarkaśam |
kālāyasa dṛḍhaṃ cittam iva kāntāvayasyayoḥ || 157 ||
[Analyze grammar]

tatheti pūrvavad rātrāv agāt padmāvatīgṛham |
avicāryaṃ prabhūṇāṃ hi śucer vākyaṃ svamantriṇaḥ || 158 ||
[Analyze grammar]

tatra tāṃ madyaniśceṣṭāṃ śūlena jaghane 'ṅkitām |
hṛtālaṃkaraṇāṃ kṛtvā tasyāgāt sakhyur antikam || 159 ||
[Analyze grammar]

darśitābharaṇas tasmai śaśaṃsa ca yathākṛtam |
tataḥ sa mantriputro 'pi siddhaṃ mene manīṣitam || 160 ||
[Analyze grammar]

prātar gatvā śmaśānaṃ ca so 'bhūt tāpasaveṣabhṛt |
svairaṃ rājasutaṃ taṃ ca vidadhe śiṣyarūpiṇam || 161 ||
[Analyze grammar]

abravīt taṃ ca gacchaikam ito 'laṃkaraṇād imām |
muktāvalīṃ samādāya tvaṃ vikretum ivāpaṇe || 162 ||
[Analyze grammar]

bahumūlyaṃ vadeś cāsyā yenaitāṃ naiva kaś cane |
gṛhṇīyād bhrāmyamāṇāṃ ca sarvaḥ ko'pi vilokayet || 163 ||
[Analyze grammar]

guruṇā mama vikretum iyaṃ dattety anākulaḥ |
brūyāś ca yadi gṛhṇīyur atra tvāṃ purarakṣiṇaḥ || 164 ||
[Analyze grammar]

iti sa preṣitas tena gatvā rājasutas tadā |
atiṣṭhad āpaṇe bhrāmyan vyaktaṃ muktāvalīṃ dadhat || 165 ||
[Analyze grammar]

tathābhūtaś ca jagṛhe sa dṛṣṭvā purarakṣibhiḥ |
dantaghāṭasutāmoṣajñapteś cauregaveṣibhiḥ || 166 ||
[Analyze grammar]

ninye ca nagarādhyakṣanikaṭaṃ taiḥ sa tatkṣaṇāt |
sa ca taṃ tāpasākāraṃ dṛṣṭvā papraccha sāntvataḥ || 167 ||
[Analyze grammar]

kuto muktāvalīyaṃ te bhagavann iha hāritā |
dantaghāṭakakanyāyā hṛtaṃ hy ābharaṇaṃ niśi || 168 ||
[Analyze grammar]

tac chrutvā rājaputras taṃ so 'vādīt tāpasākṛtiḥ |
guruṇā mama datteyam etyāsau pṛcchyatām iti || 169 ||
[Analyze grammar]

tataś copetya taṃ natvā papraccha nagarādhipaḥ |
muktāvalīyaṃ bhagavan kutas te śiṣyahastagā || 170 ||
[Analyze grammar]

śrutvaitad vijanaṃ kṛtvā sa dhūrtas tam abhāṣata |
ahaṃ tapasvī bhrāmyāmi sadāraṇyeṣv itas tataḥ || 171 ||
[Analyze grammar]

so 'haṃ daivād iha prāptaḥ śmaśāne 'tra sthito niśi |
apaśyaṃ yoginīcakraṃ samāgatam itas tataḥ || 172 ||
[Analyze grammar]

tanmadhye caikayānīya yoginyā rājaputrakaḥ |
udghāṭitahṛdambhojo bhairavāya niveditaḥ || 173 ||
[Analyze grammar]

pānamattā ca sā hartuṃ japato me 'kṣamālikām |
prāvartata mahāmāyā vikārān kurvatī mukhe || 174 ||
[Analyze grammar]

atipravṛttā ca mayā kruddhena jaghanasthale |
aṅkitā sā triśūlena mantraprajvālitāśriṇā || 175 ||
[Analyze grammar]

hṛtā muktāvalī ceyaṃ tasyāḥ kaṇṭhān mayā tadā |
saiṣādya tāpasānarhā vikreyā mama vartate || 176 ||
[Analyze grammar]

etac chrutvā purādhyakṣo gatvā bhūpaṃ vyajijñapat |
bhūpo 'py ākarṇya tat tāṃ ca buddhvā tanmauktikāvalīm || 177 ||
[Analyze grammar]

prekṣaṇapreṣitāyātavṛddhāptavanitāmukhāt |
śrutvā ca dṛśyaśūlāṅkāṃ jaghane satyam eva tām || 178 ||
[Analyze grammar]

grastaḥ suto me ḍakinyā tayety utpannaniścayaḥ |
svayaṃ tasyāntikaṃ gatvā mantriputratapasvinaḥ || 179 ||
[Analyze grammar]

pṛṣṭvā ca nigrahaṃ tasyāḥ padmāvatyāḥ sa tadgirā |
pitṛbhyāṃ śocyamānāyāḥ purān nirvāsanaṃ vyadhāt || 180 ||
[Analyze grammar]

nirvāsitāṭavīsthā sā vignāpi na jahau tanum |
upāyaṃ mantriputreṇa taṃ saṃbhāvya tathā kṛtam || 181 ||
[Analyze grammar]

dinānte tāṃ ca śocantīm aśvārūḍhāv upeyatuḥ |
tyaktatāpasaveṣau tau mantriputranṛpātmajau || 182 ||
[Analyze grammar]

āśvāsyāropya turage svarāṣṭraṃ ninyatuś ca tām |
tatra tasthau tayā sākaṃ rājaputraḥ sa nirvṛtaḥ || 183 ||
[Analyze grammar]

dantaghāṭas tv araṇye tāṃ kravyādair bhakṣitāṃ sutām |
matvā vyapādi śokena bhāryā cānujagāma tam || 184 ||
[Analyze grammar]

ity ākhyāya sa bhūyas taṃ vetālo nṛpam abravīt |
tan me 'tra saṃśayaṃ chinddhi daṃpatyor etayor vadhāt || 185 ||
[Analyze grammar]

mantriputrasya kiṃ pāpaṃ rājaputrasya kiṃ nu vā |
padmāvatyāḥ kim atha vā tvaṃ hi buddhimatāṃ varaḥ || 186 ||
[Analyze grammar]

jānānaś ca na ced rājan mama tattvaṃ vadiṣyasi |
tad eṣa śatadhā mūrdhā niścitaṃ te sphuṭiṣyati || 187 ||
[Analyze grammar]

ity uktavantaṃ vetālaṃ vijānañ śāpabhītitaḥ |
sa trivikramasenas tam evaṃ pratyabravīn nṛpaḥ || 188 ||
[Analyze grammar]

yogeśvara kim ajñeyam etan naiṣāṃ hi pātakam |
trayāṇām api rājñas tu pāpaṃ karṇotpalasya tat || 189 ||
[Analyze grammar]

vetālo 'py āha rājñaḥ kiṃ te hi tatkāriṇas trayaḥ |
kākāḥ kim aparādhyanti haṃsair jagdheṣu śāliṣu || 190 ||
[Analyze grammar]

rājā tato 'bravīc cainaṃ na duṣyanti trayo 'pi te |
mantrisūnor hi tat tāvat prabhukāryam apātakam || 191 ||
[Analyze grammar]

padmāvatīrājaputrau tau hi kāmaśarāgninā |
saṃtaptāv avicārārhāv adoṣau svārtham udyatau || 192 ||
[Analyze grammar]

karṇotpalas tu rājā sa nītiśāstreṣv aśikṣitaḥ |
caraiḥ prajāsv ananviṣyaṃs tattvaśuddhiṃ nijāsv api || 193 ||
[Analyze grammar]

ajānan dhūrtacaritānīṅgitādyavicakṣaṇaḥ |
tathā tan nirvicāraṃ yac cakre tena sa pāpabhāk || 194 ||
[Analyze grammar]

ity ākarṇya vimuktamaunam udite samyaṅ nṛpeṇottare skandhāt tasya sa dārḍhyam ākalayituṃ māyābalāt tatkṣaṇam |
vetālo nṛkalevarāntaragataḥ kvāpy apratarkyo yayau niḥkampaḥ sa ca bhūpatiḥ punar amuṃ prāptuṃ vyadhān niścayam || 195 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 8

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: