Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 4

evaṃ sa nivasaṃs tatra vatseśasya pitur gṛhe |
gomukhādyaiḥ svasacivaiḥ sevyamāno 'nurāgibhiḥ || 1 ||
[Analyze grammar]

viharaṃś cāpy alaṃkāravatyā devyānuraktayā |
mānavighnāsahodgāḍhatatpremamuṣiterṣyayā || 2 ||
[Analyze grammar]

naravāhanadatto 'tha kadācinmṛgakānanam |
jagāma rathamāruhya paścādārūḍhagomukhaḥ || 3 ||
[Analyze grammar]

pralambabāhau tasmiṃśca vipravīre 'grayāyini |
cakārākheṭakakrīḍāṃ sa tatra sahito 'nugaiḥ || 4 ||
[Analyze grammar]

sarvaprāṇena dhāvatsu rathāśveṣvapi tasya saḥ |
pralambabāhus tadvegaṃ vijitya purato yayau || 5 ||
[Analyze grammar]

so 'vadhītsāyakaiḥ siṃhavyāghrādīnsyandane sthitaḥ |
pralambabāhus tvasinā pādacārī jaghāna tān || 6 ||
[Analyze grammar]

aho śauryamaho jaṅghājavo 'syeti visismiye |
naravāhanadattaś ca dṛṣṭvā dṛṣṭvā sa taṃ dvijam || 7 ||
[Analyze grammar]

kṛtākheṭaḥ pariśrāntaḥ sa sasārathigomukhaḥ |
pralambabāhau subhaṭe tasminnagrasare tataḥ || 8 ||
[Analyze grammar]

rathārūḍhastṛṣākrāntaḥ salilānveṣaṇakramāt |
vatseśvarātmajo dūraṃ viveśānyanmahāvanam || 9 ||
[Analyze grammar]

tatrotphullahiraṇyābjaṃ divyaṃ prāpa mahatsaraḥ |
dvitīyam iva bahvarkabimbaṃ bhūmigataṃ nabhaḥ || 10 ||
[Analyze grammar]

tatra sa snātapītāmbhāḥ kṛtasnānādisānugaḥ |
tadekadeśe caturo dūrādaikṣata pūruṣān || 11 ||
[Analyze grammar]

divyākṛtīn divyavastrān divyābharaṇabhūṣitān |
hemāmbujāni sarasastasmāduccitya gṛhṇataḥ || 12 ||
[Analyze grammar]

upāgātkautukāttāṃś ca pṛṣṭaḥ ko 'sīti tair api |
anvayaṃ nāma vṛttāntaṃ nijaṃ tebhyaḥ śaśaṃsa saḥ || 13 ||
[Analyze grammar]

te 'pyevaṃ darśanaprītāḥ pṛṣṭavantaṃ tamabruvan |
asti madhye mahāmbhodheḥ śrīmaddvīpavaraṃ mahat || 14 ||
[Analyze grammar]

yan nārikeladvīpākhyaṃ khyātaṃ jagati sundaram |
tatra santi ca catvāraḥ parvatā diyabhūmayaḥ || 15 ||
[Analyze grammar]

maināko vṛṣabhaścakro balāhaka iti smṛtāḥ |
caturṣu teṣu catvāro nivasāma ime vayam || 16 ||
[Analyze grammar]

eko 'smākaṃ rūpasiddhirnāmnā vividharūpadhṛt |
pramāṇasiddhiraparo bṛhatsūkṣmapramāṇadṛk || 17 ||
[Analyze grammar]

jñānasiddhistṛtīyaś ca bhaviṣyadbhūtabhāvyavit |
devasiddhiścaturtho 'pi sarvadaivatasiddhibhṛt || 18 ||
[Analyze grammar]

te vayaṃ hemakamalānyetānyādāya sāṃpratam |
devaṃ pūjayituṃ yāmaḥ śvetadvīpe śriyaḥ patim || 19 ||
[Analyze grammar]

tadbhaktā hi vayaṃ sarve tatprasādena cādriṣu |
teṣu sveṣvādhipatyaṃ naḥ siddhiyuktāś ca saṃpadaḥ || 20 ||
[Analyze grammar]

tadehi darśayāmas te śvetadvīpe hariṃ prabhum |
nayāmastvantarikṣeṇa yadi te rocate sakhe || 21 ||
[Analyze grammar]

ity uktavadbhis taiḥ sākaṃ devaputrais tatheti saḥ |
naravāhanadatto 'tra svādhīnāmbuphalādike || 22 ||
[Analyze grammar]

gomukhādīnavasthāpya śvetadvīpaṃ vihāyasā |
yayau gṛhītaḥ svotsaṅge tanmadhyāddevasiddhinā || 23 ||
[Analyze grammar]

tatrāvatīrya gaganād dūrād evopasṛtya ca |
pārśvasthitābdhitanayaṃ pādāntasthavasuṃdharam || 24 ||
[Analyze grammar]

śaṅkhacakragadāpadmaiḥ sevyamānaṃ savigrahaiḥ |
bhaktyopagīyamānaṃ ca gandharvair nāradādibhiḥ || 25 ||
[Analyze grammar]

praṇamyamānaṃ devaiś ca siddhair vidyādharais tathā |
agropaviṣṭagaruḍaṃ śeṣaśayyāgataṃ harim || 26 ||
[Analyze grammar]

sa dadarśa caturbhistaiḥ prāpito devaputrakaiḥ |
kasya nābhyudaye heturbhavetsādhusamāgamaḥ || 27 ||
[Analyze grammar]

tato 'rcitaṃ devaputraiḥ kaśyapādyaiś ca saṃstutam |
naravāhanadattas tamastauṣītprāñjaliḥ prabhum || 28 ||
[Analyze grammar]

namo 'stu tubhyaṃ bhagavan bhaktakalpamahīruha |
lakṣmīkalpalatāśliṣṭavapuṣe 'bhīṣṭadāyine || 29 ||
[Analyze grammar]

namas te divyahaṃsāya sanmānasanivāsine |
satatoditanādāya parākāśavihāriṇe || 30 ||
[Analyze grammar]

tubhyaṃ namo 'tisarvāya sarvābhyantaravartine |
guṇātikrāntarūpāya pūrṇaṣāḍguṇyamūrtaye || 31 ||
[Analyze grammar]

brahmā te nābhikamale svadhyāyodyan mṛdudhvaniḥ |
tadbhūtānekacaraṇo 'py eṣa ṣaṭcāraṇāyate || 32 ||
[Analyze grammar]

bhūmipādo dyumūrdhā tvaṃ dikśrotro 'rkendulocanaḥ |
brahmāṇḍajaṭharaḥ ko'pi puruṣo gīyase budhaiḥ || 33 ||
[Analyze grammar]

tvatto dhāmanidheścāsau bhūtagrāmo vijṛmbhate |
nātha sphuliṅgasaṃghāta iva prajvalato 'nalāt || 34 ||
[Analyze grammar]

punaś ca praviśatyeṣa tvām eva pralayāgame |
dinānte vigrahavrāta iva vāsamahādrumam || 35 ||
[Analyze grammar]

sṛjasy ullasitaḥ svāṃśāṃs tvam etān bhuvaneśvarān |
anantavelākṣubhitas taraṅgān iva vāridhiḥ || 36 ||
[Analyze grammar]

viśvarūpo 'py arūpastvaṃ viśvakarmāpi cākriyaḥ |
viśvādhāro 'py anādhāraḥ kaḥ sa tattvamavaiti te || 37 ||
[Analyze grammar]

tāṃ tāmṛddhiṃ surāḥ prāptāstvatprasannekṣaṇekṣitāḥ |
tatprasīda prapannaṃ māṃ paśya paśyārdrayā dṛśā || 38 ||
[Analyze grammar]

evaṃ kṛtastutiṃ dṛṣṭvā saprasādena cakṣuṣā |
naravāhanadattaṃ taṃ harirnāradam abhyadhāt || 39 ||
[Analyze grammar]

gaccha kṣīrodasaṃbhūtā yā varāpsarasaḥ purā |
nyāsīkṛtya mayāhas te śakrasya sthāpitāḥ svakāḥ || 40 ||
[Analyze grammar]

tāstasmānmama vākyena mṛgayitvā mahāmune |
āropya tadrathe sarvāḥ satvaraṃ tvamihānaya || 41 ||
[Analyze grammar]

ity ukto hariṇā gatvā nāradaḥ sa tatheti tāḥ |
āninye 'psarasaḥ śakrāttadrathena samātaliḥ || 42 ||
[Analyze grammar]

tena tāsūpanītāsu praṇatenāpsaraḥsvatha |
vatsarājatanūjaṃ taṃ bhagavānādideśa saḥ || 43 ||
[Analyze grammar]

naravāhanadattaitāstubhyamapsaraso mayā |
dattā vidyādharendrāṇāṃ bhaviṣyaccakravartine || 44 ||
[Analyze grammar]

tvamāsāmucito bhartā bhāryāścaitāstavocitāḥ |
kāmadevāvatāro hi nirmitastvaṃ purāriṇā || 45 ||
[Analyze grammar]

tac chrutvā pādapatite tasminvatseśvarātmaje |
labdhaprasādamudite harirmātalimādiśat || 46 ||
[Analyze grammar]

naravāhanadatto 'sāv apsaraḥ sahitastvayā |
prāpyatāṃ svagṛhaṃ yāvat pathā yenāyamicchati || 47 ||
[Analyze grammar]

evaṃ bhagavatādiṣṭe sāpsaraskaḥ praṇamya tam |
naravāhanadattaḥ sa rathaṃ mātalisārathim || 48 ||
[Analyze grammar]

āruhya devaputraistaiḥ sākaṃ kṛtanimantraṇaiḥ |
nārikelamagāddvīpaṃ devaiścaiva kṛtaspṛhaḥ || 49 ||
[Analyze grammar]

tatra tair arcito rūpasiddhiprabhṛtibhiḥ kṛtī |
caturbhir divyapuruṣaiḥ śakrasārathinā yutaḥ || 50 ||
[Analyze grammar]

mainākavṛṣabhādyeṣu tannivāsādriṣu kramāt |
apsarobhiḥ samaṃ tābhiḥ svargaspardhiṣvaraṃsta saḥ || 51 ||
[Analyze grammar]

madhumāsāgamotphullanānātaruvanāsu ca |
vijahāra tadudyānavanabhūmiṣu kautukī || 52 ||
[Analyze grammar]

paśyaitāstarumañjaryaḥ pṛthupuṣpavilocanaiḥ |
kāntaṃ vasantamāyāntaṃ paśyantīva vikasvaraiḥ || 53 ||
[Analyze grammar]

janmakṣetre 'tra mā bhūnnaḥ saṃtāpo 'rkakaroṣmajaḥ |
itīvācchāditaṃ paśya phullaiḥ sarasijaiḥ saraḥ || 54 ||
[Analyze grammar]

paśyojjvalaṃ karṇikāram upetyāpi visaurabham |
vimuñcantyalayo nīcaṃ śrīmantam iva sādhavaḥ || 55 ||
[Analyze grammar]

paśyeha kiṃnarīgītaiḥ kokilānāṃ ca kūjitaiḥ |
rutair alīnāṃ saṃgītamṛturājasya tanyate || 56 ||
[Analyze grammar]

ityādi devaputrāste bruvāṇāstāmadarśayan |
naravāhanadattāya tasmai svopavanāvalīm || 57 ||
[Analyze grammar]

tatpureṣv api cikrīḍa paśyanvatseśvarātmajaḥ |
sa vasantotsavoddāmapranṛtyatpauracarcarīḥ || 58 ||
[Analyze grammar]

bubhuje sāpsaraskaś ca bhogānatrāmarocitān |
sukṛto yatra gacchanti tatraiṣāmṛddhayo 'grataḥ || 59 ||
[Analyze grammar]

evaṃ sthitvā tricaturāndivasāndevaputrakān |
naravāhanadattas tānsuhṛdo nijagāda saḥ || 60 ||
[Analyze grammar]

gacchāmyahaṃ svanagarīṃ tātasaṃdarśanotsukaḥ |
tadyūyaṃ tāṃ purīmetya kṛtārthayata paśyata || 61 ||
[Analyze grammar]

tac chrutvā te 'bruvandṛṣṭaḥ sārastasyāḥ puro bhavān |
kimanyatpraptividyena smartavyāstu vayaṃ tvayā || 62 ||
[Analyze grammar]

ity uktvā pratimuktastair upanītendrasadratham |
naravāhanadatto 'sau mātaliṃ tam abhāṣata || 63 ||
[Analyze grammar]

yatradivyasarastīre sthitā me gomukhādayaḥ |
tena mārgeṇa kauśāmbīṃ purīṃ prāpaya māmiti || 64 ||
[Analyze grammar]

tatas tatheti tenoktaḥ sāpsaraskaḥ sa tadrathe |
āruhya tatsaraḥ prāpa gomukhādīndadarśa ca || 65 ||
[Analyze grammar]

āyāta svapathā śīghraṃ sarvaṃ vakṣyāmi vo gṛhe |
ity uktvā tāṃś ca kauśāmbīṃ yayau śakrarathena saḥ || 66 ||
[Analyze grammar]

tatrāvatīrya nabhasaḥ pūjitaṃ preṣya mātalim |
apsarobhir yutastābhiḥ sa viveśa svamandiram || 67 ||
[Analyze grammar]

sthāpayitvā ca tās tatra gatvā vatseśvarasya saḥ |
tadāgamanahṛṣṭasya vavande caraṇau pituḥ || 68 ||
[Analyze grammar]

māturvāsavadattāyāḥ padmāvatyās tathaiva ca |
abhyanandaṃś ca te 'pyenaṃ darśanātṛptacakṣuṣaḥ || 69 ||
[Analyze grammar]

tāvac ca sa rathārūḍho gomukho 'tra sasārathiḥ |
pralambabāhunā tena vipreṇa samamāyayau || 70 ||
[Analyze grammar]

atha sthite mantrivarge pitrā pṛṣṭaḥ śaśaṃsa saḥ |
naravāhanadattas taṃ svavṛttāntaṃ mahādbhutam || 71 ||
[Analyze grammar]

dadāti tasya kalyāṇamitrasaṃyogamīśvaraḥ |
icchatyanugrahaṃ yasya kartuṃ sukṛtakarmaṇaḥ || 72 ||
[Analyze grammar]

iti śaṃsatsu sarveṣu rājā vatseśvaro 'tha saḥ |
cakāra tuṣṭastanayasyācyutānugrahotsavam || 73 ||
[Analyze grammar]

dadarśa pādapatanāyānītā gomukhena ca |
hariprasādalabdhāstāḥ sadāro 'psarasaḥ snuṣāḥ || 74 ||
[Analyze grammar]

devarūpāṃ devaratiṃ devamālāṃ tathaiva ca |
devapriyāṃ caturthīṃ ca ceṭībhiḥ pṛṣṭanāmakāḥ || 75 ||
[Analyze grammar]

kvāhaṃ kva mayyapsaraso diṣṭyāhaṃ rājasūnunā |
naravāhanadattena bhuvi svarnagarī kṛtā || 76 ||
[Analyze grammar]

itīvāvakirantī mā sindūraṃ vitatotsavā |
caladraktapatākābhiḥ kauśāmbī dadṛśe tadā || 77 ||
[Analyze grammar]

naravāhanadattaś ca pitrordattotsavo dṛśoḥ |
anyāḥ saṃbhāvayām āsa bhāryā mārgonmukhīrnijāḥ || 78 ||
[Analyze grammar]

tāścaturbhir dinair varṣair iva taṃ ca kṛśīkṛtāḥ |
anandayan varṇayantyas tāṃ tāṃ virahavedanām || 79 ||
[Analyze grammar]

gomukho vanavāse ca rakṣato rathavājinaḥ |
pralambabāhoḥ siṃhādivadhaśauryamavarṇayat || 80 ||
[Analyze grammar]

evaṃ śrutisukhāñ śṛṇvan kathālāpān ayantraṇān |
nirvarṇayamś ca kāntānāṃ rūpaṃ sa nayanāmṛtam || 81 ||
[Analyze grammar]

kurvaṃścāṭūni ca pibanmadhūni sacivair yutaḥ |
naravāhanadatto 'tra taṃ kālamavasatsukhī || 82 ||
[Analyze grammar]

ekadāntaralaṃkāravatīvāsagṛhe sthitaḥ |
savayasyaḥ sa śuśrāva tūryakolāhalaṃ bahiḥ || 83 ||
[Analyze grammar]

tato hariśikhaṃ senāpatiṃ nijam uvāca saḥ |
akasmātkuta etatsyāttūryanādo mahāniha || 84 ||
[Analyze grammar]

etac chrutvaiva nirgatya praviśya ca sa taṃ kṣaṇāt |
vyajijñapaddhariśikho vatsarājasutaṃ prabhum || 85 ||
[Analyze grammar]

rudro nāma vaṇigdeva nagaryāmiha vidyate |
itaḥ suvarṇadvīpaṃ ca sa jagāma vaṇijyayā || 86 ||
[Analyze grammar]

āgacchato nijas tasya saṃprāpto 'py arthasaṃcayaḥ |
abdhau vahanabhaṅgena nimagno nāśamāgataḥ || 87 ||
[Analyze grammar]

uttīrṇaścātmanaivaiko deva jīvansa vāridheḥ |
prāptaścādya dinaṃ ṣaṣṭhamihāpanno nijaṃ gṛham || 88 ||
[Analyze grammar]

dināni katicidyāvadiha tiṣṭhati duḥkhitaḥ |
tāvat svārāmato daivātprāptastena nidhirmahān || 89 ||
[Analyze grammar]

tadgotrajānāṃ ca mukhājjñātaṃ vatseśvareṇa tat |
tato 'dyāgatya tenāsau vijñapto vaṇijā prabhuḥ || 90 ||
[Analyze grammar]

saratnaughā mayā labdhāścatasro hemakoṭayaḥ |
tadādiśati devaścedarpayiṣyāmi tā iti || 91 ||
[Analyze grammar]

jalāśayena muṣitaṃ dīnaṃ dṛṣṭvaiva vedhasā |
kṛpayā saṃvibhaktaṃ tvāṃ ko muṣṇātyajaḍāśayaḥ || 92 ||
[Analyze grammar]

gaccha bhuṅkṣa yathākāmaṃ dhanaṃ prāptaṃ svabhūmitaḥ |
iti vatseśvareṇāpi vyādiṣṭo 'sau vaṇiktataḥ || 93 ||
[Analyze grammar]

sa eṣa pādayo rājñaḥ patitvā harṣanirbharaḥ |
tūryāṇi vādayanyāti svagṛhaṃ sānugo vaṇik || 94 ||
[Analyze grammar]

evaṃ hariśikhenoktāṃ śrutvā dhārmikatāṃ pituḥ |
naravāhanadattaḥ svān sacivānvismito 'bravīt || 95 ||
[Analyze grammar]

yadi tāvad dharaty arthāṃs tadanveva dadāti kim |
citramucchrāyapātābhyāṃ krīḍatīva vidhirnṛṇām || 96 ||
[Analyze grammar]

tac chrutvā gomukho 'vādīdīdṛśyeva gatirvidheḥ |
samudraśūrasya kathā tathā cātra niśamyatām || 97 ||
[Analyze grammar]

babhūva nagaraṃ pūrvaṃ nṛpater harṣavarmaṇaḥ |
sphītaṃ harṣapuraṃ nāma saurājyasukhitaprajam || 98 ||
[Analyze grammar]

tasminsamudraśūrākhyo nagare 'bhūnmahāvaṇik |
kulajo dhārmiko dhīrasattvo bahudhaneśvaraḥ || 99 ||
[Analyze grammar]

sa vaṇijyāvaśādgacchansuvarṇadvīpamekadā |
āruroha pravahaṇaṃ taṭaṃ prāpya mahāmbudheḥ || 100 ||
[Analyze grammar]

gacchatas tasya tenābdhau kiṃciccheṣe tadadhvani |
ghoraḥ samudabhūnmegho vāyuś ca kṣobhitārṇavaḥ || 101 ||
[Analyze grammar]

tenormivegavikṣipte vahane makarāhate |
bhagne parikaraṃ baddhvā so 'mbudhāvapatadvaṇik || 102 ||
[Analyze grammar]

yāvac ca bāhuvikṣepair vīro 'tra tarati kṣaṇam |
tāvac ciramṛtaṃ prāpta puruṣaṃ pavaneritam || 103 ||
[Analyze grammar]

tadārūḍhaś ca bāhubhyāṃ kṣiptāmburvidhinaiva saḥ |
nītaḥ suvarṇadvīpaṃ tad anukūlena vāyunā || 104 ||
[Analyze grammar]

tatrāvatīrṇaḥ puline sa tasmānmṛtamānuṣāt |
kaṭīnibaddhaṃ sagranthiṃ tasyāvaikṣata śāṭakam || 105 ||
[Analyze grammar]

unmucya vīkṣate yāvac chāṭakaṃ kaṭito 'sya tat |
tāvattadantarāddivyaṃ ratnāḍhyaṃ prāpa kaṇṭhakam || 106 ||
[Analyze grammar]

taṃ dṛṣṭvānarghamādāya kṛtasnānastutoṣa saḥ |
manvāno 'bdhau vinaṣṭaṃ taddhanaṃ tasyāgratastṛṇam || 107 ||
[Analyze grammar]

tato gatvānna kalaśapurākhyaṃ nagaraṃ kramāt |
hastasthakaṇṭhako devakulamekaṃ viveśa saḥ || 108 ||
[Analyze grammar]

tatra chāyopaviṣṭaḥ sa vārivyāyāmato bhṛśam |
pariśrāntaḥ śanair nidrāṃ yayau vidhivimohitaḥ || 109 ||
[Analyze grammar]

suptasya tatra cākasmādāgatāḥ purarakṣiṇaḥ |
dadṛśus tasya hastasthaṃ kaṇṭhakaṃ tamasaṃvṛtam || 110 ||
[Analyze grammar]

ayaṃ sa kaṇṭhako rājasutāyā iha kaṇṭhataḥ |
hāritaścakrasenāyā dhruvaṃ cauro 'yam eva saḥ || 111 ||
[Analyze grammar]

ity uktvā taiḥ prabodhyāsau ninye rājakulaṃ vaṇik |
tatra pṛṣṭaḥ svayaṃ rājñā sa yathāvṛttam abhyadhāt || 112 ||
[Analyze grammar]

mithyā vakty eṣa cauro 'yam imaṃ paśyata kaṇṭhakam |
iti prasārya taṃ rājā yāvat sabhyān bravīti saḥ || 113 ||
[Analyze grammar]

tāvat prabhāsvaraṃ dṛṣṭvā nipatya nabhaso javāt |
gṛdhrastaṃ kaṇṭhakaṃ hṛtvā jagāma kvāpy adarśanam || 114 ||
[Analyze grammar]

athātyārtasya vaṇijaḥ krandataḥ śaraṇaṃ śivam |
vadhe rājñā krudhādiṣṭe śuśruve bhāratī divaḥ || 115 ||
[Analyze grammar]

mā sma rājanvadhīrenamasau harṣapurādvaṇik |
sādhuḥ samuraśūrākhyo viṣaye 'bhyāgatastava || 116 ||
[Analyze grammar]

kaṇṭhako yena nīto 'bhūtsa cauraḥ purarakṣiṇām |
bhayena vihvalo naśyannipastyābdhau mṛto niśi || 117 ||
[Analyze grammar]

ayaṃ tu tasya caurasya kāyaṃ prāpyādhiruhya ca |
vaṇigbhagnapravahaṇastīrtvāmbhodhimihāgataḥ || 118 ||
[Analyze grammar]

tadā ca tatkaṭībaddhaśāṭakagranthito 'munā |
vaṇijā kaṇṭhakaḥ prāpto na nīto 'nena ve gṛhāt || 119 ||
[Analyze grammar]

tadacauramimaṃ rājanvaṇijaṃ muñca dhārmikam |
saṃmānya prahiṇuṣvainam ity uktvā virarāma vāk || 120 ||
[Analyze grammar]

etac chrutvā sa saṃtuṣya muktvā taṃ vaṇijaṃ vadhāt |
samudraśūraṃ saṃmānya dhanai rājā visṛṣṭavān || 121 ||
[Analyze grammar]

sa ca prāptadhanaḥ krītabhāṇḍo bhūyo bhayaṃkaram |
svadeśameṣyanvahanenottatārāmbudhiṃ vaṇik || 122 ||
[Analyze grammar]

tīrṇābdhiś ca tato gatvā sārthena saha sa kramāt |
aṭavīṃ prāpadekasminvāsare divasātyaye || 123 ||
[Analyze grammar]

tasyāmāvasite sārthe rātrau tasmiṃś ca jāgrati |
samudraśūro nyapataccaurasenātra durjayā || 124 ||
[Analyze grammar]

hanyamāne tayā sārthe bhāṇḍāṃstyaktvā palāyya saḥ |
samūdraśūro nyagrodhamārūḍho 'bhūdalakṣitaḥ || 125 ||
[Analyze grammar]

hṛtāśeṣadhane yāte caurasainye bhayākulaḥ |
tatraiva tāṃ tarau rātriṃ duḥkhārtaś ca nināya saḥ || 126 ||
[Analyze grammar]

prātas tasya taroḥ pṛṣṭhe gatadṛṣṭiḥ sa daivataḥ |
dīpaprabhāmivāpaśyatsphurantīṃ pattramadhyagām || 127 ||
[Analyze grammar]

vismayāttatra cārūḍho gṛdhranīḍamavaikṣata |
antaḥsthabhāsvarānargharatnābharaṇasaṃcayam || 128 ||
[Analyze grammar]

jagrāha tasmāt sarvaṃ tat tanmadhye prāpa kaṇṭhakam |
taṃ sa yaṃ prāptavānsvarṇadvīpe gṛdhro 'harac ca yam || 129 ||
[Analyze grammar]

tataḥ prāptāmitadhano nyagrodhād avaruhya saḥ |
hṛṣṭo gacchan kramāt prāpa nijaṃ harṣapuraṃ puram || 130 ||
[Analyze grammar]

tatra tasthau vaṇikso 'tha vītānyadraviṇaspṛhaḥ |
samudraśūraḥ svajanaiḥ saha nandanyathecchayā || 131 ||
[Analyze grammar]

abdhau tatpatanaṃ so 'rthanāśastattaraṇaṃ tataḥ |
sā kaṇṭhakasya ca prāptis tasyaivāpagamaḥ sa ca || 132 ||
[Analyze grammar]

sā niṣkāraṇanigrāhyadaśāvāptiḥ sa tatkṣaṇam |
tuṣṭvāddvīpeśvarāllābhastadabdhestaraṇaṃ punaḥ || 133 ||
[Analyze grammar]

so 'tha sarvāpahāraś ca pathiḥ sauraiḥ samāgamāt |
paryante tasya vaṇijastarupṛṣṭhāddhanāgamaḥ || 134 ||
[Analyze grammar]

tadevamīdṛśaṃ deva vicitraṃ ceṣṭitaṃ vidheḥ |
sukṛtī cānubhūyaiva duḥkham apy aśrute sukham || 135 ||
[Analyze grammar]

iti gomukhataḥ śrutvā śraddhāyotthāya ca vyadhāt |
naravāhanadatto 'tra snānādidivasakriyām || 136 ||
[Analyze grammar]

anyedyuretya cāsthānagataṃ taṃ bālasevakaḥ |
śūraḥ samaratuṅgākhyo rājaputro vyajijñapat || 137 ||
[Analyze grammar]

deva saṅgrāmavarṣeṇa nāśito gotrajena me |
deśaścaturbhir yuktena putrair vīrajitādibhiḥ || 138 ||
[Analyze grammar]

tadeṣa gatvā pañcāpi baddhvā tānānayāmy aham |
prabhorviditamastvetadity uktvā tatra so 'gamat || 139 ||
[Analyze grammar]

tam alpasainyaṃ tān anyān bhūrisainyān avetya saḥ |
vatseśvarasutas tasya dideśānu balaṃ nijam || 140 ||
[Analyze grammar]

so 'gṛhītvaiva tanmānī gatvā pañcāpi tānripūn |
svabāhubhyāṃ raṇe jitvā saṃyamyānītavān samam || 141 ||
[Analyze grammar]

tathā jayinamāyāntaṃ vīraṃ saṃmānya sa prabhuḥ |
naravāhanadattas taṃ praśaśaṃsa svasevakam || 142 ||
[Analyze grammar]

citram ākrāntaviṣayān sabalān indriyopamān |
jitvānena ripūn pañca puruṣārthaḥ prasādhitaḥ || 143 ||
[Analyze grammar]

tac chrutvā gomukho 'vādīc chrutā ced deva nedṛśī |
rājñaś camaravālasya kathā tac chṛṇu vacmi tām || 144 ||
[Analyze grammar]

hastināpuramityasti nagaraṃ tatra cābhavat |
rājā cāmaravālākhyaḥ koṣadurgabalānvitaḥ || 145 ||
[Analyze grammar]

babhūvus tasya samarabālādyā bhūmyanantarāḥ |
rājāno gotrajāste ca saṃbhūyaivamacintayan || 146 ||
[Analyze grammar]

ayaṃ camaravālo 'smānekaikaṃ bādhate sadā |
tadete militāḥ sarve vidadhmo 'sya parābhavam || 147 ||
[Analyze grammar]

iti saṃmantrya pañcaite tajjayāya yiyāsavaḥ |
prasthānalagnaṃ kṣitipāḥ papracchurgaṇakaṃ rahaḥ || 148 ||
[Analyze grammar]

apaśyansa śubhaṃ lagnaṃ paśyannaśakunāni ca |
jagāda gaṇako nāsti lagnaṃ saṃvatsare 'tra vaḥ || 149 ||
[Analyze grammar]

yathā tathā ca yātānāṃ na yuṣmākaṃ bhavejjayaḥ |
kiṃ cātra vo 'nubandhena samṛddhiṃ tasya paśyatām || 150 ||
[Analyze grammar]

bhogo nāma phalaṃ lakṣmyāḥ sa tasmādadhiko 'sti vaḥ |
na cecchrutā śrūyatāṃ tatkathātra vaṇijordvayoḥ || 151 ||
[Analyze grammar]

babhūva kautukapuraṃ nāmeha nagaraṃ purā |
tasminn anvarthanāmābhūd rājā bahusuvarṇakaḥ || 152 ||
[Analyze grammar]

yaśovarmeti tasyāsītsevakaḥ kṣatriyo yuvā |
tasmai dātāpi sa nṛpo nādātkiṃcitkadācana || 153 ||
[Analyze grammar]

yadā yadā ca nṛpatistenārtyā yācyate sma saḥ |
ādityaṃ darśayannevaṃ tam uvāca tadā tadā || 154 ||
[Analyze grammar]

ahamicchāmi te dātuṃ kiṃ punarbhagavānayam |
tubhyaṃ necchati me dātuṃ kiṃ karomyucyatāmiti || 155 ||
[Analyze grammar]

tataḥ so 'vasaraṃ cinvan yāvat tiṣṭhati duḥkhitaḥ |
sūryoparāgasamayas tāvad atrāgato 'bhavat || 156 ||
[Analyze grammar]

tatkālaṃ sa yaśovarmā gatvā satatasevakaḥ |
nṛpaṃ bhūrimahādānapravṛttaṃ taṃ vyajijñapat || 157 ||
[Analyze grammar]

yo dadāti na te tubhyaṃ dātuṃ saiṣa raviḥ prabho |
grasto 'dya vairiṇā yāvat tāvat kiṃcit prayaccha me || 158 ||
[Analyze grammar]

tac chrutvā sa hasitvā ca dattadāno mahīpatiḥ |
dadau vastrahiraṇyādi tasmai bahusuvarṇakam || 159 ||
[Analyze grammar]

kramattasmindhane bhukte khinnaḥ so 'dadati prabhau |
mṛtajāniryaśovarmā prayayau vindhyavāsinīm || 160 ||
[Analyze grammar]

kiṃ nirarthena dehena jīvatāpi mṛtena me |
tyakṣyāmyetaṃ puro devyā varaṃ prāpsyāmi vepsitam || 161 ||
[Analyze grammar]

ityagre vindhyavāsinyāḥ saṃviṣṭo darbhasaṃstare |
tanmanāḥ sa nirāhārastapo mahadatapyata || 162 ||
[Analyze grammar]

ādiśattaṃ ca sā svapne devī tuṣṭāsmi putra te |
dadāmyarthaśriyaṃ kiṃ te kiṃ vā bhogaśriyaṃ vada || 163 ||
[Analyze grammar]

tac chrutvā sa yaśovarma devīṃ tāṃ pratyabhāṣata |
etayor nipuṇaṃ vedmi nāhaṃ bhedaṃ śriyoriti || 164 ||
[Analyze grammar]

tatas tamavadaddevī svadeśe tarhi yau tava |
bhogavarmārthavarmāṇau vidyete vaṇijāvubhau || 165 ||
[Analyze grammar]

tayor gatvā śriyaṃ paśya tato yatsadṛśī ca te |
rociṣyate tatsadṛśī tvayāgatyārthyatāmiti || 166 ||
[Analyze grammar]

etac chrutvā prabudhyaiva sa prātaḥ kṛtapāraṇaḥ |
svadeśaṃ kautukaparaṃ yaśovarmā tato yayau || 167 ||
[Analyze grammar]

tatrāgātprathamaṃ tāvat sa gṛhānarthavarmaṇaḥ |
asaṃkhyahemaratnādivyavahārārjitaśriyaḥ || 168 ||
[Analyze grammar]

paśyaṃstāṃ saṃpadaṃ tasya yathāvattam upāyayau |
kṛtātithyaś ca tenāsau bhojanāya nyamantryata || 169 ||
[Analyze grammar]

tato 'trābhuṅkta saghṛtaṃ samāṃsavyañjanaṃ ca saḥ |
prāghuṇocitamāhāraṃ pārśve tasyārthavarmaṇaḥ || 170 ||
[Analyze grammar]

arthavarmā tu bhuṅkte sma ghṛtārdhapalasaṃyutān |
saktūn bhaktam api stokaṃ māṃsavyañjanam alpakam || 171 ||
[Analyze grammar]

sārthavāha kimetāvadaśnāsīti sakautukam |
sa yaśovarmaṇā pṛṣṭo vaṇigevam abhāṣata || 172 ||
[Analyze grammar]

adya tvaduparodhena samāṃsavyañjanaṃ mayā |
bhuktaṃ stokaṃ ghṛtasyārdhapalaṃ bhuktaṃ ca saktavaḥ || 173 ||
[Analyze grammar]

sadā tu ghṛtakarṣaṃ ca saktūṃścāśnāmi kevalān |
ato 'dhikaṃ me mandāgnerudare naiva jīryate || 174 ||
[Analyze grammar]

tac chrutvā sa yaśovarmā vicikitsannininda tām |
hṛdayena śriyaṃ tasya viphalāmarthavarmaṇaḥ || 175 ||
[Analyze grammar]

tato niśāgame bhaktaṃ kṣīraṃ cānāyayatpunaḥ |
arthavarmā vaṇiktasya sa yaśovarmaṇaḥ kṛte || 176 ||
[Analyze grammar]

yaśovarmā ca bhūyastadyathākāmamabhuṅkta saḥ |
athavarmāpi sa tadā kīrasyekaṃ palaṃ papau || 177 ||
[Analyze grammar]

tatraiva caikasthāne tāv āstīrṇaśayanāv ubhau |
yaśovarmārthavarmāṇau śanair nidrām upeyatuḥ || 178 ||
[Analyze grammar]

niśīthe ca yaśovarmā svapne 'paśyad aśaṅkitam |
praviṣṭān atra puruṣān daṇḍahastān bhayaṃkarān || 179 ||
[Analyze grammar]

dhigalpābhyadhikaḥ karṣo ghṛtasya kimiti tvayā |
māṃsaudanaś ca bhukto 'dya pītaṃ ca payasaḥ palam || 180 ||
[Analyze grammar]

iti krodhādbruvāṇaistair ākṛṣyaivātha pādataḥ |
puruṣair arthavarmā sa laguḍaiḥ paryatāḍyata || 181 ||
[Analyze grammar]

ghṛtakarṣapayomāṃsabhaktam abhyadhikaṃ ca yat |
bhuktaṃ tatsarvamudarādācakarṣuś ca tasya te || 182 ||
[Analyze grammar]

taddṛṣṭvā sa yaśovarmā prabuddho yāvadīkṣate |
tāvattasyāyayau śūlaṃ vibuddhasyārthavarmaṇaḥ || 183 ||
[Analyze grammar]

tataḥ krandan parijanair madyamānodaraś ca saḥ |
vamati smārthavarmā tadadhikaṃ yat sa bhuktavān || 184 ||
[Analyze grammar]

śāntaśūle tatas tasminyaśovarmā vyacintayat |
dhigdhigarthaśriyamimāṃ yasyā bhogo 'yamīdṛśaḥ || 185 ||
[Analyze grammar]

khalīkṛteyamīdṛśyā bhūyādabhavaniḥ śriyaḥ |
ityantaścintayanso 'tra rātriṃ tāmatyavāhayat || 186 ||
[Analyze grammar]

prātastamarthavarmāṇamāmantryaṃ sa yayau tataḥ |
yaśovarmā gṛhaṃ tasya vaṇijo bhogavarmaṇaḥ || 187 ||
[Analyze grammar]

tatrābhyāgādyathāvattaṃ tenāpi ca kṛtādaraḥ |
nimantrito 'bhūdvaṇijā tadaharbhojanāya saḥ || 188 ||
[Analyze grammar]

na cāsya vaṇijo 'paśyatsa kāṃciddhanasaṃpadam |
apaśyattu śubhaṃ veśma vāsāṃsyabharaṇāni ca || 189 ||
[Analyze grammar]

tataḥ sthite yaśovarmaṇy asmin prāvartatātra saḥ |
bhogavarmā vaṇik kartuṃ vyavahāraṃ nijocitam || 190 ||
[Analyze grammar]

anyasmādbhāṇḍamādāya dadāvanyasya tatkṣaṇam |
vinaiva svadhanaṃ mahyāddīnārānudapādayast || 191 ||
[Analyze grammar]

tvaritaṃ tān sa dīnārān bhṛtyahaste visṛṣṭavān |
svabhāryāyai vicitrann apānasaṃpādanāya ca || 192 ||
[Analyze grammar]

kṣaṇāc ca suhṛdekastamicchābharaṇanāmakaḥ |
upāgatyaiva rabhasādbhogavarmāṇam abhyadhāt || 193 ||
[Analyze grammar]

siddhaṃ bhojanamasmākamuttiṣṭhāgaccha bhuñjmahe |
suhṛdo militā hy anye tvatpratīkṣāḥ sthitā iti || 194 ||
[Analyze grammar]

adyāhaṃ nāgamiṣyāmi prāghuṇo 'yaṃ sthito hi me |
iti bruvāṇaṃ punarapyenaṃ sa suhṛdabravīt || 195 ||
[Analyze grammar]

bhavatā samamāyātu tarhi prāghuṇiko 'py ayam |
eṣo 'pi na kimasmākaṃ mittramuttiṣṭha satvaram || 196 ||
[Analyze grammar]

ity āgrahād bhogavarmā nīto mittreṇa tena saḥ |
yaśovarmayuto gatvā bhuṅkte smāharam uttamam || 197 ||
[Analyze grammar]

pītvā ca pānam āgatya sāyaṃ sa svagṛhe punaḥ |
sa yaśovarmako bheje vicitraṃ pānabhojanam || 198 ||
[Analyze grammar]

prāptāyāṃ niśi papraccha nijaṃ parijanaṃ ca saḥ |
kimadya rātriparyāptamasti naḥ sarakaṃ na vā || 199 ||
[Analyze grammar]

svāminnāstīti tenoktaḥ sa bheje śayanaṃ vaṇik |
pāsyāmo 'pararātre 'dya kathaṃ jalamiti bruvan || 200 ||
[Analyze grammar]

yaśovarmātha tatpārśve suptaḥ svapne 'tra dṛṣṭavān |
praviṣṭhān puruṣān dvitrān anyāṃs teṣāṃ ca pṛṣṭhataḥ || 201 ||
[Analyze grammar]

kasmād apararātrārthaṃ sarakaṃ bhogavarmaṇaḥ |
cintitaṃ nādya yuṣmābhiḥ kva bhavadbhiḥ sthitaṃ śaṭhāḥ || 202 ||
[Analyze grammar]

iti paścāt praviṣṭās te puruṣā daṇḍapāṇayaḥ |
pūrvapraviṣṭān krodhāt tān daṇḍāghātair atāḍayan || 203 ||
[Analyze grammar]

aparādho 'yameko naḥ kṣamyatāmiti vādinaḥ |
daṇḍāhatās te puruṣās te cānye niragus tataḥ || 204 ||
[Analyze grammar]

yaśovarmātha taddṛṣṭvā prabuddhaḥ samacintayat |
acintyopanatiḥ ślāghā bhogaśrīrbhogavarmaṇaḥ || 205 ||
[Analyze grammar]

bhogahīnā samṛddhāpi nārthaśrīrarthavarmaṇaḥ |
iti cintayatas tasya sāticakrāma yāminī || 206 ||
[Analyze grammar]

prātaś ca sa yaśovarmā tamāmantrya vaṇigvaram |
jagāma vindhyavāsinyāḥ pādamūlaṃ punas tataḥ || 207 ||
[Analyze grammar]

tapaḥsthaḥ svapnadṛṣṭāyāstasyāḥ pūrvoktayor dvayoḥ |
śriyorbhogaśriyaṃ tatra vavre sāsmai dadau ca tām || 208 ||
[Analyze grammar]

athāgatya yaśovarmā gṛhaṃ devīprasādataḥ |
acintitopagāminyā tasthau bhogaśriyā sukham || 209 ||
[Analyze grammar]

tadevaṃ bhogasaṃpannā śrīrapyalpatarā varam |
na punarbhogarahitā suvistīrṇāpyapārthakā || 210 ||
[Analyze grammar]

tatkiṃ camaravālasya rājñaḥ kārpaṇyasaṃpadā |
tapyadhve dānabhogāḍhyāṃ vīkṣadhve svāṃ śriyaṃ na kim || 211 ||
[Analyze grammar]

atastaṃ prati yuṣmākam avaskando na bhadrakaḥ |
yātrālagnaś ca nāstyeva nāpi vā dṛśyate jayaḥ || 212 ||
[Analyze grammar]

ity uktā api te tena pañca jyotirvidā nṛpāḥ |
yayuścamaravālaṃ taṃ nṛpaṃ pratyasahiṣṇavaḥ || 213 ||
[Analyze grammar]

sīmāprāptāṃś ca tān buddhvā niryāsyansamarāya saḥ |
rājā camaravālaḥ prāk snātvā haram apūjayat || 214 ||
[Analyze grammar]

aṣṭaṣaṣṭyuttamasthānaniyatair nāmabhiḥ śubhaiḥ |
yathāvattaṃ ca tuṣṭāva pāpaghnaiḥ sarvakāmadaiḥ || 215 ||
[Analyze grammar]

rājanyudhyasva niḥśaṅkaṃ śatrūñjeṣyasi saṃgare |
ity udgatāṃ ca gaganātso 'tha śuśrāva bhāratīm || 216 ||
[Analyze grammar]

tataḥ prahṛṣṭaḥ saṃnahya teṣāṃ nijabalānvitaḥ |
rājā camaravālo 'gne yuddhāya niragāddviṣām || 217 ||
[Analyze grammar]

triṃśadgajasahasrāṇi trīṇi lakṣāṇi vājinām |
koṭiḥ pādabhaṭānāṃ ca tasyāsīdvairiṇāṃ bale || 218 ||
[Analyze grammar]

svabale ca padātīnāṃ tasya lakṣāṇi viṃśati |
daśa dantisahasrāṇi hayānāṃ lakṣam apy abhūt || 219 ||
[Analyze grammar]

pravṛtte tu mahāyuddhe tayor ubhayasenayoḥ |
yathārthanāmni vīrākhye pratīhāre 'grayāyini || 220 ||
[Analyze grammar]

svayaṃ camaravālo 'sau rājā tatsamarāṅgaṇam |
mahāvarāho bhagavānmahārṇavamivāviśat || 221 ||
[Analyze grammar]

mamarda cālpasainyo 'pi parasainyaṃ mahat tathā |
yathāśvagajapattīnāṃ hayānāṃ rāśayo 'bhavan || 222 ||
[Analyze grammar]

dhāvitvā cātra samarabalaṃ taṃ saṃmukhāgatam |
āhatya śaktyā rājānaṃ pāśenākṛṣya baddhavān || 223 ||
[Analyze grammar]

tataḥ samaraśūraṃ ca hṛdi bāṇāhataṃ nṛpam |
dvitīyaṃ tadvadākṛṣya pāśenaiva babandha saḥ || 224 ||
[Analyze grammar]

tṛtīyaṃ cātra samarajitaṃ nāma mahīpatim |
vīrākhyas tatpratīhāro baddhvā tatpārśvamānayat || 225 ||
[Analyze grammar]

senāpatirdevabalastasyānīya samarpayat |
nṛpaṃ pratāpacandrākhyaṃ caturthaṃ sāyakāhatam || 226 ||
[Analyze grammar]

tataḥ pratapasenākhyas taddṛṣṭvā pañcamo nṛpaḥ |
krodhāccamaravālaṃ taṃ bhūpamabhyapatadraṇe || 227 ||
[Analyze grammar]

sa tu nirdhūya tadbāṇānsvaśaraugheṇa viddhavān |
rājā camaravālastaṃ lalāṭe tribhir āśugaiḥ || 228 ||
[Analyze grammar]

kaṇṭhakṣiptena pāśena taṃ ca kāla ivātha saḥ |
ākṛṣya svavaśe cakre śarāghātavighūrṇitam || 229 ||
[Analyze grammar]

evaṃ rājasubaddheṣu teṣu pañcasvapi kramāt |
hataśeṣāṇi sainyāni diśasteṣāṃ pradudruvuḥ || 230 ||
[Analyze grammar]

amitaṃ hemaratnādi bahūnyantaḥpurāṇi ca |
rājñā camaravālena praptānyeṣāṃ mahībhujām || 231 ||
[Analyze grammar]

tanmadhye ca mahādevī yaśolekheti viśrutā |
rājñaḥ pratāpasenasya prāptā tenāṅganottamā || 232 ||
[Analyze grammar]

tataḥ praviśya nagaraṃ vīradevabalau ca saḥ |
kṣattṛsenapatī paṭṭaṃ baddhvā ratnair apūrayat || 233 ||
[Analyze grammar]

pratāpasenāmahiṣīṃ kṣattradharmajiteti tām |
yaśolekhāṃ sa nṛpatiḥ svāvarodhavadhūṃ vyadhāt || 234 ||
[Analyze grammar]

bhujārjitāhamasyeti sehe sā capalāmi tam |
kāmamohapravṛttānāṃ śabalā dharmavāsanā || 235 ||
[Analyze grammar]

dinaś cābhyarthito rājñyā sa yaśolekhayā tayā |
rājā camaravālas tān baddhān pañcāpi bhūpatīn || 236 ||
[Analyze grammar]

pratāpasenaprabhṛtīn gṛhītavinayān natān |
mumoca nijarājyeṣu satkṛtya visasarja ca || 237 ||
[Analyze grammar]

tataḥ sa tadakaṇṭakaṃ vijitaśatru rājyaṃ nijaṃ samṛddhamaśiṣacciraṃ camaravālapṛthvīpatiḥ |
araṃsta ca varāpsarobhyadhikarūpalāvaṇyayā dviṣajjayapatākayā saha tayā yaśolekhayā || 238 ||
[Analyze grammar]

evaṃ bahūnapi ripūn rabhasapravṛttān dveṣākulān agaṇitasvaparasvarūpān |
eko 'py ananyasamapauruṣabhagnasāradarpajvarāñjayati saṃyugamūrdhni dhīraḥ || 239 ||
[Analyze grammar]

iti gomukhena kathitāmarthyāṃ śrutvā kathāṃ kṛtaślāghaḥ |
akarodatha naravāhanadattaḥ snānādi dinakāryam || 240 ||
[Analyze grammar]

nināya saṃgītarasāc ca tāṃ tathā niśāṃ sa gāyansvayamaṅganāsakhaḥ |
sarasvatī tasya nabhaḥsthitā yathā dadau priyābhiś cirasaṃstavaṃ varam || 241 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 4

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: