Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 5

tato 'nyedyuralaṃkāravatīvāsagṛhe sthitam |
naravāhanadattaṃ taṃ saṃnidhau sarvamantriṇām || 1 ||
[Analyze grammar]

etya vijñāpayām āsa marubhūtikasevakaḥ |
sodaryaḥ sauvidallasya tadantaḥ purarakṣiṇaḥ || 2 ||
[Analyze grammar]

marubhūtermayā deva sevā varṣadvayaṃ kṛtā |
bhojanācchādanaṃ dattaṃ sabhāryasyāmunā mama || 3 ||
[Analyze grammar]

ābhāṣitāstu tatpṛṣṭhe dīnārāḥ prativatsaram |
pañcāśadye mamānena tāneṣa na dadāti me || 4 ||
[Analyze grammar]

mṛgyamāṇena caitena caraṇenāhamāhataḥ |
tenopaviṣṭaḥ prāye 'haṃ siṃhadvāre 'sya tāvake || 5 ||
[Analyze grammar]

vicārayati cennātra devo me tatkaromy aham |
agnipraveśamadhikaṃ kiṃ vacmyeṣa hi me prabhuḥ || 6 ||
[Analyze grammar]

ity uktvā virate tasminmarubhūtirabhāṣata |
deyā mayāsmai dīnārāḥ sāṃprataṃ tu na santi me || 7 ||
[Analyze grammar]

ity uktavantaṃ sarveṣu prahasatsu svamantriṇam |
naravāhanadattas taṃ marubhūtim abhāṣata || 8 ||
[Analyze grammar]

kimevaṃ mūrkhabhāvas te nādhikeyaṃ matistava |
uttiṣṭha dīnāraśataṃ dehyasmā avilambitam || 9 ||
[Analyze grammar]

etatprabhorvacaḥ śrutvā marubhūtirvilajjitaḥ |
tadaivānīya tattasmai sa dīnāraśataṃ dadau || 10 ||
[Analyze grammar]

tato 'tra gomukho 'vādīnna vācyo marubhūtikaḥ |
vicitracittavṛttiryatsargo deva prajāpateḥ || 11 ||
[Analyze grammar]

yuṣmābhir eṣā kiṃ cātra ciradātur mahīpateḥ |
tatsevakasya ca kathā prasaṅgākhyasya na śrutā || 12 ||
[Analyze grammar]

ciradātetyabhūtpūrvaṃ rājā cirapureśvaraḥ |
sujanasyāpi tasyāsītparivāro 'tidurjanaḥ || 13 ||
[Analyze grammar]

deśāntarāgatas tasya prasaṅgo nāma bhūpateḥ |
mittrābhyāṃ sahito dvābhyāṃ babhūva kila sevakaḥ || 14 ||
[Analyze grammar]

sevāṃ cakurvatas tasya vyatītaṃ varṣapañcakam |
na sa rājā dadau kiṃcinnimitte 'pyutsavādike || 15 ||
[Analyze grammar]

sa ca tasya na saṃprāpa vijñaptyavasaraṃ prabhoḥ |
parivārasya dauratmyātsakhyoḥ prerayatoḥ sadā || 16 ||
[Analyze grammar]

ekadā tasya rājñaś ca bālaḥ putro vyapadyata |
duḥkhitaṃ caitya sarve 'pi bhṛtyāstaṃ paryavārayan || 17 ||
[Analyze grammar]

tanmadhye ca prasaṅgākhyaḥ śokādeva sa sevakaḥ |
sakhibhyāṃ vāryamāṇo 'pi rājānaṃ taṃ vyajijñapat || 18 ||
[Analyze grammar]

bahukālaṃ vayaṃ deva sevakā na ca nastvayā |
dattaṃ kiṃcittathāpīha sthitāḥ smastvatsutāśayā || 19 ||
[Analyze grammar]

tvayā yadi na dattaṃ tattvatputro 'smasu dāsyati |
so 'pi daivena nītaścettan naḥ kimiha sāṃpratam || 20 ||
[Analyze grammar]

vrajāma iti jalpitvā patitvā so 'sya pādayoḥ |
rājña prasaṅgo niragātsakhidvayayutas tataḥ || 21 ||
[Analyze grammar]

aho putre 'pi baddhāsthāḥ sevakā me dṛḍhā ime |
tadete mama na tyājyā iti saṃcintya tatkṣaṇam || 22 ||
[Analyze grammar]

sa rājā tān prasaṅgādīn ānāyyaiva tathā dhanaiḥ |
apūrayad yathā bhūyo naitān dāridryam aspṛśat || 23 ||
[Analyze grammar]

evaṃ vicitrā dṛśyante svabhāvā deva dehinām |
yatkāle sa nṛpo nādādakāle tu dadau tathā || 24 ||
[Analyze grammar]

ityākhyāya kathākhyānapaṭurbhūyaḥ sa gomukhaḥ |
vatseśvarasutādeśādimāmakathayatkathām || 25 ||
[Analyze grammar]

āsīdgaṅgātaṭe pūrvaṃ pūtapauraṃ tadambubhiḥ |
saurājyaramyaṃ kanakapurākhyaṃ nagarottamam || 26 ||
[Analyze grammar]

yatra bandhaḥ kavigirāṃ chedaḥ prattreṣv adṛśyata |
bhaṅgo 'lakeṣu nārīṇāṃ sasyasaṃgrahaṇe khalaḥ || 27 ||
[Analyze grammar]

tatra vāsukināgendratanayātpriyadarśanāt |
jāto yaśodharākhyāyāṃ rājaputryāṃ mahāyaśāḥ || 28 ||
[Analyze grammar]

āsītkanakavarṣākhyo nagare nṛpatiḥ purā |
kṛtsnabhūbhāravoḍhāpi yo 'śeṣaguṇabhūṣitaḥ || 29 ||
[Analyze grammar]

lubdho yaśasi na tvarthe bhītaḥ pāpānna śatrutaḥ |
mūrkhaḥ parāpavādeṣu na ca śāstreṣu yo 'bhavat || 30 ||
[Analyze grammar]

alpatvaṃ yasya kope 'bhūnna prasāde mahātmanaḥ |
cāpe ca baddhamuṣṭitvaṃ na dāne dhīracetasaḥ || 31 ||
[Analyze grammar]

yenātyadbhutarūpeṇa rakṣatā cākhilaṃ jagat |
māravyathākulaścakre dṛṣṭenaivābalājanaḥ || 32 ||
[Analyze grammar]

sa kadāciccharatkāle soṣmaṇyunmadavāraṇe |
rājahaṃsaparīvāre sotsavānanditapraje || 33 ||
[Analyze grammar]

ātmatulyaguṇe rantuṃ citraprāsādam āviśat |
ākṛṣṭakamalāmodavahanmārutaśītalam || 34 ||
[Analyze grammar]

tatra nirvarṇayanyāvattaccitraṃ sa praśaṃsati |
tāvat praviśya bhūpaṃ taṃ pratīhāro vyajijñapat || 35 ||
[Analyze grammar]

ihāgato vidarbhebhyo 'pūrvaścitrakaraḥ prabho |
ananyasamamātmānaṃ citrakarmaṇyudāharan || 36 ||
[Analyze grammar]

roladevābhidhānena siṃhadvāre 'tra tena ca |
etaddevābhilikhyādya cīrikollambitā kila || 37 ||
[Analyze grammar]

tac chrutvaivādarādbhūpenādiṣṭānayanaṃ sa tam |
ānināya pratīhāro gatvā citrakaraṃ kṣaṇāt || 38 ||
[Analyze grammar]

sa praviśya dadarśātra citrālokanalīlayā |
sthitaṃ kanakavarṣaṃ taṃ nṛpaṃ citrakaro rahaḥ || 39 ||
[Analyze grammar]

varanārīkucotsaṅgasamarpitatanūbharam |
sahelodañcitakaropāttatāmbūlavīṭikam || 40 ||
[Analyze grammar]

praṇamya copaviṣṭastāṃ rājānaṃ vihitādaram |
śanair vijñāpayām āsa roladevaḥ sa citrakṛt || 41 ||
[Analyze grammar]

cīrikollambitā deva tvatpādābjadidṛkṣayā |
mayā na vijñānamadāttatkṣantavyamidaṃ mama || 42 ||
[Analyze grammar]

ādiśyatāṃ ca citre kimalikhāmīha rūpakam |
bhavatvetatkalāśikṣāyatno me saphalaḥ prabho || 43 ||
[Analyze grammar]

iti citrakareṇokte sa rājā nijagāda tam |
upādhyāya yathākāmaṃ kiṃcidālikhyatāṃ tvayā || 44 ||
[Analyze grammar]

hlādayāmo vayaṃ cakṣurbhrāntistvatkauśale tu kā |
ity ukte tena rājñātra tatpārśvasthā babhāṣire || 45 ||
[Analyze grammar]

rājaivālikhyatāmanyair virūpaiḥ kiṃ prayojanam |
tac chrutva citrakṛttuṣṭaḥ sa taṃ rājānamālikhat || 46 ||
[Analyze grammar]

tuṅgena nāsāvaṃśena dīrgharaktena cakṣuṣā |
vipulena lalāṭena kutalaiḥ kuñcitāsitaiḥ || 47 ||
[Analyze grammar]

vistīrṇenorasā rūḍhabāṇādivraṇaśobhinā |
bhujayugmena digdantikarākāreṇa hāriṇā || 48 ||
[Analyze grammar]

madhyena muṣṭimeyena kesarīndrakiśorakaiḥ |
upāyanīkṛteneva parākramaparājitaiḥ || 49 ||
[Analyze grammar]

yauvanadviradālānanibhenoruyugeṇa ca |
aśokapallavanibhenāṅghriyugmena cāruṇā || 50 ||
[Analyze grammar]

dṛṣṭvaiva svānurūpeṇa rūpeṇālikhitaṃ nṛpam |
sādhuvādaṃ daduḥ sarve tasya citrakṛtastadā || 51 ||
[Analyze grammar]

jagadustaṃ ca necchāmo draṣṭumekākinaṃ prabhum |
citrabhittau tadetasyāmetāsvālikhitāsviha || 52 ||
[Analyze grammar]

rājñīṣu madhyād ekāṃ tvaṃ suvicāryānurūpikām |
likhopādhyāya pārśve 'tra pūrṇo netrotsavo 'stu naḥ || 53 ||
[Analyze grammar]

tac chrutvā sā vilokyātra citraṃ citrakaro 'bravīt |
bhūyasīṣvapi naitāsu tulyā rājño 'sti kācana || 54 ||
[Analyze grammar]

jāne ca pṛthvyām evāsya tulyarūpāsti nāṅganā |
astyekā rājaputrī ca śṛṇutākhyāmi tāṃ ca vaḥ || 55 ||
[Analyze grammar]

vidarbheṣv asti nagaraṃ śrīmatkuṇḍinasaṃjñakam |
devaśaktiriti khyātastatrāsti ca mahīpatiḥ || 56 ||
[Analyze grammar]

tasyānantavatītyasti rājñī prāṇādhikapriyā |
tasyāṃ tasya sutotpannā nāmnā madanasundarī || 57 ||
[Analyze grammar]

yasyā varṇayituṃ rūpam ekayā jihvayānayā |
mādṛśaḥ kaḥ pragalbheta kiṃ tv etāvad vadāmy aham || 58 ||
[Analyze grammar]

tāṃ nirmāya vidhirmanye saṃjāteccho 'pi tadrasāt |
nirmātumanyāṃ tadrūpāṃ yugair api na vetsyati || 59 ||
[Analyze grammar]

saikāsya rājñaḥ sadṛśī pṛthivyāṃ rājakanyakā |
rūpalāvaṇyavinayair vayasā ca kulena ca || 60 ||
[Analyze grammar]

ahaṃ tayā hi tatrasthaḥ kadācitpreṣya ceṭikām |
āhūto 'ntapuraṃ tasyā rājaputryā gato 'bhavam || 61 ||
[Analyze grammar]

tatrāpaśyamahaṃ tāṃ ca candanārdravilepanām |
mṛṇālahārāṃ bisinīpattraśayyāvivartinīm || 62 ||
[Analyze grammar]

kadalīpattrapavanair vījyamānāṃ sakhījanaiḥ |
pāṇḍukṣāmāmabhivyaktasmarasaṃjvaralakṣaṇām || 63 ||
[Analyze grammar]

he sakhyaś candanālepakadalīdalamārutaiḥ |
kṛtam ebhiḥ kim etena viphalena śrameṇa vaḥ || 64 ||
[Analyze grammar]

ete hi mandapuṇyāṃ māṃ dahanti śiśirā api |
evaṃ nivārayantīṃ ca sakhīr āśvāsanākulāḥ || 65 ||
[Analyze grammar]

vilokya tadavasthāṃ tāṃ tadvitarkasamākulaḥ |
kṛtapraṇāmas tasyāś ca purato 'ham upāviśam || 66 ||
[Analyze grammar]

upādhyāyedṛgālikhya citre me dehi rūpakam |
ity uktvā vepamānena pāṇinā dhṛtavartinā || 67 ||
[Analyze grammar]

śanair ālikhya sā bhūmau darśayantī nṛpātmajā |
alekhayanmayā kaṃcidyuvānaṃ rūpavattaram || 68 ||
[Analyze grammar]

ālikhya sundaraṃ taṃ ca deva cintitavānaham |
kāma evānayā sākṣādayamālekhito mayā || 69 ||
[Analyze grammar]

kiṃ tu puṣpamayaścāpo has te yannāsya lekhitaḥ |
tena jāne na kāmo 'yaṃ tadrūpaḥ ko 'py asau yuvā || 70 ||
[Analyze grammar]

ayaṃ ca nūnamanayā dṛṣṭaḥ kvāpi śruto 'pi vā |
etannibandhanaṃ cedamasyāḥ smaravijṛmbhitam || 71 ||
[Analyze grammar]

tadito me 'payātavyamugradaṇḍo hy ayaṃ nṛpaḥ |
etatpitā devaśaktirbuddhvedaṃ na kṣameta me || 72 ||
[Analyze grammar]

ityālocyeva natvā tāmahaṃ madanasundarīm |
rājakanyāṃ niragamaṃ tayā saṃmānitas tataḥ || 73 ||
[Analyze grammar]

śrutaṃ cātra mahārāja mayā parijanānmithaḥ |
svair aṃ kathayato yatsā sānurāgā śrute tvayi || 74 ||
[Analyze grammar]

tataścitrapaṭe guptaṃ likhitāṃ tāṃ nṛpātmajām |
ādāyāhaṃ bhavatpādamūlaṃ tvaritamāgataḥ || 75 ||
[Analyze grammar]

dṛṣṭvā ca devasyākāraṃ nivṛttaḥ saṃśayo mama |
deva eva tayā citre maddhastenābhilekhitaḥ || 76 ||
[Analyze grammar]

sā cāsakṛnna sadṛśī śakyā likhitumity aham |
citre devasya pārśve tāṃ na likhāmi samāmapi || 77 ||
[Analyze grammar]

ity uktavantaṃ taṃ roladevaṃ rājā jagāda saḥ |
tarhi tvayā sā taccittrapaṭasthā darśyatāmiti || 78 ||
[Analyze grammar]

tato valgulikātastaṃ kṛṣṭvā paṭamadarśayat |
sa citrakṛttāṃ citrasthāṃ rājñe madanasundarīm || 79 ||
[Analyze grammar]

rājā kanakavarṣo 'pi tāṃ sa citragatāmapi |
vicitrarūpām ālokya sadyaḥ smaravaśaṃ yayau || 80 ||
[Analyze grammar]

pūrayitvā ca bahunā hemnā citrakaraṃ sa tam |
āttapriyācitrapaṭo viveśābhyantaraṃ nṛpaḥ || 81 ||
[Analyze grammar]

tatra tadrūpalāvaṇyadarśanāttṛptalocanaḥ |
tyaktasarvakriyastasthau tadekamayamānasaḥ || 82 ||
[Analyze grammar]

babādhe dhair yahārī taṃ nighnaṃllabdhāntaraḥ śaraiḥ |
rūpaspardhāsamudbhūtamātsarya iva manmathaḥ || 83 ||
[Analyze grammar]

yā dattā rūpalubdhānāṃ smarārtistena yoṣitām |
phaliteva ca saivāsya śataśākhaṃ mahīkṣitaḥ || 84 ||
[Analyze grammar]

tato dinaiś ca virahakṣāmapāṇḍuḥ śasaṃsa saḥ |
āptebhyaḥ sacivebhyastatpṛcchyadbhyaḥ svaṃ manogatam || 85 ||
[Analyze grammar]

mantrayitvā ca taiḥ sākaṃ kanyāṃ madanasundarīm |
yācituṃ prāhiṇoddūtaṃ sa rājñe devaśaktaye || 86 ||
[Analyze grammar]

saṃgamasvāmināmānaṃ kālajñaṃ kāryavedinam |
vipramāttaṃ kulīnaṃ ca madhurodāttabhāṣiṇam || 87 ||
[Analyze grammar]

sa gatvā sumahārheṇa vipraḥ parikareṇa tān |
vidarbhānsaṃgamasvāmī prāviśatkuṇḍinaṃ puram || 88 ||
[Analyze grammar]

yathāvattatra rājānaṃ devaśaktiṃ dadarśa tam |
sa svāmino 'rthe tasmāc ca prārthayām āsa tatsutām || 89 ||
[Analyze grammar]

deyā tāvanmayānyasmai uhitaiṣā sa cocitaḥ |
bhūpaḥ kanakavarṣo 'smādṛśo 'pyetāṃ ca yācate || 90 ||
[Analyze grammar]

tadetasmai dadāmyenāmiti saṃmantrya so 'pi ca |
śraddadhe devaśaktistatsaṃgamasvāmino vacaḥ || 91 ||
[Analyze grammar]

darśayām āsa tasmai ca tasyā rūpamivādbhutam |
nṛttaṃ madanasundaryāḥ sutāyāḥ sa mahīpatiḥ || 92 ||
[Analyze grammar]

tatas taddarśanaprītaṃ saṃgamasvāminaṃ sa tam |
pratipannasutādānaḥ saṃmānya prāhiṇonnṛpaḥ || 93 ||
[Analyze grammar]

niścitya lagnamudvāhahetorāgamyatāmiha |
saṃdiśyeti samaṃ tena pratidūtaṃ sasarja ca || 94 ||
[Analyze grammar]

āgatya saṃgamasvāmī pratidūtayuto 'tha saḥ |
rājñe kanakavarṣāya siddhaṃ kāryaṃ nyavedayat || 95 ||
[Analyze grammar]

tato lagnaṃ viniścitya pratidūtaṃ prapūjya tam |
asakṛttāṃ ca vijñāya raktāṃ madanasundarīm || 96 ||
[Analyze grammar]

tadvivāhāya durvāravīryo niḥśaṅkamānasaḥ |
rājā kanakavarṣo 'sau prāyāttatkuṇḍinaṃ puram || 97 ||
[Analyze grammar]

aśokalatayārūḍhaḥ pratyantāraṇyavāsinaḥ |
prāṇiprāṇaharān nighnan siṃhādīñ śabarān iva || 98 ||
[Analyze grammar]

vidarbhān prāpya nagaraṃ kuṇḍinaṃ tadviveśa saḥ |
nirgatenāgrato rājñā sahito devaśaktinā || 99 ||
[Analyze grammar]

tatra paurapuraṃdhrīṇāṃ vilabdhanayanotsavaḥ |
sajjitodvāhasaṃbhāraṃ prāviśadrājamandiram || 100 ||
[Analyze grammar]

viśrāmyati sma tatraitatsa dinaṃ saparicchadaḥ |
devaśaktinṛpodārakṛtācārānurañjitaḥ || 101 ||
[Analyze grammar]

anyedyurdevaśaktistāṃ tasmai madanasundarīm |
sutāṃ rājyaikaśeṣeṇa sarvasvena samaṃ dadau || 102 ||
[Analyze grammar]

sthitvā ca tatra saptāhaṃ sa rājā nagaraṃ nijam |
āgātkanakavarṣo 'tha navavadhvā samaṃ tayā || 103 ||
[Analyze grammar]

prāpte kāntāyute tasmiñjagadānandadāyini |
sakaumudīke śaśinīvāsīttatsotsavaṃ puram || 104 ||
[Analyze grammar]

sātha prāṇādhikā tasya rājño madanasundarī |
āsīdbahvavarodhasyāpyacyutasyeva rukmiṇī || 105 ||
[Analyze grammar]

anyonyavadanāsaktalocanaiḥ smarasāyakaiḥ |
kīlitāviva tau cāstāṃ daṃpatī cārupakṣmabhiḥ || 106 ||
[Analyze grammar]

ekadā cājagāmātra vikasatkesarāvaliḥ |
dalayanmāninīmānamātaṅgaṃ madhukesarī || 107 ||
[Analyze grammar]

lagnālimālāmaurvīkāḥ puṣpeṣoḥ kusumākaraḥ |
sajjīcakāra cotphullacūtavallīdhanurlatāḥ || 108 ||
[Analyze grammar]

vavau copavanānīva cetāṃsyadhvagayoṣitām |
samuddīpitakāmāni kampayanmalayānilaḥ || 109 ||
[Analyze grammar]

pūrā nadīnāṃ puṣpāṇi tarūṇāṃ śaśinaḥ kalāḥ |
kṣīṇāni punarāyānti yauvanāni na dehinām || 110 ||
[Analyze grammar]

bho muktamānakalahā ramadhvaṃ dayitānvitāḥ |
itīva madhurālāpāḥ kokilā jagadur janān || 111 ||
[Analyze grammar]

tatkāle ca madhudyānaṃ vihartuṃ praviveśa saḥ |
rājā kanakavarṣo 'tra sarvair antaḥpuraiḥ saha || 112 ||
[Analyze grammar]

muṣṇañ śriyam aśokānāṃ raktaiḥ parijanāmbaraiḥ |
gītair varāṅganānāṃ ca kokilabhramaradhvanim || 113 ||
[Analyze grammar]

devyā madanasundaryā samaṃ tatra sa bhūpatiḥ |
cikrīḍa sāvarodho 'pi kusumāvacayādibhiḥ || 114 ||
[Analyze grammar]

vihṛtya cātra suciraṃ snātuṃ godāvarīṃ nṛpaḥ |
avatīrya jalakrīḍāṃ sāntaḥpurajano vyadhāt || 115 ||
[Analyze grammar]

mukhaiḥ padmāni nayanair utpalāni payodharaiḥ |
rathāṅganāmnāṃ yugmāni nitambaiḥ pulinasthalīḥ || 116 ||
[Analyze grammar]

vijitya tasyāḥ saritaḥ kṣobhayāmāsurāśayam |
tarāṅgadarśitāmarṣabhrūbhaṅgāyāstadaṅganāḥ || 117 ||
[Analyze grammar]

ambhovihāravicaladvastravyaktāṅgabhaṅgiṣu |
reme kanakavarṣasya tāsu tasya tadā manaḥ || 118 ||
[Analyze grammar]

ekāṃ cātāḍayadrājñīṃ hemakumbhadvayopame |
kucayugme ca visrastavasane karavāriṇā || 119 ||
[Analyze grammar]

taddṛṣṭvā sā cukopāsyai serṣyā madanasundarī |
kiyatkṣobhyā nadītyeva sodvegeva jagāda ca || 120 ||
[Analyze grammar]

uttīrya cāmbhasaḥ prāyādāttavastrāntarā ruṣā |
priyāparādhaṃ śaṃsantī taṃ sakhībhyaḥ svamandiram || 121 ||
[Analyze grammar]

tato jñātāśayastasyā jalakrīḍāṃ vimucya saḥ |
rājā kanakavarṣo 'pi tadvāsagṛham āyayau || 122 ||
[Analyze grammar]

vāryamāṇo ruṣā tatra pañjarasthaiḥ śukair api |
praviśya sa dadarśāntardevīṃ tāṃ manyupīḍitām || 123 ||
[Analyze grammar]

vāmahastatalanyastaviṣaṇṇavadanāmbujām |
svacchamuktāphalanibhaiḥ patadbhir bāṣpabindubhiḥ || 124 ||
[Analyze grammar]

ia jāṇiūṇa ṇiuṇaṃ ciṭṭhasu olambiūṇa ikkadaram |
uhaataadiṇṇapāo majjhaṇiviḍio dhuvaṃ viṇissihasi || 125 ||
[Analyze grammar]

itīmaṃ dvipadīkhaṇḍaṃ paṭhantīṃ sāśrugadgadam |
niryaddantāṃśuhāriṇyā girāpabhraṃśamugdhayā || 126 ||
[Analyze grammar]

vilokya ca tathābhūtāṃ tāṃ kope 'pi manoramām |
upāyayau salajjaś ca sabhayaś ca sa bhūpatiḥ || 127 ||
[Analyze grammar]

parāṅmukhīmathāśliṣya vacobhiḥ prītipeśalaiḥ |
pravṛtto 'bhūtsavinayaistāṃ prasādayituṃ ca saḥ || 128 ||
[Analyze grammar]

vakroktisūcitāvadye parivāre papāta ca |
tasyāścaraṇayor nindannātmānamaparādhinam || 129 ||
[Analyze grammar]

tatas tanmanyunevāśruvāsriṇā galitena sā |
siñcantī kaṇṭhalagnāsya prasasāda mahīpateḥ || 130 ||
[Analyze grammar]

athaiṣa hṛṣṭo nītvā taddinaṃ kupitatuṣṭayā |
rājā tayā sahāsevya rataṃ nidrāmagānniśi || 131 ||
[Analyze grammar]

supto dadarśa cākasmātsvapne vikṛtayā striyā |
hṛtāmekāvalīṃ kaṇṭhāccūḍāratnaṃ ca mūrdhataḥ || 132 ||
[Analyze grammar]

tato 'py apaśyad vetālaṃ nānāprāṇyaṅgavigraham |
bāhuyuddhe pravṛttaṃ ca taṃ sa bhūmāv apātayat || 133 ||
[Analyze grammar]

pṛṣṭhopaviṣṭaś coḍḍīya pakṣiṇeva vihāyasā |
nītvā tena nṛpo 'mbhodhau vetālena sa cikṣipe || 134 ||
[Analyze grammar]

tataḥ kathaṃciduttīrṇaḥ paramekāvalīṃ gale |
cūḍāmaṇiṃ ca taṃ mūrdhni pūrvavatsthitamaikṣata || 135 ||
[Analyze grammar]

etaddṛṣṭvā prabuddhaḥ sa prātaḥparicayāgatam |
asya kṣapaṇakaṃ rājā phalaṃ svapnasya pṛṣṭavān || 136 ||
[Analyze grammar]

na vācyamapriyaṃ kiṃ tu kathaṃ pṛṣṭo na vacmi ye || 137 ||
[Analyze grammar]

yā tvayaikāvalī dṛṣṭā hṛtā cūḍāmaṇis tathā |
saiṣa devyā viyogas te putreṇa ca bhaviṣyati || 138 ||
[Analyze grammar]

prāpte caikāvalīratne yaduttīrṇābdhinā tvayā |
duḥkhānte so 'pi bhāvī te devīputrasamāgamaḥ || 139 ||
[Analyze grammar]

iti kṣapaṇakenokte vimṛśya sa nṛpo 'bravīt |
putro me 'dyāpi nāstyeva sa tāvajjāyatāmiti || 140 ||
[Analyze grammar]

athopayātād aśrauṣīt sa rāmāyaṇapāṭhakāt |
putrārthaṃ vihitakleśaṃ rājā daśarathaṃ nṛpam || 141 ||
[Analyze grammar]

tenodbhūtasutaprāpticintaḥ kṣapaṇake gate |
rājā kanakavarṣastannināya vimanā dinam || 142 ||
[Analyze grammar]

rātrāv akasmāc caikākī vinidraḥ śayanasthitaḥ |
dvāre 'nudghāṭite 'py antaḥ praviṣṭāṃ striyam aikṣata || 143 ||
[Analyze grammar]

vinītā saumyarūpā ca sā taṃ sāścaryamutthitam |
kṛtapraṇāmaṃ dattāśīḥ kṣitīśvaram abhāṣata || 144 ||
[Analyze grammar]

putra māṃ viddhi tanayāṃ nāgarājasya vāsukeḥ |
tvatpiturbhaginīṃ jyeṣṭhāṃ nāmnā ratnaprabhāmimām || 145 ||
[Analyze grammar]

rakṣārthaṃ te 'ntike śaśvadadṛṣṭā ca vasāmy aham |
adya dṛṣṭvā sacintaṃ tvamātmā te darśito mayā || 146 ||
[Analyze grammar]

na draṣṭumutsahe glāniṃ tava tadbrūhi kāraṇam |
ity uktaḥ sa tayā rājā pitṛṣvasrā jagāda tām || 147 ||
[Analyze grammar]

dhanyo 'hamamba yasyaivaṃ tvaṃ prasādaṃ karoṣi me |
anirvṛtiṃ ca me viddhi putrāsaṃbhavahetukām || 148 ||
[Analyze grammar]

api rājarṣayo yatra purā daśarathādayaḥ |
svargārtham aicchaṃs tatrāmba kathaṃ necchantu mādṛśāḥ || 149 ||
[Analyze grammar]

etatkanakavarṣasya nṛpates tasya sā vacaḥ |
śrutvā ratnaprabhā nāgī bhrātuḥ putram uvāca tam || 150 ||
[Analyze grammar]

tarhi putra vadāmyekaṃ yam upāyaṃ kuruṣva tam |
gatvā svāmikumāraṃ tvametadarthaṃ prasādaya || 151 ||
[Analyze grammar]

kumāradhārāṃ vighnāya patantīṃ mūrdhni duḥsahām |
śarīrāntaḥpraviṣṭāyāḥ prabhavānme sahiṣyase || 152 ||
[Analyze grammar]

vighnajātaṃ vijityānyadapi prāpsyasi vāñchitam |
ity uktvāntardadhe nāgī rājā hṛṣṭo 'kṣipatkṣapām || 153 ||
[Analyze grammar]

prātarmantriṣu vinyasya rājyaṃ putrābhikāṅkṣayā |
yayau svāmikumārasya pādamūlaṃ sa bhūpatiḥ || 154 ||
[Analyze grammar]

tatra tīvraṃ tapaścakre tamārādhayituṃ prabhum |
tayārpitabalo nāgyā śarīrāntaḥpraviṣṭayā || 155 ||
[Analyze grammar]

tato 'śaninibhā rājñaḥ patituṃ tasya mūrdhani |
kumāravāridhārā sā pravṛttābhūdanāratam || 156 ||
[Analyze grammar]

sa ca sehe śarīrāntargatanāgībalena tām |
tatas tasyādhivighnārthaṃ herambaṃ prair ayadguhaḥ || 157 ||
[Analyze grammar]

herambaścāsṛjattatra dhārāmadhye mahāviṣam |
tasyājagaramatyugraṃ na sa tenāpyakampata || 158 ||
[Analyze grammar]

tato vināyakaḥ sākṣāddantāghātānuraḥsthale |
etya dātuṃ pravavṛte tasyājayyaḥ surair api || 159 ||
[Analyze grammar]

matvā taṃ durjayaṃ devaṃ so 'tha stutibhir arcitum |
rājā kanakavarṣastadviṣahyaivopacakrame || 160 ||
[Analyze grammar]

namaḥ sarvārthasaṃsiddhinidhikumbhopamātmane |
lambodarāya vighneśa vyālālaṃkaraṇāya te || 161 ||
[Analyze grammar]

līlotkṣiptakarāghātavidhutāsanapaṅkajam |
brahmāṇam apisotkampaṃ kurvañjaya gajānana || 162 ||
[Analyze grammar]

surāsuramunīndrāṇām apisanti na siddhayaḥ |
atuṣṭe tvayi lokaikaśaraṇye śaṃkarapriya || 163 ||
[Analyze grammar]

ghaṭodaraḥ śūrpakarṇo gaṇādhyakṣo madotkaṭaḥ |
pāśahasto 'mbarīṣaś ca jambakastriśikhāyudhaḥ || 164 ||
[Analyze grammar]

evamādyaiḥ stuvanti sma pāpaghnair aṣṭaṣaṣṭibhiḥ |
tatsaṃkhyasthānaniyatair nāmabhistvāṃ surottamāḥ || 165 ||
[Analyze grammar]

smarataḥ stuvataś ca tvāṃ vinaśyati bhayaṃ prabho |
raṇarājakuladyūtacaurāgniśvāpadādijam || 166 ||
[Analyze grammar]

iti stutipadair etair anyair bahuvidhaiś ca saḥ |
nṛpaḥ kanakavarṣastaṃ vighneśvaramapūjayat || 167 ||
[Analyze grammar]

tuṣṭo 'smi na kariṣyāmi vighnaṃ te putramāpnuhi |
ity uktvāntardadhe tatra rājñas tasya sa vighnajit || 168 ||
[Analyze grammar]

tataḥ svāmikumārastaṃ taddhārādhāriṇaṃ nṛpam |
uvāca dhīra tuṣṭo 'smi tava yācasva tadvaram || 169 ||
[Analyze grammar]

tac chrutvā sa prahṛṣṭastaṃ devaṃ rājā vyajijñapat |
tvatprasādena me nātha sūnurutpadyatāmiti || 170 ||
[Analyze grammar]

evamastu suto bhāvī bhavato madgaṇāṃśajaḥ |
nāmnā hiraṇyavarṣaś ca bhaviṣyati sa bhūpate || 171 ||
[Analyze grammar]

ity uktvā garbhagehāntaḥ praveśāya tamāhvayat |
saviśeṣaprasādepsur nṛpatiṃ barhivāhanaḥ || 172 ||
[Analyze grammar]

tenādṛśyāsya niragānnāgī dehānnṛpasya sā |
viśanti śāpabhītā hi na kumāragṛhaṃ striyaḥ || 173 ||
[Analyze grammar]

tataḥ kanakavarṣo 'sau svena mānuṣatejasā |
viveśa garbhabhavanaṃ tasya devasya pāvakeḥ || 174 ||
[Analyze grammar]

sa taṃ nāgyanadhiṣṭhānātpūrvatejovinākṛtam |
dṛṣṭvā nṛpaṃ kim etat syād iti devo 'py acintayat || 175 ||
[Analyze grammar]

jñātvā nāgībalavyājanirvyūḍhaviṣamavratam |
praṇidhānāc ca taṃ kruddhaḥ śaśāpa sa nṛpaṃ guhaḥ || 176 ||
[Analyze grammar]

vyājastvayā kṛto yasmādato jātena sūnunā |
mahādevyā ca durdānta viyogas te bhaviṣyati || 177 ||
[Analyze grammar]

nirghātadāruṇaṃ śrutvā śāpametaṃ sa bhūpatiḥ |
sūktaistuṣṭāva taṃ devaṃ mohaṃ muktvā mahākaviḥ || 178 ||
[Analyze grammar]

sa subhāṣitatuṣṭo 'tha ṣaṇmukhastam abhāṣata |
rājaṃstuṣṭo 'smi sūktaiste śāpāntaṃ tava vacmi tat || 179 ||
[Analyze grammar]

bhaviṣyatyabdamekaṃ te patnīputraviyuktatā |
mukto 'pamṛtyutritayāttau ca prāpsyasyataḥ param || 180 ||
[Analyze grammar]

ity uktvā viratālāpe ṣaṇmukhe sa praṇamya tam |
tatprasādasudhātṛpto rājā svapuramāyayau || 181 ||
[Analyze grammar]

tatra tasyāmṛtasyando jyotsnāyām iva śītagoḥ |
devyāṃ madanasundaryāṃ kramātsūnurajāyata || 182 ||
[Analyze grammar]

dṛṣṭvā sutamukhaṃ so 'tha rājā rājñī ca sā muhuḥ |
atyānandasamāyukte nāvartetāṃ tadātmani || 183 ||
[Analyze grammar]

tatkālaṃ cotsavaṃ cakre vasu varṣan sa bhūpatiḥ |
nijāṃ kanakavarṣākhyāṃ nayan bhuvi yathārthatām || 184 ||
[Analyze grammar]

pañcarātre gate ṣaṣṭhyāṃ rajanau jātaveśmani |
kṛte rakṣāvidhau tatra megho 'śaṅkitamāgataḥ || 185 ||
[Analyze grammar]

tena vṛddhimavāptena tatrāvavre nabhaḥ kramāt |
śatruṇopekṣiteneva rājyaṃ rājñaḥ pramādinaḥ || 186 ||
[Analyze grammar]

madasyeva kṣipandhārā varṣasyonmūlitadrumaḥ |
tato dhāvitumārebhe vātamattamataṅgajaḥ || 187 ||
[Analyze grammar]

tatkṣaṇaṃ sārgalam apidvāramudghāṭya bhīṣaṇā |
strī kāpi kṣurikāhastā jātaveśma viveśa tat || 188 ||
[Analyze grammar]

sā taṃ madanasundaryāḥ stanāsaktamukhaṃ sutam |
hṛtvā devyāḥ pradudrāva saṃmohyaiva paricchadam || 189 ||
[Analyze grammar]

hā hā hṛto me rākṣasyā suta ityatha vihvalā |
krandantī cānvadhāvattāṃ rājñī sā strīṃ tamasyapi || 190 ||
[Analyze grammar]

sā ca gatvā papāta strī sarasyantaḥ sabālakā |
rājñī cānvapatatsāpi tatraivāpatyatṛṣṇayā || 191 ||
[Analyze grammar]

kṣaṇānmegho nivavṛte jagāmāntaṃ ca yāminī |
jātaveśmani cākrandaḥ parivārasya śuśruve || 192 ||
[Analyze grammar]

rājā kanakavarṣo 'tha tac chrutvā jātavāsakam |
etya putrapriyāśūnyaṃ dṛṣṭvā mohaṃ jagāma saḥ || 193 ||
[Analyze grammar]

samāśvasya ca hā devi hā putraka śiśo iti |
vilapannatha sasmāra śāpaṃ taṃ vatsarāvadhim || 194 ||
[Analyze grammar]

bhagavañ śāpasaṃpṛkto mandapuṇyasya me varaḥ |
kathaṃ skanda tvayā dattaḥ saviṣāmṛtasaṃnibhaḥ || 195 ||
[Analyze grammar]

hāhā yugasahasrābhaṃ kathaṃ neṣyāmi vatsaram |
devyā madanasundaryā jīvitādhikayā vinā || 196 ||
[Analyze grammar]

ityākrandaṃś ca sa jñātavṛttāntair mantribhir nṛpaḥ |
bodhyamāno 'pi na prāpa devyā saha gatāṃ dhṛtim || 197 ||
[Analyze grammar]

kramāc ca madanāvegavivaśo nirgataḥ purāt |
viveśa vindhyakāntāramunmanībhūya sa bhraman || 198 ||
[Analyze grammar]

tatra bālamṛgīnetraiḥ priyāyā locanaśriyam |
kabarībhārasaundaryaṃ camarīvālasaṃcayaiḥ || 199 ||
[Analyze grammar]

dṛṣṭaiḥ karikareṇūnāṃ gatair mantharatāṃ gateḥ |
smaratas tasya jajvāla sutarāṃ madanānalaḥ || 200 ||
[Analyze grammar]

bhrāmyaṃstṛṣṇātapaklānto vindhyapādamavāpya saḥ |
pītanirjharapānīyastarumūla upāviśat || 201 ||
[Analyze grammar]

tāvadguhāmukhādvindhyasyāṭṭahāsa ivonnadan |
siṃhaḥ saṭālo nirgatya hantumabhyutpapāta tam || 202 ||
[Analyze grammar]

tatkṣaṇaṃ gaganāyātaḥ ko'pi vidyādharo javāt |
nipatyāsiprahāreṇa siṃhaṃ tamakaroddvidhā || 203 ||
[Analyze grammar]

samīpam etya cāpṛcchad rājānaṃ taṃ sa khecaraḥ |
rājan kanakavarṣaivaṃ prāpto 'syetāṃ kathaṃ bhuvam || 204 ||
[Analyze grammar]

tac chrutvā saṃsmṛtiṃ labdhā sa rājā pratyuvāca tam |
virahānalavikṣiptaṃ kutastvaṃ vetsi māmiti || 205 ||
[Analyze grammar]

tato vidyādharo 'vādīdahaṃ pravrājako bhavan |
mānuṣo bandhumittrākhyas tvatpure nyavasaṃ purā || 206 ||
[Analyze grammar]

sevayā prārthitenātra tvayā sāhāyake kṛte |
vidyādharatvaṃ prāpto 'smi vīravetālasādhanāt || 207 ||
[Analyze grammar]

tena tvaṃ pratyabhijñāya kartuṃ te pratyupakriyām |
tvajjighāṃsurayaṃ dṛṣṭvā siṃho vyapadito mayā || 208 ||
[Analyze grammar]

nāmnā bandhuprabhaścādya saṃvṛtto 'smīti vādinam |
rājā kanakavarṣastaṃ jātaprītirabhāṣata || 209 ||
[Analyze grammar]

hanta smarāmi sā ceha maittrī nirvāhitā tvayā |
tadbrūhi me kadā bhāvī bhāryāputrasamāgamaḥ || 210 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā buddhvā vidyāprabhāvataḥ |
vidyādharo 'bravīdbandhuprabhastaṃ sa mahībhṛtam || 211 ||
[Analyze grammar]

dṛṣṭayā vindhyavāsinyā patnīputrau tvamāpsyasi |
tattatra gaccha siddhyai tvaṃ svalokaṃ ca vrajāmy aham || 212 ||
[Analyze grammar]

ity uktvā khaṃ gate tasminrājā labdhadhṛtiḥ śanaiḥ |
prāyātkanakavarṣo 'sau draṣṭuṃ tāṃ vindhyavāsinīm || 213 ||
[Analyze grammar]

gacchantam abhyadhāvat taṃ nṛpaṃ vanyo mahān pathi |
adhūtamastako mattaḥ prasāritakaraḥ karī || 214 ||
[Analyze grammar]

taṃ dṛṣṭvā śvabhramārgeṇa sa rājāpāsarat tathā |
yathānudhāvansa gajo vipede śvabhrapātataḥ || 215 ||
[Analyze grammar]

tataḥ so 'dhvaśramāyāsaklānto rājā vrajan kramāt |
uddaṇḍapuṇḍarīkāḍhyaṃ prāpad ekaṃ mahatsaraḥ || 216 ||
[Analyze grammar]

tatra snātvā ca pītvā ca jalaṃ jagdhamṛṇālakaḥ |
viśrāntaḥ pādapatale kṣaṇaṃ jahre sa nidrayā || 217 ||
[Analyze grammar]

tāvac ca tena mṛgayānivṛttāḥ śabarāḥ pathā |
āgatā dadṛśuḥ suptaṃ taṃ rājānaṃ sulakṣaṇam || 218 ||
[Analyze grammar]

te ca devyupahārāryaṃ baddhvā ninyustadaiva tam |
svasya muktāphalākhyasya pārśvaṃ śabarabhūbhṛtaḥ || 219 ||
[Analyze grammar]

so 'pyenaṃ śabarādhīśaḥ praśastaṃ vīkṣya nītavān |
ketanaṃ vindhyavāsinyāḥ paśūkartuṃ narādhipam || 220 ||
[Analyze grammar]

dṛṣṭvaiva ca sa devīṃ tāṃ praṇamaṃstadanugrahāt |
rājā skandaprasādācca babhūva srastabandhanaḥ || 221 ||
[Analyze grammar]

tadālokyādbhutaṃ matvā tasya taṃ devyanugraham |
mumoca taṃ sa rājānaṃ śabarādhipatirvadhāt || 222 ||
[Analyze grammar]

evaṃ kanakavarṣasya tṛtīyādapamṛtyutaḥ |
atikrāntasya tasyābhūtpūrṇaṃ tacchāpavatsaram || 223 ||
[Analyze grammar]

tāvac ca tasya sā nāgī rājño madanasundarīm |
devīṃ saputrām ādāya tatraivāgāt pitṛṣvasā || 224 ||
[Analyze grammar]

jagāda taṃ ca bho rājañ jñātakaumāraśāpayā |
etau te rakṣitau yuktvā nītvā svabhavanaṃ mayā || 225 ||
[Analyze grammar]

tasmāt kanakavarṣa svau gṛhāṇaitau priyāsutau |
bhuṅkṣvedaṃ pṛthivīrājyaṃ kṣīṇaśāpo 'dhunā hy asi || 226 ||
[Analyze grammar]

ity uktvā praṇataṃ sā taṃ nṛpaṃ nāgī tirodadhe |
nṛpo 'pi svapnam iva tanmene bhāryāsutāgamam || 227 ||
[Analyze grammar]

tato 'sya rājño rājñyāś ca cirād āśliṣṭayor mithaḥ |
agaladvirahakleśo harṣabāṣpāmbubhiḥ saha || 228 ||
[Analyze grammar]

tataḥ kanakavarṣaṃ taṃ buddhvā pṛthvīpatiṃ prabhum |
muktāphalo 'patattasya śabarendraḥ sa pādayoḥ || 229 ||
[Analyze grammar]

kṣamayitvā ca pallīṃ svāṃ praveśya ca nijocitaiḥ |
taistaiḥ sasutadāraṃ tam upacārair upācarat || 230 ||
[Analyze grammar]

so 'tha tatra sthito rājā dūtair ānāyayannṛpam |
śvaśuraṃ devaśaktiṃ taṃ svasainyaṃ ca nijātpurāt || 231 ||
[Analyze grammar]

athāsthitakareṇukā madanasundarī tāṃ priyāṃ sutaṃ ca śarajanmanoditahiraṇyavarṣābhidham |
vidhāya puratas tataḥ śvaśuraveśmavāsāditaś cacāla sa tadanvitaḥ kanakavarṣapṛthvīpatiḥ || 232 ||
[Analyze grammar]

avāpa ca sa vāsaraiḥ katipayair gṛhaṃ śvāśuraṃ vidarbhaviṣayāśritaṃ tadatha kuṇḍinākhyaṃ puram |
samṛddhimati tatra ca śvaśurasatkṛtaḥ kānicid dinānyabhajata sthitiṃ tanayadārasenāyutaḥ || 233 ||
[Analyze grammar]

prasthāya tataś ca śanaiḥ kanakapuraṃ prāptavānnijaṃ nagaram |
pauravadhūjananayanaiścirotsukaiḥ pīyamāna iva || 234 ||
[Analyze grammar]

aviśac ca rājadhānīṃ sutasahito madanasundarīyuktaḥ |
utsava iva vigrahavān pramodaśobhānvitaḥ sa nṛpaḥ || 235 ||
[Analyze grammar]

abhiṣicya baddhapaṭṭāṃ tatra ca tāṃ madanasundarīmakarot |
sarvāntaḥpuramukhyāmabhyudaye mānitaprakṛtiḥ || 236 ||
[Analyze grammar]

devyā tayā saha sutena ca tena baddhanityotsavaḥ punar adṛṣṭaviyogaduḥkhaḥ |
niṣkaṇṭakaṃ kanakavarṣanareśvaro 'tha bhūmaṇḍalaṃ sacaturantamidaṃ śaśāsa || 237 ||
[Analyze grammar]

iti gomukhataḥ svamantrimukhyād rucirāṃ tatra kathāmimāṃ niśamya |
naravāhanadattarājaputraḥ sadalaṃkāravatīyutastutoṣa || 238 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 5

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: