Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 6

atha rūḍhavraṇe svasthe jāte tasmin guṇākare |
śubhe 'hani tam āpṛcchya suhṛdaṃ śabarādhipam || 1 ||
[Analyze grammar]

sudūramanvagāyātaṃ kāryāya kṛtasaṃvidam |
sakhyā durgapiśācena mātaṅgapatinā yutam || 2 ||
[Analyze grammar]

māyābaṭuṃ sānucaraṃ sa śaśāṅkavatīkṛte |
mṛgāṅkadattas tatpallyāḥ prāyādujjayinīṃ prati || 3 ||
[Analyze grammar]

gacchaṃś ca sa śrutadhinā tadā vimalabuddhinā |
guṇākareṇa ca samaṃ sahabhīmaparākramaḥ || 4 ||
[Analyze grammar]

cinvannanyānsakhīṃstasyāṃ vindhyāṭavyāmathaikadā |
sāmātyaḥ pathi suṣvāpa rātrau kvāpi tarostale || 5 ||
[Analyze grammar]

akasmāc ca prabuddhaḥ sanyāvadutthāya vīkṣate |
tāvattatra dadarśaikaṃ suptasthaṃ mānuṣaṃ param || 6 ||
[Analyze grammar]

vivṛṇoti mukhaṃ yāvat tasya tāvat svamantriṇam |
pratyabhijñātavān prāptaṃ vicitrakathasaṃjñakam || 7 ||
[Analyze grammar]

so 'pi prabuddho dṛṣṭvaiva taṃ vicitrakathaḥ prabhum |
mṛgāṅkadattaṃ sānandaṃ sādhurjagrāha pādayoḥ || 8 ||
[Analyze grammar]

tenāpyāliṅgito 'kāṇḍadarśanotphullacakṣuṣā |
tanmantribhiś ca taiḥ sarvaiḥ prabuddhair abhyanandyata || 9 ||
[Analyze grammar]

athoktasvasvavṛttāntaiḥ pṛṣṭastair akhilaiḥ kramāt |
sa vicitrakatho vaktuṃ svavṛttāntaṃ pracakrame || 10 ||
[Analyze grammar]

tadā pārāvatākhyasya śāpād yuṣmāsv itas tataḥ |
vibhraṣṭeṣv aham ekāki mohāt tatrābhramaṃ ciram || 11 ||
[Analyze grammar]

dūrabhrānto 'paredyuś ca naṣṭasaṃjño 'hamāptavān |
akasmādaṭavīprānte klānto divyaṃ mahatpuram || 12 ||
[Analyze grammar]

tatra divyaḥ pumāneko divyanārīdvayānvitaḥ |
māmāśvāsitavāndṛṣṭvā snapitaṃ śītalair jalaiḥ || 13 ||
[Analyze grammar]

praveśya cāntaḥ prādānme yatnāddivyaṃ sa bhojanam |
tato 'bhuṅkta svayaṃ nāryāvabhuñjātāṃ tato 'pi te || 14 ||
[Analyze grammar]

bhukttottaraṃ ca tam ahaṃ viśrānto 'tra vyajijñapam |
ko bhavān kiṃ ca mām evaṃ mumūrṣuṃ trātavān asi || 15 ||
[Analyze grammar]

mayā hy avaśyaṃ tyaktavyaṃ śarīraṃ svaprabhuṃ vinā |
ity uktvā varṇitas tasmai svavṛttānto 'khilo mayā || 16 ||
[Analyze grammar]

tataś ca sa mahātmā māṃ prītimānevam abravīt |
yakṣo 'hamete madbhārye tvaṃ ca prāpto 'dya me 'tithiḥ || 17 ||
[Analyze grammar]

yathāśaktyatitheḥ pūjā dharmo hi gṛhamedhinām |
mayārcito 'syataḥ kiṃ ca prāṇān kasmān mumukṣasi || 18 ||
[Analyze grammar]

viyogo nāgaśāpena kaṃcitkālamayaṃ hi vaḥ |
avaśyaṃ kṣīṇaśāpānāṃ yuṣmākaṃ syātsamāgamaḥ || 19 ||
[Analyze grammar]

nirduḥkho nāma kaścātra saṃsāre bhadra jāyate |
yakṣeṇāpi mayā duḥkhaṃ yaddṛṣṭaṃ vacmi tacchṛṇu || 20 ||
[Analyze grammar]

astyasyā vasudhāvadhvā maulimaṇḍanamālikā |
trigartā nāma nagarī sumanoguṇagumphitā || 21 ||
[Analyze grammar]

tasyāṃ dvijayuvā ko'pi pavitradhara ityabhūt |
dhanair daridraḥ svajanair adaridraḥ kulādibhiḥ || 22 ||
[Analyze grammar]

sa vasañ śrīmatāṃ madhye dvijo mānī vyacintayat |
eṣām arthavatāṃ madhye vṛtthastho 'pi na bhāmy aham || 23 ||
[Analyze grammar]

ekaḥ satkāvyaśabdānām iva śabdo nirarthakaḥ |
manasvī ca na śaknomi sevāṃ nāpi pratigraham || 24 ||
[Analyze grammar]

tadgatvā kva cidekānte yakṣiṇīṃ sādhayāmy aham |
asti mantropadeśo hi tatra me guruvakrataḥ || 25 ||
[Analyze grammar]

iti saṃkalpya vidhivadgatvāraṇyāya yakṣiṇīm |
bhāryātve sādhayām āsa sa pavitradharo dvijaḥ || 26 ||
[Analyze grammar]

siddhayā ca tayā yuktaḥ saudāminyabhidhānayā |
tasthau ghorahimottīrṇo viṭapīva madhuśriyā || 27 ||
[Analyze grammar]

ekadā taṃ sutotpattiṃ vinā duḥkhitacetasam |
dṛṣṭvā sā yakṣiṇī bhāryā pavitradharam abravīt || 28 ||
[Analyze grammar]

māryaputra kṛthāścintāṃ sūnurūtpadyate hi nau |
imaṃ ca śṛṇu vṛttāntamatrāhaṃ kathayāmi te || 29 ||
[Analyze grammar]

asti dakṣiṇadikprānte prāvṛṣo janmabhūriva |
pihitārkā ghanaśyāmā tamālavanavīthikā || 30 ||
[Analyze grammar]

tasyāṃ pṛthūdaro nāma yakṣo vasati viśrutaḥ |
tasyāhamiyamekaiva nāmnā saudāminī sutā || 31 ||
[Analyze grammar]

sā snehāttena pitrāhaṃ nīyamānā kulādriṣu |
teṣu teṣu sadākrīḍaṃ divyopavanabhūmiṣu || 32 ||
[Analyze grammar]

ekadā ca samaṃ sakhyā krīḍantī kapiśabhruvā |
adrākṣamaṭṭahāsākhyaṃ kailāse yakṣaputrakam || 33 ||
[Analyze grammar]

so 'pi māṃ sakhimadhyastho dṛṣṭavānatha tatkṣaṇam |
jātāvāvāṃ kilānyonyarūpākṛṣṭavilocanau || 34 ||
[Analyze grammar]

taddṛṣṭvā tulyasaṃyogamavetyāhūya cātra tam |
sadyo 'ṣṭahāsaṃ tātena vivāho nau viniścitaḥ || 35 ||
[Analyze grammar]

sthāpite lagnadivase tāte māmanayadgṛham |
aṭṭahāso 'pi muditaḥ samitraḥ svagṛhānagāt || 36 ||
[Analyze grammar]

anyedyuś ca viṣaṇṇeva kapiśabhrūḥ sakhī mama |
āgātsamīpaṃ pṛṣṭā ca kṛcchrādevam abhāṣata || 37 ||
[Analyze grammar]

anākhyeyamapīdaṃ te kathayāmyapriyaṃ sakhi |
adyāyāntyā mayā dṛṣṭaḥ so 'ṭṭahāso varastava || 38 ||
[Analyze grammar]

citrasthalākhye himavatsānūdyāne tvadutsukaḥ |
vinodayadbhiḥ sakhibhiḥ krīḍayā yakṣarāṭ kṛtaḥ || 39 ||
[Analyze grammar]

bhrātā dīptaśikhas tasya tatputr onaḍakūbaraḥ |
kalpitastaiḥ svayaṃ te ca tasya sācivyamāśrayan || 40 ||
[Analyze grammar]

evaṃ kṛtavinodaṃ taṃ vayasyais tvatpriyaṃ tadā |
vyomnā yadṛcchayās gacchann apaśyan naḍakūbaraḥ || 41 ||
[Analyze grammar]

sa tamāhūya saṃkruddho dhanādhipasuto 'śapat |
bhṛtyo bhūtvā prabhorlīlāmabhivāñchasi yattataḥ || 42 ||
[Analyze grammar]

durmate bhava martyastvamūrdhvamicchannadho vraja |
ity uktastena vignastaṃ so 'ṭṭahāso vyajijñapat || 43 ||
[Analyze grammar]

autsukyaṃ nudatā deva mūrkheṇedaṃ mayā kṛtam |
nādhikārābhimānena tatkṣamāṃ kuru me prabho || 44 ||
[Analyze grammar]

ityārtaṃ tadvacaḥ śrutvā praṇidhānāttathaiva tat |
buddhvā śāpāntahetostaṃ so 'bravīnnaḍakūbaraḥ || 45 ||
[Analyze grammar]

yasyāṃ tvamutsukastasyāṃ yakṣiṇyāṃ mānuṣo bhavan |
janayitvānujaṃ dīptaśikhamevaitamātmajam || 46 ||
[Analyze grammar]

śāpādvimuktaḥ svapadaṃ tayā patnyā sahāpsyasi |
bhrātā tu te suto bhūtvā kṛtvā rājyamasau bhuvi || 47 ||
[Analyze grammar]

śāponmokṣyata ity ukte tena vitteśasūnunā |
so 'ṭṭahāsastirobhūtaḥ kvāpi śāpaprabhāvataḥ || 48 ||
[Analyze grammar]

taddṛṣṭvāhamihāyātā pārśvaṃ te sakhi duḥkhitā |
ity uktāhaṃ tayā sakhyā duḥkhātkām apy agāṃ daśām || 49 ||
[Analyze grammar]

ātmānamanuśocyātha gatvā pitrornivedya tat |
anaiṣaṃ tamahaṃ kālaṃ punaḥ saṃgamavāñchayā || 50 ||
[Analyze grammar]

so 'ṭṭahāsastvamutpannaḥ sā cāhaṃ militāvubhau |
adyehāvāṃ tad evaṃ nau janitaivācirātsutaḥ || 51 ||
[Analyze grammar]

evaṃ tayokte jñāninyā saudāminyā praharṣavān |
abhūdutpannaputrāsthaḥ sa pavitradharo dvijaḥ || 52 ||
[Analyze grammar]

kālena tasya yakṣiṇyāṃ tasyāṃ sūnurajāyata |
gṛhaṃ cittaṃ ca jātena tayor yena prakāśitam || 53 ||
[Analyze grammar]

dṛṣṭvā ca tasya putrasya sa pavitradharo mukham |
saṃpede so 'ṭṭahāso 'tra yakṣo divyākṛtiḥ kṣaṇāt || 54 ||
[Analyze grammar]

uvāca yakṣiṇīṃ caitā priye śāpo gataḥ sa nau |
jātaḥ saiṣo 'ṭṭahāso 'hamehi yāvo nijāṃ gatim || 55 ||
[Analyze grammar]

ity uktavantaṃ taṃ bhāryā sāvādīcchiśureva te |
bhrātā śāpātsutībhūtā kathaṃ syāditi cintyatām || 56 ||
[Analyze grammar]

tac chrutvā dhyānato 'vekṣya so 'ṭṭahāso jagāda tām |
devadarśana ityasti brāhmaṇo 'syāṃ puri priye || 57 ||
[Analyze grammar]

pañcāgnes tasya cānyau dvāvadhikaṃ jvalataḥ kṣudhā |
jaṭharāgnī sabhāryasya daridrasya prajādhanaiḥ || 58 ||
[Analyze grammar]

dhanaputrārthinaṃ taṃ ca tapasi sthitamekadā |
ārādhayantaṃ bhagavānagniḥ svapne samādiśat || 59 ||
[Analyze grammar]

auraso nāsti putras te kṛtrimastu bhaviṣyati |
tadvaśādeva ca brahmandāridryaṃ te nivartsyati || 60 ||
[Analyze grammar]

ityagnyādeśato viprastatpratīkṣo 'dya saṃsthitaḥ |
tasmai śiśurayaṃ deyo bhavitavyamidaṃ hi tat || 61 ||
[Analyze grammar]

ity uktvā tāṃ priyāṃ svarṇapūrṇakumbhopari sthitam |
kṛtvā ca taṃ galābaddhadivyaratnasrajaṃ śiśum || 62 ||
[Analyze grammar]

kṣiptvā tasya gṛhe rātrau prasuptasya dvijanmanaḥ |
sabhāryaya sabhāryaḥ svāṃ so 'ṭṭahāso yayau gatim || 63 ||
[Analyze grammar]

so 'pi prabudhya vipro 'tra visphuradratnatārakam |
apaśyadbālacandraṃ taṃ sabhāryo devadarśanaḥ || 64 ||
[Analyze grammar]

kimetaditi vismitya hemakumbhaṃ vilokya tam |
sa svapnādeśamāgneyaṃ sasmāra ca nananda caf || 65 ||
[Analyze grammar]

jagrāha bālakaṃ taṃ ca putraṃ vidhisamarpitam |
dhanaṃ ca tatprabhāte ca vidadhe sa mahotsavam || 66 ||
[Analyze grammar]

ekādaśe ca divase taya putrasya tatra saḥ |
bālasya svocitaṃ nāma śrīdarśana iti vyadhāt || 67 ||
[Analyze grammar]

tato mahādhano bhūtvā tasthau kratvādikāḥ kriyāḥ |
kurvan bhogāṃś ca bhuñjānaḥ sa vipro devadarśanaḥ || 68 ||
[Analyze grammar]

so 'pi śrīdarśanas tatra vṛddhiṃ prāptaḥ pitur gṛhe |
prakarṣaṃ vedavidyāsu prāpāstreṣu ca vīryavān || 69 ||
[Analyze grammar]

kālena yauvanasthasya sa pitā devadarśanaḥ |
tīrthayātrāgatas tasya prayāge praśamaṃ yayau || 70 ||
[Analyze grammar]

tadbuddhvā tasya māstāpi praviṣṭāgniṃ tataś ca saḥ |
vyadhācchrīdarśanaḥ śocaṃstayoḥ śāstroditāḥ kriyāḥ || 71 ||
[Analyze grammar]

śanaiś ca sa tanūbhūtaśoko 'kṛtaparigrahaḥ |
dyūtakrīḍāprasakto 'bhūddaivātprājño 'py abāndhavaḥ || 72 ||
[Analyze grammar]

acireṇa ca kālena tasya kṣīṇārthasaṃpadaḥ |
tena durvyasanenāsīdbhojane 'pi kadarthanā || 73 ||
[Analyze grammar]

ekadā dyūtaśālāyāṃ nirāhārasthitaṃ try aham |
aśaknuvantaṃ nirgantuṃ lajjayānucitāmbaram || 74 ||
[Analyze grammar]

anyair dattamabhuñjānaṃ duḥkhitaṃ kitavaḥ sakhā |
kaścinmukharako nāma taṃ śrīdarśanam abhyadhāt || 75 ||
[Analyze grammar]

kiṃ muhyasīd dṛg evedaṃ dyūtavyasanapātakam |
aśrīkaṭākṣapātāḥ kimakṣā na viditāstava || 76 ||
[Analyze grammar]

bāhū prāvaraṇaṃ śayyā pāṃsavaścatvaraṃ gṛham |
bhāryā vidhvastatā dhātrā kitavasya hi nirmitam || 77 ||
[Analyze grammar]

kiṃ tan na bhuṅkṣe vidvān apy ātmānaṃ kim upekṣase |
jīvan hi dhīro 'bhimataṃ kiṃ nāma na yadāpnuyāt || 78 ||
[Analyze grammar]

tathā ca citrām atraitāṃ bhūnandanakathāṃ śṛṇu |
astīhābharaṇaṃ bhūmeḥ kaśmīrā iti maṇḍalam || 79 ||
[Analyze grammar]

dṛśyabhogaṃ vidhāyaikaṃ tridivaṃ sukṛtāṃ kṛte |
bhogyabhogaṃ vidhātā yaddvitīyam iva nirmame || 80 ||
[Analyze grammar]

ahamatrādhikā nāhamityanyonyamiverṣyayā |
praviṣṭābhyāṃ śritaṃ dvābhyāṃ sarasvatyā śriyā ca yat || 81 ||
[Analyze grammar]

dharmadruhaḥ praveśo tra kalermā bhūditīva yat |
svadehapariveṣeṇa rakṣyate tuhinādriṇā || 82 ||
[Analyze grammar]

devatīrthamayāddūramito yāhīti kalmaṣam |
vīcihastair nudantyeva bhūṣitaṃ yadvitastayā || 83 ||
[Analyze grammar]

yasminsitasudhādhautāstuṅgāḥ prāsādapaṅktayaḥ |
kurvantyāsannahimavatpādaśailāvalībhramam || 84 ||
[Analyze grammar]

tasmin varṇāśramaguruḥ prajānandanacandramāḥ |
abhūd vidyāgamabudho nāmnās bhūnandano nṛpaḥ || 85 ||
[Analyze grammar]

nakharājiniyukteṣu vireje yasya vikramaḥ |
kāminīkucayugmeṣu maṇḍaleṣu ca vidviṣām || 86 ||
[Analyze grammar]

yasya nītimato 'py āsan prajāḥ śaśvadanītayaḥ |
kṛṣṇaikāsaktacittasyāpy akṛṣṇataramānasāḥ || 87 ||
[Analyze grammar]

sa jātu rājā dvādaśyāṃ vidhivatpūjitācyutaḥ |
svapne kām apy upāyātāmapaśyaddaityakanyakām || 88 ||
[Analyze grammar]

tayā saṃprāpya saṃyogaṃ prabuddho na dadarśa tām |
vyaktaṃ dadarśa saṃbhogacihnamaṅge tu vismitaḥ || 89 ||
[Analyze grammar]

nāyaṃ svapnaḥ sphuṭo hyeṣa saṃbhogastarkayāmy aham |
vipralabdhastayā nūnaṃ nāryā kim apidivyayā || 90 ||
[Analyze grammar]

ityavetya ca taccittas tathābhūdvirahāturaḥ |
yathā sa rājakāryāṇi jahau sarvāṇy api kramāt || 91 ||
[Analyze grammar]

apaśyan prāptyupāyaṃ ca tasyāḥ so 'cintayan nṛpaḥ |
hareḥ prasādāt so 'bhūn me tathā tatsaṃgamakṣaṇaḥ || 92 ||
[Analyze grammar]

ārādhayāmi tatprāptyai gatvaikānte tam eva tat |
rājyapāśaṃ vimucyemaṃ hā tadvirahanīrasam || 93 ||
[Analyze grammar]

iti saṃkalpya saṃbodhya sacivānanujāya saḥ |
sunandanābhidhānāya rājyaṃ bhūnandano dadau || 94 ||
[Analyze grammar]

tyaktarājyaś ca sa yayau pādanyāsodbhavaṃ hareḥ |
tīrthaṃ kramasaro nāma trivikramakṛtaṃ purā || 95 ||
[Analyze grammar]

yadadhyāsitam abhyarṇaparvatāgraniveśibhiḥ |
śṛṅgākārais tribhir devair brahmaviṣṇumaheśvaraiḥ || 96 ||
[Analyze grammar]

yena viṣṇupadenānyā kāśmīreṣu surāpagā |
sṛṣṭā viṣuvatī nāma vitastā matsarādiva || 97 ||
[Analyze grammar]

tatrāsītsa tapaḥ kurvanrājānyarasaniḥspṛhaḥ |
klāmyannavyarasākāṅkṣī nidāgha iva cātakaḥ || 98 ||
[Analyze grammar]

vyatītadvādaśābde ca tasmiṃs tatra tapaḥsthite |
agāttena pathā ko'pi tapasvī jñānināṃ varaḥ || 99 ||
[Analyze grammar]

piṅgalāgrajaṭaścīravāsāḥ śiṣyagaṇānvitaḥ |
tattīrthaśailaśikharādavatīrṇa iveśvaraḥ || 100 ||
[Analyze grammar]

sa taṃ dṛṣṭvaiva rājānaṃ jātaprītirupetya ca |
prahvaḥ pṛṣṭvā ca vṛttāntaṃ dhyātvā kṣaṇamivābravīt || 101 ||
[Analyze grammar]

rājansā daityakanyā te priyā pāstālavāsinī |
tadāśvasihi tasyāstvāmantikaṃ prāpayāmy aham || 102 ||
[Analyze grammar]

ahaṃ hi dākṣiṇātyasya yajñasaṃjñasya yajvanaḥ |
putro bhūtivasur nāma brāhmaṇo yogināṃ guruḥ || 103 ||
[Analyze grammar]

so 'haṃ saṃkramitajñānaḥ pitrā pātālaśāstrataḥ |
śikṣitvā haṭakeśānamantratantravidhikramam || 104 ||
[Analyze grammar]

gatvā śrīparvate 'kārṣaṃ tryambakārādhanaṃ tapaḥ |
tena tuṣṭo 'tha māṃ tatra sākṣādityādiśacchivaḥ || 105 ||
[Analyze grammar]

gaccha daityāṅganāyukto bhuktvā bhogānrasātale |
mām upaiṣyasyupāyaṃ ca tatprāptau śṛṇu vacmi te || 106 ||
[Analyze grammar]

santi bhūyāṃsi pātālavivarāṇyatra bhūtale |
prakāśaṃ tv asti kaśmīreṣv ekaṃ mayakṛtaṃ mahat || 107 ||
[Analyze grammar]

yena praveśya guptāsu dānavodyānabhūmiṣu |
uṣā bāṇasutā kāsntamaniruddhaṃ vyanodayat || 108 ||
[Analyze grammar]

pradyumnaś ca tadā putraṃ rakṣituṃ taṃ vyadhatta yat |
prakaṭaṃ giriśṛṅgeṇa prakalpya dvāramekataḥ || 109 ||
[Analyze grammar]

taddvārarakṣāhetoś ca yatra durgāṃ nyaveśayat |
ārādhya sa stutiśataḥ śārikānām adhāriṇīm || 110 ||
[Analyze grammar]

yena pradyumnaśikharaṃ śārikākūṭamityapi |
nāmadvayena tattatra sthānamadyābhidhīyate || 111 ||
[Analyze grammar]

gaccha tena bilāgreṇa praviśyānucaraiḥ saha |
pātālaṃ matprasādāc ca siddhiste 'tra bhaviṣyati || 112 ||
[Analyze grammar]

ity uktvāntarhite deve tatprasādaprabhāvataḥ |
utpannākhilavijñānaḥ kaśmīrānāgato 'smyamūn || 113 ||
[Analyze grammar]

tad asmābhiḥ samaṃ rājañ śārikākūṭam ehi tat |
yāvad iṣṭāṅganāpārśvaṃ pātālaṃ tvāṃ nayāmy aham || 114 ||
[Analyze grammar]

evam uktavatā tena tathesi sa tapasvinā |
samaṃ tacchārikākūṭaṃ yayau bhūnandano nṛpaḥ || 115 ||
[Analyze grammar]

tatra snātvā vitastāyāmarcayitvā vināyakam |
saṃpūjya śārikāṃ devīṃ digbandhādipuraḥ saram || 116 ||
[Analyze grammar]

vidhivatsarṣapakṣepāddharānugrahaśālinā |
mahātapasvinā tena vivare prakaṭīkṛte || 117 ||
[Analyze grammar]

praviśya tenaiva samaṃ saśiṣyeṇa sa bhūpatiḥ |
jagāma pātālapathaṃ pañcāhāni divāniśam || 118 ||
[Analyze grammar]

ṣaṣṭhe 'hni sarve 'pyuttīrya gaṅgāṃ pātālavāhinīm |
bhūmau rajatamayyāṃ te divyamaikṣanta kānanam || 119 ||
[Analyze grammar]

sthalapraphullasauvarṇakamalāmodavāsitam |
udyatpravālakarpūracandanāgurupādapam || 120 ||
[Analyze grammar]

tanmadhye sumahābhogaṃ ratnasopānasundaram |
sauvarṇabhitti māṇikyastambhasaṃbhārabhāsuram || 121 ||
[Analyze grammar]

candrakāntaśilābaddhaviśālāmalasārakam |
prahṛṣṭā dadṛśuḥ prāṃśu śaivamāyatanaṃ ca te || 122 ||
[Analyze grammar]

tataś ca sa tapasvī tānsvaśiṣyāṃstaṃ ca bhūpatim |
bhūnandanaṃ jñānivaro jātāścaryānabhāṣata || 123 ||
[Analyze grammar]

ayaṃ sa devaḥ pātālanilayo hāṭakeśvaraḥ |
gīyate triṣu lokeṣu tadasau pūjyatāmiti || 124 ||
[Analyze grammar]

tataḥ sarve 'pi te taistaiḥ puṣpaiḥ pātālasaṃbhavaiḥ |
tadgaṅgāmbhaḥplutāḥ śaṃbhuṃ pūjayāmāsuratra tam || 125 ||
[Analyze grammar]

tatpūjākṣaṇaviśrāntā gatvā prāpustataś ca te |
patatpakvaphalaṃ divyam ekaṃ jambumahādrumam || 126 ||
[Analyze grammar]

taṃ prekṣya sa tapasvī tānavocanna phalāni vaḥ |
bhakṣyāṇyetasya vighnaṃ hi bhuktānyetāni kurvate || 127 ||
[Analyze grammar]

tac chrutvāpi cakhādaikastacchiṣyastatphalaṃ kṣudhā |
khāditvaiva ca saṃpede niśceṣṭaḥ sthāvarākṛtiḥ || 128 ||
[Analyze grammar]

tatas taddarśanatrāsaparityaktaphalaspṛhaiḥ |
sa tapasvī sahānyaistaiḥ śiṣyair bhūnandanānvitaḥ || 129 ||
[Analyze grammar]

krośamātramatikramya hemaprākāramucchritam |
sadratnaracitadvāramatrāvasthitamaikṣata || 130 ||
[Analyze grammar]

taddvārapārśvayor lohamayāṅgāvubhayor ubhau |
praveśarodhinau meṣau dṛṣṭvā śṛṅgaprahāriṇau || 131 ||
[Analyze grammar]

hatvā sapadi daṇḍena nyastamanttreṇa mūrdhani |
vidrāvayām āsa sa tau kvāpi vajrahatāviva || 132 ||
[Analyze grammar]

tataḥ sa tena dvāreṇas tacchiṣyāś ca nṛpaś ca saḥ |
praviśya dadṛśur divyān hemaratnamayān gṛhān || 133 ||
[Analyze grammar]

dvāri dvāri ca teṣāṃ te dantadaṣṭādharotkaṭān |
gṛhītalohamusalānapaśyandvārarakṣiṇaḥ || 134 ||
[Analyze grammar]

tataś copāviśan sarve tatraikasya varos tale |
sa tapasvī tu duṣṭaghnīm abadhnād yogadhāraṇām || 135 ||
[Analyze grammar]

taddhāraṇāprabhāveṇa raudrās te dvārarakṣakāḥ |
sarve 'pi sarvadvārebhyaḥ palāyyādarśanaṃ yayuḥ || 136 ||
[Analyze grammar]

kṣaṇāc ca tebhyo dvārebhyo divyābharaṇavāsasaḥ |
daityakanyāparīvāravāranāryo viniryayuḥ || 137 ||
[Analyze grammar]

tāḥ pṛthakpṛthagabhyetya tānsarvānā tapasvinaḥ |
praveśāyārthayāmāsuryathāsvaṃ svāminīgirā || 138 ||
[Analyze grammar]

antaḥpraviṣṭair yuṣmābhir nollaṅghyaṃ svapriyāvacaḥ |
iti tānaparānuktvā sa tapasvī kṛtī tataḥ || 139 ||
[Analyze grammar]

katibhiś ca samaṃ tābhiḥ praviśya varamandiram |
ekāṃ prāpottamāṃ daityakanyāṃ bhogāṃś ca vāñchitān || 140 ||
[Analyze grammar]

anye 'py ekaikaśo 'nyābhis tābhis te divyaveśmasu |
praveśitā yayur daityasutāsaṃbhogapātratām || 141 ||
[Analyze grammar]

rājā bhūnandanaḥ so 'pi nīto 'bhūdekayā tadā |
praśrayānatayā tatra bahirmaṇimayaṃ gṛham || 142 ||
[Analyze grammar]

parīvāravarastrīṇāṃ pratibimbaiḥ samantataḥ |
sajīvacitravinyāsam iva yadratnabhittiṣu || 143 ||
[Analyze grammar]

yatsuślakṣṇamahānīlamayabhūbhaganirmitam |
divaḥ pṛṣṭhamivārūḍhaṃ vimānavijigīṣayā || 144 ||
[Analyze grammar]

madākulalasadrāmaṃ hṛdyapradyumnavibhramam |
yadacyutaprabhāvāḍhyaṃ vṛṣṇīnām iva ketanam || 145 ||
[Analyze grammar]

bālātapasahaṃ puṣpam apiyatra na yoṣitām |
vapuṣaḥ sukumāratve prāpnuyādupamānatām || 146 ||
[Analyze grammar]

tatra praviṣṭaḥ so 'paśyaddivyasaṃgītanādini |
rājā prāksvamadṛṣṭāṃ tāṃ kāntāmasurakanyakām || 147 ||
[Analyze grammar]

yasyāsḥ prakāśite kāntyā pātāle 'rkādivarjite |
ratnādyālokanirmāṇaṃ punaruktaṃ prajāpateḥ || 148 ||
[Analyze grammar]

tāṃ sa paśyannanirvācyarūpāṃ harṣāśruṇā nṛpaḥ |
anyāvalokanamalaṃ cakṣuṣordhautavāniva || 149 ||
[Analyze grammar]

sāpi taṃ vīkṣya rājendraṃ khyāpyamānāligītibhiḥ |
bālā kumudinī nāma kam apipramadaṃ dadhau || 150 ||
[Analyze grammar]

utthāya pāṇāvādāya kleśito 'si mayeti ca |
bruvatī sādarā sā tam upāveśayadāsane || 151 ||
[Analyze grammar]

kaṇamātraṃ ca viśrāntaṃ snātaṃ vastrādyalaṃkṛtam |
sā nināya tamudyānamāpānāyāsurāṅganā || 152 ||
[Analyze grammar]

tatra tīratarūllambiśavaraktavasāsavaiḥ |
pūrṇāyāḥ sā taṭe vāpyāstena sākam upāviśat || 153 ||
[Analyze grammar]

tadvasāsavapūrṇaṃ ca pātraṃ tasmai nṛpāya sā |
dadau pānāya sa ca tan na jagrāha jugupsitam || 154 ||
[Analyze grammar]

na te kṣemaṃ bhavedetadasmatpānaṃ niṣedhataḥ |
iti nirbandhatastāṃ ca bruvāṇāṃ so 'bravīnnṛpaḥ || 155 ||
[Analyze grammar]

apeyaṃ niścitaṃ naiva pāsyāmyetadyadastviti |
tataḥ sā tasya tanmūrdhni pātraṃ kṣiptvānyato yayau || 156 ||
[Analyze grammar]

sa ca kūṇitanetrāsyo rājānyasyāṃ jalāntare |
tacceṭikābhir ādāya dīrghikāyāṃ nicikṣipe || 157 ||
[Analyze grammar]

kṣipta eva ca tatkālaṃ tasmin pūrvatapovane |
tīrthe kramasarasy eva prāptam ātmānam aikṣata || 158 ||
[Analyze grammar]

paśyaṃś ca sa himaṃ tatra hasantam iva taṃ nagam |
viṣaṇṇavismitodbhrānto vañcitaḥ sa vyacintayat || 159 ||
[Analyze grammar]

kva taddaityasutodyānaṃ kvāyaṃ kramasaro giriḥ |
aho kim idamāścaryaṃ kiṃ māyā kiṃ matibhramaḥ || 160 ||
[Analyze grammar]

kimanyadvā dhruvaṃ tasya yanmayollaṅghitaṃ vacaḥ |
tapasvivākyaṃ śrutvāpi tasyedaṃ me vijṛmbhitam || 161 ||
[Analyze grammar]

na ca tanninditaṃ pānaṃ sā mamaiva parīkṣiṇī |
mūrdhni cyutena yattena divyamāyāti saurabham || 162 ||
[Analyze grammar]

tatsarvathā hy abhavyānāṃ kṛtaḥ kleśo mahānapi |
na phalāya vidhisteṣu tathā vāmo hi vartate || 163 ||
[Analyze grammar]

ityevaṃ cintayannetya bhṛṅgair bhūnandano 'tra saḥ |
aveṣṭyatāsurasutāpānasiktāṅgagandhataḥ || 164 ||
[Analyze grammar]

kaṣṭamiṣṭaphalo mā bhūjjāto 'niṣṭaphalastu me |
parikleśo 'lpasattvasya vetālotthāpanaṃ yathā || 165 ||
[Analyze grammar]

iti tair daśyamānaś ca bhṛṅgaiḥ sa vimṛśaṃstadā |
jātodvego matiṃ cakre dehatyāgāya bhūpatiḥ || 166 ||
[Analyze grammar]

tāvac ca tena mārgeṇa ko'pi daivātsamāgataḥ |
muniputraḥ kṣitipatiṃ tathābhūtaṃ dadarśa tam || 167 ||
[Analyze grammar]

so 'bhyupetya nivāryāśu bhramarān karuṇārdradhīḥ |
ṛṣiḥ pṛṣṭvā ca vṛttāntaṃ nṛpam etam abhāṣata || 168 ||
[Analyze grammar]

rājanyāvadayaṃ dehastāvadduḥkhakṣayaḥ kutaḥ |
tadanudvegataḥ sādhyaḥ puruṣārthaḥ sadā budhaiḥ || 169 ||
[Analyze grammar]

yāvac ca nācyuteśānaviriñciṣvekatāmatiḥ |
bhedopāsanajāstāvadbhaṅgurā eva siddhayaḥ || 170 ||
[Analyze grammar]

tadabhedadhiyā dhyāyan brahmaviṣṇumaheśvarān |
dhair yeṇa dvādaśānyāni varṣāṇīha tapaḥ kuru || 171 ||
[Analyze grammar]

tataḥ prāpsyasi kāntāṃ tāmante siddhiṃ ca śāsvatīm |
dehas tu tāvat siddhas te paśyāyaṃ divyasaurabhaḥ || 172 ||
[Analyze grammar]

samattraṃ ca gṛhāṇedaṃ mama kṛṣṇamṛgājinam |
kṛtāvaguṇṭhano yena bhramarairnahi bādhyase || 173 ||
[Analyze grammar]

ity uktvājinamantrau sa tasmai dattvā muniryayau |
tathetyāttadhṛtiḥ so 'pi tīrthe tatrāvasannṛpaḥ || 174 ||
[Analyze grammar]

dvādaśābdoṣitaṃ taṃ ca tapasārādhiteśvaram |
bhūpaṃ kumudinī daityakanyā sā svayamabhyagāt || 175 ||
[Analyze grammar]

tayā sākaṃ sa pātālaṃ gatvā dayitayā ciram |
rājā bhūnandano bhogān bhuñjānaḥ siddhim āptavān || 176 ||
[Analyze grammar]

ityanudvegaśīlā ye bhavyā dhairyāvalambinaḥ |
dūrabhraṣṭāmapi nijāṃ bhūmiṃ saṃprāpnuvanti te || 177 ||
[Analyze grammar]

tvaṃ ceha bhāvikalyāṇaḥ śrīdarśana sulakṣaṇaḥ |
tadāhāraṃ vinātmānaṃ kimudvegādupekṣase || 178 ||
[Analyze grammar]

ityukto dyūtaśālāntaḥ sakhyā mukharakeṇa saḥ |
tena śrīdarśano rātrau nirāhāro jagāda tam || 179 ||
[Analyze grammar]

yathāttha tvaṃ kulīnaḥ san kiṃ tv asyāṃ puri lajjayā |
nirgantuṃ na bahiḥ śaknomīdṛśo dyūtadurgataḥ || 180 ||
[Analyze grammar]

tadasyāmeva cedrātrau videśe gamanaṃ kvacit |
na niṣedhasi me miśra tadāhāraṃ karomyaham || 181 ||
[Analyze grammar]

tacchrutvaiva tathetyuktvā tasmai mukharako 'tha saḥ |
ānīya bhojanaṃ prādātso 'pi tadbubhuje tadā || 182 ||
[Analyze grammar]

bhuktvaiva ca sa tenaiva saha śrīdarśanastataḥ |
prāyātsnehānuyātena sakhyā deśāntaraṃ prati || 183 ||
[Analyze grammar]

gacchantaṃ cātra taṃ mārge yakṣau daivādapaśyatām |
yadṛcchayāgatau vyomnā jananījanakau niśi || 184 ||
[Analyze grammar]

saudāminyaṭṭahāsau tau yābhyāṃ viprasya veśmani |
sa devadarśanasyātra jātamātro nyadhīyata || 185 ||
[Analyze grammar]

tau vijñāya tamāpannaṃ dyūtavyasananirdhanam |
videśaprasthitaṃ snehādadṛśyāvūcaturdivaḥ || 186 ||
[Analyze grammar]

bhoḥ śrīdarśana mātrā te devadarśanabhāryayā |
bhūmāvābharaṇānyantaḥ sthāpitāni svavāsake || 187 ||
[Analyze grammar]

tāni gatvā gṛhītvā tvaṃ niścintaṃ mālavaṃ vraja |
ūrjitaśrīrhi tatrāsti śrīsena iti bhūpatiḥ || 188 ||
[Analyze grammar]

sa ca dyūtavipatkliṣṭaḥ kumāratve bhṛśaṃ yataḥ |
atastena kṛtaḥ sphītaḥ kitavānāṃ mahāmaṭhaḥ || 189 ||
[Analyze grammar]

labhante kitavāstatra vasanto 'bhīṣṭabhojanam |
tadvatsa tatra gaccha tvaṃ bhadraṃ tava bhaviṣyati || 190 ||
[Analyze grammar]

iti vācaṃ divaḥ śrutvā gatvā śrīdarśano gṛham |
bhuvaḥ khātātsamiśrastānyādattābharaṇāni saḥ || 191 ||
[Analyze grammar]

tato hṛṣṭaḥ samaṃ tena sakhyā mukharakeṇa saḥ |
devatānugrahaṃ matvā pratasthe mālavaṃ prati || 192 ||
[Analyze grammar]

gatvā sudūramadhvānaṃ tayā rātryā dinena ca |
sāyaṃ sa bahusasyākhyaṃ grāmaṃ tena sahāptavān || 193 ||
[Analyze grammar]

śrāntaśca tasya grāmasya nātidūre suhṛtsakhaḥ |
upāviśatta āgasya tīre vimalapāthasaḥ || 194 ||
[Analyze grammar]

tatra tasmin kṣaṇaṃ dhautapāde pītāmbhasi sthite |
kāpy ananyasamā rūpe kanyā toyārtham āyayau || 195 ||
[Analyze grammar]

nīlotpalasavarṇāṅgalekhā ratirivaikikā |
haradagdhasya kāmasya dhūmena śyāmalīkṛtā || 196 ||
[Analyze grammar]

sā taṃ śrīdarśanaṃ dṛṣṭvā premanirbharayā dṛśā |
upetya darśanaprītaṃ savayasyamabhāṣata || 197 ||
[Analyze grammar]

kutrāgatau mahābhāgau yuvāmiha vipattaye |
kimajñānājjvalatyagnau patitau sthaḥ pataṅgavat || 198 ||
[Analyze grammar]

etacchrutvā sa saṃbhrāntaḥ kanyāṃ mukharako 'tra tām |
papraccha kā tvaṃ kiṃ caitattvayoktaṃ kathyatām iti || 199 ||
[Analyze grammar]

tato 'bravītsā saṃkṣepādvacmyetacchṛṇutaṃ yuvām |
astyagrahāraḥ sumahānsughoṣo nāma viśrutaḥ || 200 ||
[Analyze grammar]

tatrābhūtpadmagarbhākhyo brāhmaṇo vedavittamaḥ |
tasyottamakulā bhāryā nāmnā śaśikalābhavat || 201 ||
[Analyze grammar]

tasyāṃ ca tasyāpatye dve jāte āstāṃ sujanmanaḥ |
suto mukharako nāma padmiṣṭheti sutāpy aham || 202 ||
[Analyze grammar]

sa me mukharako bhrātā dyūtavyasanaviplutaḥ |
bālye 'pi nirgatya gṛhātkvāpi deśāntaraṃ gataḥ || 203 ||
[Analyze grammar]

tena śokena paścatvaṃ gatāyāṃ mama mātari |
matpitobhayaduḥkhārtastyaktavānsa gṛhasthitim || 204 ||
[Analyze grammar]

ekākī ca gṛhītvā māṃ taṃ gaveṣayituṃ sutam |
bhrāmyagnitastataḥ prāpadimaṃ grāmaṃ vidhervaśāt || 205 ||
[Analyze grammar]

iha cāsti mahān grāme cauraś cauracamūpatiḥ |
vasubhūtir iti khyāto brāhmaṇo nāmamātrataḥ || 206 ||
[Analyze grammar]

teneha prāpya pāpena sabhṛtyena piturmama |
tasya prāṇāḥ suvarṇaṃ ca śarīrāntargataṃ hṛtam || 207 ||
[Analyze grammar]

ahaṃ ca tena nītvaiva gṛhaṃ bandīkṛtā satī |
subhūtināmne putrāya pradātuṃ parikalpitā || 208 ||
[Analyze grammar]

sa cāsya putro muṣituṃ sārthaṃ kvāpi gataḥ sthitaḥ |
nāyātyadyāpi matpuṇyaiḥ pramāṇaṃ me 'dhunā vidhiḥ || 209 ||
[Analyze grammar]

tadeṣa cauro dṛṣṭvā vāṃ kuryādatyāhitaṃ dhruvam |
vimucyethe yathaitasmādupāyaṃ kurutaṃ tathā || 210 ||
[Analyze grammar]

evam uktavatīṃ jātapratyabhijñastadaiva tām |
kanyāṃ kaṇṭhe samālambya rudanmukharako 'bravīt || 211 ||
[Analyze grammar]

hā padmiṣṭhe sa eṣo 'haṃ bhrātā mukharakastava |
bandhudrohī bhaginike mandabhāgyo hato 'smi hā || 212 ||
[Analyze grammar]

tac chrutvā sāpi padmiṣṭhā vignā dṛṣṭe 'graje tathā |
kṛpayevākhilair duḥkhaiḥ parivavre javādyathā || 213 ||
[Analyze grammar]

tatas tau pitarāvārtyā śocantau bhrātarāvubhau |
śrīdarśanaḥ samāśvāsya kālocitam abhāṣata || 214 ||
[Analyze grammar]

śokasyāvasaro nāyaṃ rakṣyo hy ātmaiva sāṃpratam |
tyaktvāpyarthaṃ tataḥ kāryā caurasyāsya pratikriyā || 215 ||
[Analyze grammar]

evaṃ śrīdarśanenokte duḥkhaṃ saṃhṛtya dhair yataḥ |
kartavyasaṃvidaṃ cakruste trayo 'pi parasparam || 216 ||
[Analyze grammar]

tataḥ śrīdarśano māndyaṃ vidhāyāsīnnipatya saḥ |
tīre tasya taḍāgasya kṛśaḥ pūrvair abhojanaiḥ || 217 ||
[Analyze grammar]

pādau tasya gṛhītvā ca tasthau mukharako rudan |
padmiṣṭhā ca yayau tasya pārśvaṃ caurapaterdrutam || 218 ||
[Analyze grammar]

abravīc ca taḍāgānte mandaḥ ko 'pyāgataḥ sthitaḥ |
pānthas tasya dvitīyaś ca tatrāste paricārakaḥ || 219 ||
[Analyze grammar]

tac chrutvaiva sa cauro 'tra bhṛtyāṃścaurānvisṛṣṭavān |
te gatvā tau tathārūpau dṛṣṭvā mukharakaṃ tayoḥ || 220 ||
[Analyze grammar]

apṛcchannasya kiṃ bhadra kṛte rodiṣi yadbhṛśam |
etac chrutvā kṛtārtistāṃścaurānmukharako 'bravīt || 221 ||
[Analyze grammar]

agrajo brāhmaṇo 'yaṃ me tīrthayātrāpravāsataḥ |
rogākrāntaḥ śanair bhrāmyanniha prāpto 'dya matsakhaḥ || 222 ||
[Analyze grammar]

prāpta eva ca niśceṣṭībhūto māmayamuktavān |
uttiṣṭha vatsa me darbhasaṃstaraṃ kuru satvaram || 223 ||
[Analyze grammar]

brāhmaṇaṃ kaṃcidasmāc ca grāmādguṇinamānaya |
tasmai dadāmi sarvasvaṃ nādya jīvāmyahaṃ niśi || 224 ||
[Analyze grammar]

ity ukto 'hamaneneha videśe 'staṃ gate ravau |
kartavyamūḍho duḥkhārto rodanaṃ śaraṇaṃ śritaḥ || 225 ||
[Analyze grammar]

tadyūyaṃ brāhmaṇaṃ kaṃcidasyānayata jīvataḥ |
yāvaddadātyayaṃ tasmai svahastena yadasti nau || 226 ||
[Analyze grammar]

eṣa hy adya dhruvaṃ rātrau nabhaviṣyatyahaṃ ca tat |
duḥkhaṃ soḍhuṃ na śaknomi śvaḥ pravekṣyāmi pāvakam || 227 ||
[Analyze grammar]

tadasmadarthanāmetāṃ kurudhvaṃ yatkṛpālavaḥ |
militā yūyamasmākamihākāraṇabāndhavāḥ || 228 ||
[Analyze grammar]

tac chrutvā jātakaruṇāścaurā gatvā tathaiva tat |
uktvā taṃ vasubhūtiṃ te svāminaṃ punarabruvan || 229 ||
[Analyze grammar]

tadāgaccha gṛhāṇa tvaṃ svayaṃ tasmātprayacchataḥ |
pratigraheṇa viprāttaddhanaṃ grāhyaṃ nipātya yat || 230 ||
[Analyze grammar]

ity ukto vasubhūtistair avādīdeṣa kaḥ kramaḥ |
anipātya dhanādānamasmākamanayaḥ paraḥ || 231 ||
[Analyze grammar]

kurvīta niścayaṃ doṣaṃ hṛtasvo hy anipātitaḥ |
ity uktavantaṃ taṃ pāpaṃ bhṛtyāḥ pratyūcuratra te || 232 ||
[Analyze grammar]

keyaṃ śaṅkā kva haraṇaṃ kva mumūrṣoḥ pratigrahaḥ |
prātarvā tau haniṣyāmo dvijau jīviṣyato yadi || 233 ||
[Analyze grammar]

anyathā tu vṛthā brahmahatyāpāpena kiṃ phalam |
śrutvaitatpratipede sa vasubhūtis tatheti tat || 234 ||
[Analyze grammar]

āgātpratigrahārthaṃ ca naktaṃ śrīdarśanāntikam |
śrīdarśano 'py avacchādya kiṃcitkiṃciddadau śvasan || 235 ||
[Analyze grammar]

mātrābharaṇam asmai tat kṛtvā grastākṣarāṃ giram |
tataḥ kṛtārthaś cauro 'sau sānugo 'pi gṛhān yayau || 236 ||
[Analyze grammar]

atha supteṣu caureṣu rātrau śrīdarśanasya sā |
padmiṣṭhopāyayau tasya pārśvaṃ mukharakasya ca || 237 ||
[Analyze grammar]

tatastrayo 'pi te tūrṇaṃ mantrayitvā yayus tataḥ |
pathā cauravihīnena mālavaṃ prati taṃ punaḥ || 238 ||
[Analyze grammar]

tayā rātryā ca dūraṃ te gatvā prāpurmahāṭavīm |
nityaṃ kaṇṭakitāṃ bhrāmyatkṛṣṇasāramṛgekṣaṇām || 239 ||
[Analyze grammar]

śuṣyattanulatāṃ tāracīracītkārarodinīm |
unnadadvyāghrasiṃhādiprāṇibhyo bibhyatīmiva || 240 ||
[Analyze grammar]

tasyāṃ ca gacchatāṃ teṣāṃ kleśaṃ dṛṣṭvākhilaṃ dinam |
kṛpayevopasaṃhṛtya bhāsamastaṃ yayau raviḥ || 241 ||
[Analyze grammar]

tataḥ śrāntāḥ kṣudhārtāste vṛkṣamūlam upāśritāḥ |
pradoṣe 'gneriva jvālāṃ dadṛśus tatra dūrataḥ || 242 ||
[Analyze grammar]

grāmo 'yamatra jātu syāttadgatvālokayāmy aham |
ity uktvānusarañjvālāṃ so 'tha śrīdarśano yayau || 243 ||
[Analyze grammar]

prāpto 'tra vīkṣate yāvattāvadratnamayaṃ gṛham |
sa dadarśa mahattāṃ ca tasya jvālām iva prabhām || 244 ||
[Analyze grammar]

tadantardivyarūpāṃ ca yakṣiṇīṃ bahubhir vṛtām |
viparītāṅghribhir yakṣair ākekaravilocanaiḥ || 245 ||
[Analyze grammar]

vividhaṃ cānnapānaṃ tair āhṛtaṃ tatra vīkṣya saḥ |
upetyātithibhāgaṃ tāṃ vīro 'yācata yakṣiṇīm || 246 ||
[Analyze grammar]

sattvatuṣṭā ca sā tasmai yathārthitamadāpayat |
annamātmatṛtīyasya saṃtṛptyai tasya vāri ca || 247 ||
[Analyze grammar]

tadgṛhītvā tadādiṣṭayakṣaskandhādhiropitam |
āyayau sa tayoḥ pārśvaṃ padmiṣṭhāsvavayasyayoḥ || 248 ||
[Analyze grammar]

visṛjya yakṣaṃ bubhuje tābhyāṃ saha ca tatra saḥ |
tadannaṃ v ividhaṃ divyaṃ papau śītācchamambu ca || 249 ||
[Analyze grammar]

tataḥ sattvaprabhāvāḍhyāṃ devāṃśaṃ tamavetya saḥ |
ātmano dhanyatāṃ vāñchaṃstuṣṭo mukharako 'bravīt || 250 ||
[Analyze grammar]

tvaṃ tāvat ko'pi devāṃśaḥ padmiṣṭheyaṃ ca matsvasā |
lokaikasundarī tatte dattaiṣādya mayocitā || 251 ||
[Analyze grammar]

tac chrutvā suhṛdaṃ taṃ sānandaḥ śrīdarśano 'bhyadhāt |
mayābhinanditamidaṃ tvadvākyaṃ pūrvakāṅkṣitam || 252 ||
[Analyze grammar]

etāṃ tu pariṇeṣyāmi sthānaṃ prāpya yathāvidhi |
ityūcivān sa tau cobhau hṛṣṭāstāmanayanniśām || 253 ||
[Analyze grammar]

prātaś ca prasthitāḥ sarve tataḥ prāpuḥ krameṇa te |
nagaraṃ mālavendrasya tasya śrīsenabhūpateḥ || 254 ||
[Analyze grammar]

tatra praviviśuste 'tha sadyaḥ śrāntāgatā gṛham |
viśrāntihetoḥ kasyāścidvṛddhāyā dvijayoṣitaḥ || 255 ||
[Analyze grammar]

tatra taiś ca prasaṅgoktanijavṛttāntanāmabhiḥ |
vigneva dṛṣṭā pṛṣṭā sā vṛddhayoṣiduvāca tān || 256 ||
[Analyze grammar]

ahaṃ yaśasvatī nāma rājasevopajīvinaḥ |
bhāryā satyavratākhyasya viprasyehāmalānvayā || 257 ||
[Analyze grammar]

mṛte bhartaryaputrāyāstasyā me vṛttaye 'munā |
tajjīvanacaturbhāgo datto rājñā dayālunā || 258 ||
[Analyze grammar]

adya caiṣa mamāpuṇyair viśvāpyāyakaro 'pi san |
gṛhīto rājaśaśabhṛdvaidyāsādhyena yakṣmaṇā || 259 ||
[Analyze grammar]

mantrāś cauṣadhayaś cāsmin kramante naiva tadvidām |
ekena tu pratijñātam asyāgre mantravādinā || 260 ||
[Analyze grammar]

yadi vīraḥ sahāyo me tādṛgbhavati ko'pi tat |
vetālasādhanenāhaṃ rujaṃ hanyāmimāmiti || 261 ||
[Analyze grammar]

tato hate 'pi paṭahe yadā prāpto na tādṛśaḥ |
vīraḥ ko'pi tadā rājā sacivānevamādiśat || 262 ||
[Analyze grammar]

kitavānāṃ kṛte yo 'yamiha khyāto mahāmaṭhaḥ |
āgantuko 'tra kitavo vīraścintyaḥ sa kaścana || 263 ||
[Analyze grammar]

kitavā nirapekṣā hi dārabandhudhanojjhitāḥ |
nirbhayā vṛkṣamūlādiśāyino yogino yathā || 264 ||
[Analyze grammar]

iti rājñā samādiṣṭair mantribhistanmaṭhādhipaḥ |
tathaivokto vicinute vīramāgantukaṃ sadā || 265 ||
[Analyze grammar]

yūyaṃ ca kitavās tvaṃ ca tasmin karmaṇi cet kṣamaḥ |
tan nayāmy aham evādya tvāṃ śrīdarśana taṃ maṭham || 266 ||
[Analyze grammar]

satkāraṃ prāpnuyāstvaṃ ca rājato mama ca tvayā |
kṛtā bhavedupakṛtirduḥkhaṃ prāṇāntakṛddhi me || 267 ||
[Analyze grammar]

evam uktavatīṃ tāṃ ca vṛddhāṃ śrīdarśano 'bravīt |
bāḍhaṃ śakto 'smi tatkāryaṃ kartuṃ tan naya māṃ maṭham || 268 ||
[Analyze grammar]

etac chrutvā sapadmiṣṭhaṃ sā taṃ mukharakānvitam |
nītvā vṛddhā maṭhe tatra maṭhādhipatim abhyadhāt || 269 ||
[Analyze grammar]

brāhmaṇo dyūtakāro 'yaṃ rājārthe mantravādinaḥ |
tasya sāhāyake śakto vīro deśāntarāgataḥ || 270 ||
[Analyze grammar]

tac chrutvā maṭhapaḥ pṛṣṭvā taṃ tathetyeva vādinam |
śrīdarśanaṃ sa satkṛtya nināyāśu nṛpāntikam || 271 ||
[Analyze grammar]

tatra cāveditastena rājānaṃ sa dadarśa tam |
śrīdarśanaḥ pāṇḍukṛśaṃ śaśāṅkam iva pārvaṇam || 272 ||
[Analyze grammar]

rājāpi praṇataṃ bhavyam upaviṣṭaṃ vilokya tam |
ākāratuṣṭaḥ śrīseno jātāśvāso jagāda saḥ || 273 ||
[Analyze grammar]

tvadyatnādeṣa me rogo nāśameṣyatyasaṃśayam |
etattvaddarśanadhvastapīḍā vakti hi me tanuḥ || 274 ||
[Analyze grammar]

tatkuruṣvārya sāhāyyamity ukte tena bhūbhṛtā |
deva kiṃ nāma vastvetaditi śrīdarśano 'bravīt || 275 ||
[Analyze grammar]

athānāyya sa rājā taṃ mantravādinamabhyadhāt |
ayaṃ vīraḥ sahāyaste yattvayoktaṃ kuruṣva tat || 276 ||
[Analyze grammar]

tacchrutvā mantravādī taṃ śrīdarśanamuvāca saḥ |
vetālāhvānasāhāyye samartho bhadra cedasi || 277 ||
[Analyze grammar]

tattvaṃ kṛṣṇacaturdaśyāmadyaivāsyāṃ niśāgame |
iha śmaśānamāgaccherantikaṃ mama siddhaye || 278 ||
[Analyze grammar]

ityuktvā sa tato 'yāsīttapasvī mantrasādhakaḥ |
srīdarśano 'py agacchattaṃ maṭhamāmantrya bhūpatim || 279 ||
[Analyze grammar]

tatra padmiṣṭhayā sākaṃ bhuktvā mukharakeṇa ca |
ekaḥ kṛpāṇabhṛdrātrau śmaśānaṃ tajjagāma saḥ || 280 ||
[Analyze grammar]

bhūribhūtākulaṃ śūnyamaśivaṃ ninadacchivam |
gāḍhāndhakāramālokaṃ kam apy upacitaṃ dadhat || 281 ||
[Analyze grammar]

tatrāspade viruddhānāṃ vīro bhrāntvā dadarśa saḥ |
śrīdarśano madhyabhāgasthitaṃ taṃ mantrasādhakam || 282 ||
[Analyze grammar]

bhasmānuliptasarvāṅgaṃ dhṛtakeśopavītakam |
pretavastrakṛtoṣṇīṣaṃ saṃvītāsitavāsasam || 283 ||
[Analyze grammar]

upetyāveditātmā ca sa taṃ śrīdarśanas tataḥ |
ābaddhakakṣyaḥ papraccha brūhi kiṃ karavāṇi te || 284 ||
[Analyze grammar]

gacchārdhakrośamātre 'sti paścimāyāmito diśi |
citāgnitāpanirdagdhapallapaḥ śiṃśapātaruḥ || 285 ||
[Analyze grammar]

tasya sthitaḥ śavo mūle tamakṣatamihānaya |
iti so 'pi tamāha sma sādhako hṛṣṭamānasaḥ || 286 ||
[Analyze grammar]

tatas tatheti sa gatas tatra śrīdarśano drutam |
anyena nīyamānaṃ taṃ kenāpi śavamaikṣata || 287 ||
[Analyze grammar]

dhāvitvā tasya ca skandhāccakarṣa tamamuñcataḥ |
muñca dāhyaṃ kva me mittraṃ nayasy etam iti bruvan || 288 ||
[Analyze grammar]

tataḥ so 'pi dvitīyo 'tra taṃ śrīdarśanam abravīt |
na mokṣyāmi mama hy eṣa mittraṃ ko 'sya bhavān iti || 289 ||
[Analyze grammar]

evaṃ tayor ubhayataḥ skandhayoḥ karṣatoḥ śavaḥ |
vetālānupraviṣṭaḥ sannamuñcadbhair avaṃ ravam || 290 ||
[Analyze grammar]

tena trasto dvitīyaḥ sa hṛtsphoṭena vyapadyata |
śrīdarśanaś cacālātha sa gṛhītvaiva taṃ śavam || 291 ||
[Analyze grammar]

tāvac cātra dvitīyaḥ sa mṛto 'pyutthāya pūruṣaḥ |
vetālādhiṣṭhito rundhaṃstaṃ śrīdarśanamuktavān || 292 ||
[Analyze grammar]

tiṣṭha skandhārpitaṃ kṛtvā mittraṃ me mā sma gā iti |
tataḥ sa bhūtāviṣṭaṃ taṃ matvā śrīdarśano 'bhyadhāt || 293 ||
[Analyze grammar]

kiṃ pramāṇaṃ tavaitasya mittratve mittrameṣa me |
tac chrutvā so 'paro 'vādītpramāṇamayam eva nau || 294 ||
[Analyze grammar]

śrīdarśanastato 'vocanmittraṃ svaṃ tarhi vaktyasau |
tatas tatskandhavartī sa savetālaḥ śavo 'bravīt || 295 ||
[Analyze grammar]

ahamevaṃ bruve mahyamāhāraṃ yaḥ prayaṃcchati |
kṣudhitāya sa me mittraṃ svecchaṃ nayatu māṃ ca saḥ || 296 ||
[Analyze grammar]

etac chrutvā sa vetālo dvitīyaḥ so 'vadacchavaḥ |
mama nāstyasya cedasti tadāhāraṃ dadātu te || 297 ||
[Analyze grammar]

tac chrutvāhaṃ dadāmīti vadanyāvattam eva saḥ |
srīdarśano nijāṃsasthavetālāhārasiddhaye || 298 ||
[Analyze grammar]

hanti khaḍgena tāvat sa hanyamānaḥ svasiddhitaḥ |
antardadhe dvitīyo 'tra savetālaḥ śavastadā || 299 ||
[Analyze grammar]

atha śrīdarśanaṃ taṃ sa vetālo 'ṃsasthito 'bravīt |
pratipannamidānīṃ me bhojanaṃ dīyatāmiti || 300 ||
[Analyze grammar]

tato yadā na lebhe 'nyanmāṃsaṃ śrīdarśano 'tra saḥ |
bhojanāya tatas tasmai svamutkṛtyāsinā dadau || 301 ||
[Analyze grammar]

tena tuṣṭaḥ sa vetālas tam evam avadat tadā |
prīto 'smi te mahāsattva dehas te 'stv ayam akṣataḥ || 302 ||
[Analyze grammar]

naya mām adhunā kāryaṃ tavaivedaṃ hi setsyati |
sa sādhakas tapasvī tu svalpasattvo vinaṅkṣyati || 303 ||
[Analyze grammar]

ity uktas tena bhūtvaiva sa svasthāṅgas tadaiva tam |
nītvā śrīdarśanas tasmai sādhakāya samarpayat || 304 ||
[Analyze grammar]

sa cābhinandya saṃpūjya raktamālyānulepanaiḥ |
narāsthicūrṇalikhite koṇanyastāsrakumbhake || 305 ||
[Analyze grammar]

mahātailajvaladdīpe maṇḍale vipulāntare |
vetālaṃ taṃ tadottānamāttapretatanuṃ vyadhāst || 306 ||
[Analyze grammar]

vakṣasthalopaviṣṭaś ca tasyāsyakuhare 'tha saḥ |
narāsthisruksruvakaro homaṃ kartuṃ pracakrame || 307 ||
[Analyze grammar]

kṣaṇāc ca tasya vetālasyāsyājjvālodabhūttadā |
yathā sa sādhakastrāsādutthāyāpāsarattataḥ || 308 ||
[Analyze grammar]

sattvacyutaṃ ca taṃ srastasruksruvaṃ paridhāvya saḥ |
vetālo vyāttavadanaḥ sāṅgopāṅgaṃ nigīrṇavān || 309 ||
[Analyze grammar]

taddṛṣṭvā khaḍgamudyamya yāvac chrīdarśanaḥ sa tam |
abhidhāvati tāvat sa vetālastam abhāṣata || 310 ||
[Analyze grammar]

bhoḥ śrīdarśana dhairyeṇa tuṣṭo 'smy evaṃvidhena te |
tatsarṣapān gṛhāṇa tvam imān manmukhasaṃbhavān || 311 ||
[Analyze grammar]

ebhiḥ śironibaddhaiś ca pāṇisthaiścaiṣa bhūpatiḥ |
nivṛttayakṣmadoṣārtiḥ sadya eva bhaviṣyati || 312 ||
[Analyze grammar]

tvaṃ cācireṇa sarvasyāḥ pṛthvyā rājā bhaviṣyasi |
iti tadvacanaṃ śrutvā taṃ sa śrīdarśano 'bhyadhāt || 313 ||
[Analyze grammar]

sādhakena vinaitena tatra yāsyāmyahaṃ katham |
anena sa hataḥ svārthalobhāditi vadennṛpaḥ || 314 ||
[Analyze grammar]

evaṃ śrīdarśanenokte vetālaḥ sa jagāda tam |
vacmi te pratyayaṃ yena śuddhistava bhaviṣyati || 315 ||
[Analyze grammar]

imaṃ mṛtaṃ mannigīrṇamihāsyaiva śavasya hi |
udaraṃ pāṭayitvā tvamantasthaṃ darśayiṣyasi || 316 ||
[Analyze grammar]

ity uktvā sa yayau kvāpi vetālo 'rpitasarṣapaḥ |
nirgatyaivā śavāttasmācchavaḥ so 'py apatadbhuvi || 317 ||
[Analyze grammar]

svīkṛtya sarṣapānso 'pi gatvā śrīdarśanas tataḥ |
sahāyādhyuṣite tasminmaṭhe rātriṃ nināya tām || 318 ||
[Analyze grammar]

prage rājño 'ntikaṃ gatvā rātrivṛttaṃ nivedya tat |
mantribhyo 'darśayannītvā sādhakaṃ taṃ śavodarāt || 319 ||
[Analyze grammar]

tato babandha rājñas tān pāṇau mūrdhni ca sarṣapān |
tena so 'bhūn nṛpo naṣṭaniḥśeṣavyādhinirvṛtaḥ || 320 ||
[Analyze grammar]

atha tuṣṭaḥ sa nṛpatiḥ śrīsenaḥ prāṇadāyinam |
anapatyaḥ sutatvena taṃ śrīdarśanamagrahīt || 321 ||
[Analyze grammar]

abhyaṣiñcac ca taṃ vīraṃ yauvarājye tadaiva saḥ |
uptaṃ sukṛtabījaṃ hi sukṣetreṣu mahāphalam || 322 ||
[Analyze grammar]

tataḥ śrīdarśanaḥ śrīmānupayeme sa tatra tām |
padmiṣṭhāṃ pūrvasevārthaṃ lakṣmīm iva sahāgatām || 323 ||
[Analyze grammar]

tayā samaṃ sa bhuñjāno bhogānmukharakeṇa ca |
tadbhrātrā so 'tha tatrāsīt pṛthvīṃ vīro 'nupālayan || 324 ||
[Analyze grammar]

ekadā jaladhestīrātprāpya ratnavināyakam |
upendraśaktirānīya dadau tasmai mahāvaṇik || 325 ||
[Analyze grammar]

tamanarghaṃ samālokya yuvarājaḥ sa bhaktitaḥ |
tatra pratiṣṭhāpitavānvibhavenātibhūyasā || 326 ||
[Analyze grammar]

dādau grāmasahasraṃ ca nityabhogāya tatra saḥ |
yātrotsavaṃ ca vidadhe militākhilamānavam || 327 ||
[Analyze grammar]

nṛttavāditragītaiś ca tatra sātiśayair niśi |
parituṣṭo gaṇānevamādideśa gaṇādhipaḥ || 328 ||
[Analyze grammar]

matprasādādayaṃ bhāvī samrāṭ śrīdarśano bhuvi |
tadihāstyaparāmbhodhau haṃsadvīpamiti śrutam || 329 ||
[Analyze grammar]

dvīpaṃ tatrāsti ca kṣmābhṛdanaṅgodayasaṃjñakaḥ |
anaṅgamañjarīty asti strīratnaṃ tasya cātmajā || 330 ||
[Analyze grammar]

madbhaktā sā ca kanyā mām arcitvā yācate sadā |
sarvapṛthvīśvaraṃ dehi patiṃ me bhagavann iti || 331 ||
[Analyze grammar]

ataḥ śrīdarśanenaitāṃ patyā saṃyojayāmy aham |
ubhayor etayor evaṃ dattaṃ bhaktiphalaṃ bhavet || 332 ||
[Analyze grammar]

tasmāc chrīdarśanas tatra nītvā yuṣmābhir etayoḥ |
anyonyadarśanaṃ yuktyā saṃpādyānīyatāṃ drutam || 333 ||
[Analyze grammar]

saṃyogastu śanaiḥ samyakkrameṇa bhavitānayoḥ |
adyaiva tu sa nāstyeva bhavitavyaṃ hi tat tathā || 334 ||
[Analyze grammar]

kiṃ caiva vaṇijo 'py asya pratimāprāpakasya me |
upendraśakter asty eva vihitā kāpy upakriyā || 335 ||
[Analyze grammar]

evaṃ gaṇeśenādiṣṭā gaṇā rātrau tadaiva tam |
suptaṃ śrīdarśanaṃ ninyurhaṃsadvīpaṃ svasiddhitaḥ || 336 ||
[Analyze grammar]

tatra cānaṅgamañjaryāstaṃ praveśyaiva vāsake |
suptāyāḥ śayane tasyā rājaputryā nyaveśayan || 337 ||
[Analyze grammar]

prabuddhaḥ sa kṣaṇāttatra jvaladratnapradīpake |
dyotamānavitānādinānānarghamahāmaṇau || 338 ||
[Analyze grammar]

rājāvartopalaśyāmatale sadvāsaveśmani |
paryaṅkaśayane dhautasitapaṭṭottaracchade || 339 ||
[Analyze grammar]

śayānām amṛtasyandasundaraprasaraddyutim |
sarvataḥ prasphurattāratārāvalimanorame || 340 ||
[Analyze grammar]

gagane dhavalāmbhodaśakalotsaṅgavartinīm |
śaracchaśabhṛto murtimivānandakarīṃ dṛśoḥ || 341 ||
[Analyze grammar]

śrīdarśanastāṃ sahasā dadarśānaṅgamañjarīm |
hṛṣṭavismitavibhrāntaścintayām āsa ca kṣaṇam || 342 ||
[Analyze grammar]

kva suptaḥ kva prabuddho 'smi kimidaṃ keyamaṅganā |
svapno dhruvamasau so 'pi varamastvayamīdṛśaḥ || 343 ||
[Analyze grammar]

prabodhya tadimāṃ tāvat paśyāmīti vivicya saḥ |
nudati sma śanair aṃse pāṇinānaṅgamañjarīm || 344 ||
[Analyze grammar]

sāpi tasya karasparśādindoriva kumudvatī |
vyālolanetrabhramarā prabodhaṃ prāpa tatkṣaṇam || 345 ||
[Analyze grammar]

dṛṣṭā ca taṃ kṣaṇaṃ dadhyau ko 'yaṃ divyākṛtirbhavet |
duṣpraveśe praviṣṭo 'tra devo nūnamasāviti || 346 ||
[Analyze grammar]

utthāya caitaṃ papraccha saṃbhramapraśrayākulā |
kastvaṃ kasmātkathaṃ ceha praviṣṭo 'syucyatāmiti || 347 ||
[Analyze grammar]

tataḥ śrīdarśanenokte svodante sāpy avocata |
tatpṛṣṭā sundarī cāsmai deśanāmānvayānnijān || 348 ||
[Analyze grammar]

sotkāvanyonyasaṃtyaktasvapnabhrāntī tataś ca tau |
bhūṣaṇānāṃ vinimayaṃ cakraturniścayāptaye || 349 ||
[Analyze grammar]

athobhāvapi gāndharvavivāhotsukamānasau |
te gaṇā mohayitvā tau ninyurnidrāvaśaṃ tadā || 350 ||
[Analyze grammar]

jātinidraṃ gṛhītvā ca taṃ tu śrīdarśanaṃ tataḥ |
svagṛhaṃ prāpayāmāsustadaivāprāptavāñchitam || 351 ||
[Analyze grammar]

tatrāpagatanidraś ca dhāmni śrīdarśano nije |
sthitaḥ stryābharaṇair yuktaṃ dṛṣṭvātmānaṃ vyacintayat || 352 ||
[Analyze grammar]

aho kimetatkva nu sā haṃsadvīpeśvarātmajā |
kva tadvāsagṛhaṃ divyaṃ kvāhaṃ punarihaiva ca || 353 ||
[Analyze grammar]

na ca svapnaḥ sa yattāni tadīyābharaṇāni me |
tiṣṭhantyetāni tannūnaṃ vilāsaḥ ko 'py ayaṃ vidheḥ || 354 ||
[Analyze grammar]

ityādi cintayan patnyā pṛṣṭaḥ suptaprabuddhayā |
padmiṣṭhayā dhīryamāṇaḥ sādhvyā tāṃ so 'nayan niśām || 355 ||
[Analyze grammar]

prātaś ca sarvaṃ rājñe 'pi śrīsenāsya tadabravīt |
anaṅgamañjarīnāmacihnitābharaṇānvitaḥ || 356 ||
[Analyze grammar]

rājāpi tatpriyaiṣī sa haṃsadvīpaṃ gaveṣayan |
mārgaṃ dattvāpi paṭahaṃ nopalebhe kutaścana || 357 ||
[Analyze grammar]

tataḥ śrīdarśanas tatra sa vinānaṅgamañjarīm |
āsītsmarajvarākrāntaḥ sarvabhogaparāṅmukhaḥ || 358 ||
[Analyze grammar]

nāhāraṃ śraddadhe paśyannā hāraṃ tadalaṃkṛtīḥ |
svāpaṃ jahāvapaśyaṃstu svāpaṃ tanmukhapaṅkajam || 359 ||
[Analyze grammar]

atrāntare ca sā tatra haṃsadvīpe nṛpātmajā |
tūryaśabdaiḥ prabubudhe prabhāte 'naṅgamañjarī || 360 ||
[Analyze grammar]

smṛtvā tadrātrivṛttaṃ sā dṛṣṭvā cālaṃkṛtā tanum |
śrīdarśanālaṃkaraṇaiścintāsmautsukyato yayau || 361 ||
[Analyze grammar]

svapnabhrāntiharair dattapremabhir dulabhe jane |
ebhir ābharaṇair nītāsmyahaṃ jīvitasaṃśayam || 362 ||
[Analyze grammar]

ityādi cintayantīṃ tāṃ puruṣābharaṇair yutām |
pitānaṅgodayo 'kasmātpraviśyātra vyalokayat || 363 ||
[Analyze grammar]

vāsasācchāditāṅgīṃ ca lajjayāvanatāṃ tataḥ |
papracchotsaṅgamāropya sa tāṃ rājātivatsalaḥ || 364 ||
[Analyze grammar]

kimayaṃ putri puṃveṣaḥ kiṃ trapā cedṛśī vada |
mā kṛthā mayyaviśvāsaṃ baddhāḥ pāṇā hi me tvayi || 365 ||
[Analyze grammar]

ityādibhiḥ priyālāpaistena mandīkṛtatrapā |
pitrā śanaistaṃ vṛttāntaṃ kṛtsnaṃ tasmai śaśaṃsa sā || 366 ||
[Analyze grammar]

tataḥ so 'syā pitā rājā tadamānuṣagocaram |
indrajālamivāvaitya yayau kartavyasaṃśayam || 367 ||
[Analyze grammar]

gatvaiva tac ca papraccha suprītaṃ siddhayoginam |
mahāvratadharaṃ brahmasomaṃ nāma svadeśajam || 368 ||
[Analyze grammar]

sa vīkṣya praṇidhānena nṛpaṃ taṃ tāpaso 'bhyadhāt |
mālavātsatyamāninye gaṇaiḥ śrīdarśano nṛpaḥ || 369 ||
[Analyze grammar]

gaṇeśvaraḥ prasanno hi tvatputryās tasya cobhayoḥ |
tatprasādāc ca rājā sa sārvabhaumo bhaviṣyati || 370 ||
[Analyze grammar]

tacchlāghanīyo duhitustava bhartā sa tādṛśaḥ |
ity ukte jñāninā tena prahvo rājā jagāda tam || 371 ||
[Analyze grammar]

kva mālavaḥ kva bhagavan haṃsadvīpo mahānayam |
panthā durgaś ca kāryaṃ ca nedaṃ kālāntarakṣamam || 372 ||
[Analyze grammar]

tatprasādaparo nityaṃ tvamevātra gatirmama |
iti rājñā sa vijñaptastapasvī bhaktavatsalaḥ || 373 ||
[Analyze grammar]

eṣo 'haṃ sādhayāmyetadity uktvāntardadhe tataḥ |
kṣaṇāc ca mālavaṃ prāpa puraṃ śrīsenabhūbhṛtaḥ || 374 ||
[Analyze grammar]

tatra tasmin praviśyaiva śrīdarśanavinirmite |
devāgāre gaṇādhīśaṃ praṇamyopaviveśa saḥ || 375 ||
[Analyze grammar]

namo 'stu tubhyaṃ nakṣatramālāmaṇḍitamūrdhane |
sumeruśikharābhāya kalyāṇamayamūrtaye || 376 ||
[Analyze grammar]

naumi nṛttotsavotkṣiptasaralābhraṃlihaṃ tava |
karaṃ tribhuvanāgāradhāraṇastambhasaṃnibham || 377 ||
[Analyze grammar]

nidhānaṃ sarvasiddhīnāṃ vighnāntaka namāmy aham |
pṛthulodarakumbhaṃ te pannagābharaṇaṃ vapuḥ || 378 ||
[Analyze grammar]

iti tatra sa yāvac ca gaṇeśaṃ stauti tāpasaḥ |
tāvattatpratimānetuḥ putras tasya vaṇikpateḥ || 379 ||
[Analyze grammar]

upendraśakter uddāmacironmādaviśṛṅkhalaḥ |
bhrāmyanmahendraśaktyākhyo viveśātraiva daivataḥ || 380 ||
[Analyze grammar]

abhyadhāvadgrahītuṃ ca tam eva sa tapasvinam |
tataḥ sa pāṇinā tatra tapasvī tamatāḍayat || 381 ||
[Analyze grammar]

sa tena nyastamantreṇa pāṇinā tasya tāḍitaḥ |
śāntonmādas tathaivābhūtsvasthabuddhirvaṇikstutaḥ || 382 ||
[Analyze grammar]

jātalajjaś ca sa tato nirgatyaiva digambaraḥ |
hastācchāditakaupīno jagāma svagṛhaṃ prati || 383 ||
[Analyze grammar]

tatkālaṃ lokato buddhvā sametyānandanirbharaḥ |
upendraśaktiḥ svapitā tamanaiṣīnnijaṃ gṛham || 384 ||
[Analyze grammar]

tatra taṃ snapayitvā ca kṛtvā vastrādyalaṃkṛtam |
tadyuktastāpasaṃ taṃ sa brahmasomam upāsyayau || 385 ||
[Analyze grammar]

upānayac ca bahvasmai dhanaṃ putrapradāyine |
sa tu tannaiva jagrāha tāpaso divyasiddhibhṛt || 386 ||
[Analyze grammar]

atrāntare ca tadbuddhvā tam upāgāttapasvinam |
śrīdarśanānvito bhaktyā śrīsenanṛpatiḥ svayam || 387 ||
[Analyze grammar]

praṇipatya stutiṃ kṛtvā taṃ sa rājā vyajijñapat |
saṃpannā vaṇijastāvat putrasvāsthyādupakriyā || 388 ||
[Analyze grammar]

yuṣmadāgamanādasya tanmamāpi tathā kuru |
yathā śrīdarśanasyāsya matsūnoḥ kuśalaṃ bhavet || 389 ||
[Analyze grammar]

iti tenārthito rājñā tāpasaḥ so 'bravīd dhasan |
rājan kimasya caurasya karomy aham abhīpsitam || 390 ||
[Analyze grammar]

yo rājaputryā hṛdayaṃ muṣitvābharaṇāni ca |
rātrāvanaṅgamañjaryā haṃsadvīpādihāgataḥ || 391 ||
[Analyze grammar]

tathāpi tvadvacaḥ kāryaṃ mayety uktvā prakoṣṭhataḥ |
śrīdarśanaṃ tamādāya tāpaso 'ntardadhe 'tha saḥ || 392 ||
[Analyze grammar]

sa prāpya haṃsadvīpaṃ ca rājño 'naṅgodayasya tam |
prāveśayad rājadhānīṃ tatsutābharaṇair yutam || 393 ||
[Analyze grammar]

so 'py abhyanandat taṃ rājā prāptaṃ śrīdarśanaṃ tadā |
hṛṣṭaḥ pūrvaṃ tam abhyarcya pādanamras tapasvinam || 394 ||
[Analyze grammar]

dadau ca tāṃ sutāṃ tasmai puṇyāhe 'naṅgamañjarīm |
śrīdarśanāya ratnaughamālinīṃ vasudhāmiva || 395 ||
[Analyze grammar]

tayā baddhvā sametaṃ ca taṃ sa jāmātaraṃ punaḥ |
mālavaṃ prāpayām āsa śaktyā tasya tapasvinaḥ || 396 ||
[Analyze grammar]

tatra prāptaś ca sa tataḥ kāsntādvitayasaṃgataḥ |
śrīdarśanaḥ sukhaṃ tasthau hṛṣṭarājābhinanditaḥ || 397 ||
[Analyze grammar]

kālena tasmiñ śrīsene rājñi lokāntaraṃ gate |
tadrājyaṃ prāpya pṛthivīṃ kṛtsnāṃ vīro jigāya saḥ || 398 ||
[Analyze grammar]

samāsāditasāmrājyaḥ sa tayor bhāryayor dvayoḥ |
padmiṣṭhānaṅgamañjaryostanayau dvāvajījanat || 399 ||
[Analyze grammar]

ekaṃ tayoḥ padmasenaṃ nāmnā sa kṛtavānnṛpaḥ |
anaṅgasenamaparaṃ vṛddhiṃ tau cātra nītavān || 400 ||
[Analyze grammar]

yāti kāle ca devībhyāṃ saha so 'bhyantare sthitaḥ |
śrīdarśano 'śṛṇodrājā viprasyākranditaṃ bahiḥ || 401 ||
[Analyze grammar]

praveśya taṃ ca papraccha vipramākrandakāraṇam |
tataḥ sa darśitodvego viprastam idam abravīt || 402 ||
[Analyze grammar]

yo 'bhūddīptaśikho 'gnirme so 'ṭṭahāsamucādhunā |
sajyotidhūmalekho 'pi kālameghena nāśitaḥ || 403 ||
[Analyze grammar]

ity uktvā dṛṣṭanaṣṭo 'bhūdbrāhmaṇaḥ so 'tra tatkṣaṇam |
kimetaduktametena kva gataśceti vismayāt || 404 ||
[Analyze grammar]

yāvat sa rājā brūte ca tāvaddevyāvaśaṅkitam |
dhārāśruṇā rudantyau te tasya pañcatvamāpatuḥ || 405 ||
[Analyze grammar]

taddṛṣṭvāśanipātograṃ sahasā sa mahīpatiḥ |
hā hā kim idamityārto vilapannapadadbhuvi || 406 ||
[Analyze grammar]

patitaṃ ca tamādāya pārśvagā ninyuranyataḥ |
devyoś ca vahnisaṃskāraṃ nītvā mukharako vyadhāt || 407 ||
[Analyze grammar]

labdhasaṃjño 'nuśocyātha bhārye te suciraṃ nṛpaḥ |
tayor nirvartayām āsa sa snehādaurdhvadaihikam || 408 ||
[Analyze grammar]

bāṣpadurdinabaddhāndhakāraṃ nītvā ca vatsaram |
dvābhyāṃ vibhajya putrābhyāṃ pṛthvīrājyaṃ dadau dvidhā || 409 ||
[Analyze grammar]

tato nirgatya nagarātprakṛtīranuyāyinīḥ |
nirvatya jātavair āgyaḥ śiśriye tapase vanam || 410 ||
[Analyze grammar]

phalamūlāśanas tatra vasañjātu yadṛcchayā |
bhramanso 'ntikamekasya prāpa nyagrodhaśākhinaḥ || 411 ||
[Analyze grammar]

tatra prāptamakasmāttaṃ nirgatyaiva taros tataḥ |
ūcaturdivyarūpe dve phalamūlakare striyau || 412 ||
[Analyze grammar]

rājannehi gṛhāṇaitānyadya mūlaphalāni nau |
tac chrutvā so 'bravīdbrūtaṃ tāvanme ke yuvāmiti || 413 ||
[Analyze grammar]

tatas te divyanāryau tamūcatustarhi nau gṛham |
ehi praviśya tatraitadvakṣyāmas te yathātatham || 414 ||
[Analyze grammar]

tac chrutvā sa tathety uktvā tābhyāṃ śrīdarśanaḥ saha |
praviṣṭo 'tra dadarśāntardivyaṃ hemamayaṃ puram || 415 ||
[Analyze grammar]

viśrāntas tatra divyāni bhuktavāṃś ca phalāni saḥ |
nārībhyāṃ jagade tābhyāmidānīṃ nṛpate śṛṇu || 416 ||
[Analyze grammar]

āsītkamalagarbhākhyaḥ pratiṣṭhāne purā dvijaḥ |
tasyābhūtāṃ ca bhārye dve ekā pathyā balāparā || 417 ||
[Analyze grammar]

jarākrāntāś ca kālena te bhāryāpatayastrayaḥ |
paryante viviśurvahniṃ sahānyonyānurāgiṇaḥ || 418 ||
[Analyze grammar]

bhāryāpatitvaṃ sarvasmin bhūyājjanmani naḥ prabho |
iti prārthyata tasmiṃś ca kāle tair analādvaraḥ || 419 ||
[Analyze grammar]

tataḥ kamalagarbho 'sau yakṣayonāvajāyata |
pradīptākṣasya yakṣasya putr odīptaśikhābhidhaḥ || 420 ||
[Analyze grammar]

kanīyānaṭṭahāsasya bhrātā tīvratapobalāt |
tadbhārye api te pathyābale yakṣapateḥ sute || 421 ||
[Analyze grammar]

dhūmaketvabhidhānasya jajñāte yakṣakanyake |
jyotirlekhābhidhānaikā dhūmalekheti cāparā || 422 ||
[Analyze grammar]

kālena ca bhaginyau te kanyake prāptayauvane |
bhartrarthaṃ tapasā gatvāraṇye 'toṣayatāṃ haram || 423 ||
[Analyze grammar]

sa tuṣṭo darśanaṃ dattvā devas te dve samādiśat |
samam eva praviśyāgniṃ yuvābhyāṃ pūrvajanmani || 424 ||
[Analyze grammar]

yena sākaṃ vṛtaṃ bhāryāpatitvaṃ sarvajanmasu |
sa vāṃ yakṣo 'ṭṭahāsasya bhrātā dīptaśikhābhidhaḥ || 425 ||
[Analyze grammar]

jātaḥ sa svāmiśāpena punarmartyatvamāgataḥ |
jātaḥ śrīdarśano nāma tadyuvām apigacchatam || 426 ||
[Analyze grammar]

bhavetāṃ martyaloke 'sya bhārye śāpakṣaye punaḥ |
yūyaṃ ca bhāryāpatayo yakṣāḥ sarve bhaviṣyatha || 427 ||
[Analyze grammar]

iti gaurīpatervākyādubhe te yakṣakanyake |
padmiṣṭhānaṅgamañjaryāvajāyetāṃ bhuvastale || 428 ||
[Analyze grammar]

śrīdarśanasya bhāryātvaṃ prāpte satyau ca te 'cirāt |
etya tenāṭṭahāsena yuktyā brāhmaṇarūpiṇā || 429 ||
[Analyze grammar]

śliṣṭoktyā smārite daivājjātiṃ nāmānyudīrya yat |
tena te tāṃ tanuṃ tyaktvā yakṣaṇītvam upāgate || 430 ||
[Analyze grammar]

te cāvāṃ tvamime viddhi bahvāndīptaśikhaś ca saḥ |
ity ukta eva tābhyāṃ tāṃ jātiṃ śrīdarśano 'smarat || 431 ||
[Analyze grammar]

saṃpannaś ca tataḥ sadyo yakṣo dīptaśikho 'tra saḥ |
prāptaś ca tābhyāṃ bhāryābhyāṃ saṃyogaṃ vidhivatpunaḥ || 432 ||
[Analyze grammar]

tam imaṃ viddhi māṃ yakṣaṃ vicitrakatha te ime |
jyotirlekhāṃ tathā dhūmalekhāṃ jānīhi me priye || 433 ||
[Analyze grammar]

tadevaṃ mādṛśāṃ devavaṃśajānāmapīdṛśam |
sukhaduḥkhaṃ bhavetkāmaṃ mānuṣāṇāṃ kathaiva kā || 434 ||
[Analyze grammar]

yuṣmākaṃ cācirādvatsa bhaviṣyati samāgamaḥ |
bhartrā mṛgāṅkadattena mā viṣādamataḥ kṛthāḥ || 435 ||
[Analyze grammar]

ahaṃ ceha tavātithyahetor āsthām idaṃ hi me |
bhaumaṃ dhāma tadāssveha kariṣye 'bhimataṃ tava || 436 ||
[Analyze grammar]

tato yāsyāmi kailāsaṃ svaṃ dhāmeti nijāṃ kathām |
uktvā sa yakṣo māṃ tatra kaṃcitkālam upācarat || 437 ||
[Analyze grammar]

adya yuṣmāniha prāptāñjñātvā rātrau sa sanmatiḥ |
suptānāṃ bhavatāṃ madhye suptamānīya māṃ nyadhāt || 438 ||
[Analyze grammar]

tato dṛṣṭo 'smi yuṣmābhir yūyaṃ dṛṣṭā mayāpi ca |
ity eṣa yuṣmadviśleṣe vṛttānto deva māmakaḥ || 439 ||
[Analyze grammar]

iti nijasacivān niśamya tasmān niśi sa vicitrakathādyathārthanāmnaḥ |
sukhamabhajadatīva rājaputraḥ samamaparaiḥ sacivair mṛgāṅkadattaḥ || 440 ||
[Analyze grammar]

nītvātra rātrimaṭavībhuvi nāgaśāpa viśleṣitān militaśeṣasakhīnvicinvan |
abhyujjayinyudacalac ca śaśāṅkavatyā lābhāya so 'rpitamatiḥ saha tair vayasyaiḥ || 441 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 6

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: