Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 9

tataḥ prātaḥ sarastīrāttasmādutthāya mantriṇam |
naravāhanadattastaṃ gomukhaṃ prasthito 'bravīt || 1 ||
[Analyze grammar]

vayasya jāne kāpyadya rātryante dhavalāmbarā |
kumārī divyarūpā māmetya svapne 'bhyadhādidam || 2 ||
[Analyze grammar]

niścinto bhava vatsa tvamitaḥ śīghramavāpsyasi |
abdhestīre vanāntaḥsthamāścaryaṃ nagaraṃ mahat || 3 ||
[Analyze grammar]

viśrāntas tatra cākleśātprāpya karpūrasaṃbhavam |
puraṃ karpūrikāṃ prāpsyasyatra tāṃ rājakanyakām || 4 ||
[Analyze grammar]

ity uktvā māṃ tiro 'bhūtsā prabuddhaścāsmi tatkṣaṇam |
evaṃ tamuktavantaṃ ca prītaḥ provāca gomukhaḥ || 5 ||
[Analyze grammar]

devairanugṛhītastvaṃ deva kiṃ te 'sti duṣkaram |
tanniścitamakṛcchreṇa tava setsyatyabhīpsitam || 6 ||
[Analyze grammar]

evam uktavatā tena gomukhena samaṃ pathi |
naravāhanadatto 'tra sa prāyātsatvaras tataḥ || 7 ||
[Analyze grammar]

kramātprāpac ca jaladherupakaṇṭhagataṃ sa tat |
adrikūṭanibhāṭṭālapratolīgopurānvitam || 8 ||
[Analyze grammar]

mervābhasarvasauvarṇarājamandirarājitam |
nagaraṃ vipulābhogaṃ bhūmaṇḍalamivāparam || 9 ||
[Analyze grammar]

praviśya tatra vipaṇīmārgeṇa sa dadarśa ca |
kāṣṭhayantramayaṃ sarvaṃ ceṣṭamānaṃ sajīvavat || 10 ||
[Analyze grammar]

vaṇigvilāsinīpaurajanaṃ janitavismayam |
vijñāyamānaṃ nirjīva iti vāgvirahātparam || 11 ||
[Analyze grammar]

kramāc ca gomukhasakhaḥ so 'ntikaṃ rājaveśmanaḥ |
prāpa tādṛśamevātra hastyaśvādi vilokayan || 12 ||
[Analyze grammar]

viveśa cāsya sauvarṇapuramastakaśobhinaḥ |
abhyantaraṃ sasacivaḥ sāścaryo rājasadmanaḥ || 13 ||
[Analyze grammar]

tatra yantrapratīhāravāranārīpariśritam |
jaḍānāṃ spandane hetuṃ teṣāṃ cetanam ekakam || 14 ||
[Analyze grammar]

indriyāṇāmivāmānamadhiṣṭhātṛtayā sthitam |
ratnasiṃhāsanāsīnaṃ bhavyaṃ puruṣamaikṣata || 15 ||
[Analyze grammar]

so 'pi taṃ puruṣo dṛṣṭvā cottamākṛtimutthitaḥ |
vidhāya svāgataṃ svasminnupāveśayadāsane || 16 ||
[Analyze grammar]

papraccha copaviśyāgre kaḥ kathaṃ kimamānuṣām |
kṣmāmātmanā dvitīyaḥ sannimāṃ prāpto bhavāniti || 17 ||
[Analyze grammar]

tataḥ so 'pi svavṛttāntaṃ nivedya tamaśeṣataḥ |
naravāhanadattastaṃ prahvaṃ papraccha pūruṣam || 18 ||
[Analyze grammar]

kastvaṃ kiṃ cedamāścaryaṃ puraṃ te bhadra kahyatām |
tac chrutvā sa pumānvaktuṃ svodantamupacakrame || 19 ||
[Analyze grammar]

asti kāñcīti nagarī garīyoguṇagumphitā |
kāñcīva vasudhāvadhvāḥ sadalaṃkṛtitāṃ gatā || 20 ||
[Analyze grammar]

tasyāṃ bāhubalākhyo 'sti kāñcyāṃ khyāto mahīpatiḥ |
koṣe baddhvā kṛtā yena calāpi śrīrbhujārjitā || 21 ||
[Analyze grammar]

tasya rāṣṭre nṛpasyāvāṃ takṣāṇau bhrātarāvubhau |
mayapraṇītadārvādimāyāyantravicakṣaṇau || 22 ||
[Analyze grammar]

jyeṣṭhaḥ prāṇadharo nāma veśyāvyasanaviplutaḥ |
ahaṃ kaniṣṭhas tadbhakto nāmnā rājyadharaḥ prabho || 23 ||
[Analyze grammar]

tena bhuktvā dhanaṃ pitryaṃ madbhartrā svaṃ ca kiṃcana |
bhuktaṃ madarjitam api snehārdreṇārpitaṃ mayā || 24 ||
[Analyze grammar]

tato 'pi so 'tivyasanī veśyārthārthajihīrṣayā |
rajjuyantravahaṃ dārumayaṃ haṃsayugaṃ vyadhāt || 25 ||
[Analyze grammar]

taddhaṃsayugalaṃ rajjughaṭṭanapreritaṃ niśi |
rājño bāhuvalasyātra kośādyantraprayogataḥ || 26 ||
[Analyze grammar]

gavākṣeṇa praviśyāntaś cañcvā paṭalake sthitam |
ādāyābharaṇaṃ tasya madbhrātur gṛham āgamat || 27 ||
[Analyze grammar]

tac ca vikrīya so 'bhuṅkta majjyeṣṭhaḥ saha veśyayā |
tathaivāharniśaṃ koṣamamuṣṇātsa ca bhūpateḥ || 28 ||
[Analyze grammar]

vāryamāṇo 'pi ca mayā nākāryādvyaramat tataḥ |
ko hi mārgamamārgaṃ vā vyasanāndho nirīkṣate || 29 ||
[Analyze grammar]

tathā ca muṣyamāṇe 'pi rātriṣvacalitārgale |
nirmūṣake rājagañje dināni katicidbhayāt || 30 ||
[Analyze grammar]

vicinvan pratyahaṃ tūṣṇīṃ paritapto 'dhikādhikam |
tadbhāṇḍagāriko gatvā sphuṭaṃ rājñe nyavedayat || 31 ||
[Analyze grammar]

rājāpi taṃ tathānyāṃś ca rakṣakāñjāgrato niśi |
koṣāntaḥ sthāpayām āsa tatra tatvamavekṣitum || 32 ||
[Analyze grammar]

te niśīthe praviṣṭau tau gavākṣeṇātra rakṣakāḥ |
madbhrātṛyantrahaṃsau dvāv apaśyan rajjughaṭṭitau || 33 ||
[Analyze grammar]

yantrayuktiparibhrāntau cañcūpāttavibhūṣaṇau |
chinnarajjū agṛhṇaṃś ca rājñe darśayituṃ prage || 34 ||
[Analyze grammar]

tatkālaṃ ca sa madbhrātā jyeṣṭho 'vādītsasaṃbhramaḥ |
bhrātargṛhītau haṃsau dvau madīyau gañjarakṣibhiḥ || 35 ||
[Analyze grammar]

rajjur hi śithilībhūtā yantre srastā ca kīlikā |
tasmādito 'pasartavyamadhunaivāvayordvayoḥ || 36 ||
[Analyze grammar]

caurāviti nigṛhṇīyātprātarbuddhvā nṛpo hi nau |
āvām eva hi vikhyātau māyāyantravidāvubhau || 37 ||
[Analyze grammar]

vātayantravimānaṃ ca tanmamāstīha maṅkṣu yat |
yojanāṣṭaśatī yāti sakṛtprahatakīlikam || 38 ||
[Analyze grammar]

tena dūraṃ vrajāvo 'dya videśam api duḥkhadam |
pāpe karmaṇyavajñātahitavākye kutaḥ sukham || 39 ||
[Analyze grammar]

yanmayā na kṛtaṃ vākyaṃ tava duṣkṛtabuddhinā |
tasyaiṣa pākaḥ prasṛto yo 'yaṃ tvayyapyapāpini || 40 ||
[Analyze grammar]

evam uktvā samārohadvimānaṃ vyomagāmi tat |
sa me prāṇadharo bhrātā tadaiva sakuṭumbakaḥ || 41 ||
[Analyze grammar]

ahaṃ tūkto 'pi tenātra nārohaṃ bahubhirvṛte |
tatas tena khamutpatya sa prāyātkvāpi dūrataḥ || 42 ||
[Analyze grammar]

gate prāṇadhare tasminn ahamanvarthanāmani |
prabhāte bhāvi saṃbhāvya rājato bhayam ekakaḥ || 43 ||
[Analyze grammar]

āruhya svakṛte 'nyasminvātayantravimānake |
drutaṃ tato gato 'bhūvaṃ yojanānāṃ śatadvayam || 44 ||
[Analyze grammar]

preritena punas tena vimānena khagāminā |
tato 'pi yojanaśatadvayamanyadagāmaham || 45 ||
[Analyze grammar]

tataḥ samudranaikaṭyaśaṅkātyaktavimānakaḥ |
padbhyāṃ vrajanniha prāptaḥ śūnyaṃ puramidaṃ kramāt || 46 ||
[Analyze grammar]

kautukāc ca praviṣṭo 'haṃ devedaṃ rājamandiram |
vastrābharaṇaśayyādirājopakaraṇānvitam || 47 ||
[Analyze grammar]

sāyaṃ codyānavāpyambhaḥ snāto bhuktvā phalānyaham |
rājaśayyāgato rātrāv ekākī samacintayam || 48 ||
[Analyze grammar]

nirjane kiṃ karomīha tatprātaryatra kutracit |
vrajāmīto gataṃ me hi bhayaṃ bāhubalānnṛpāt || 49 ||
[Analyze grammar]

iti saṃcintya saṃsuptaṃ niśānte divyarūpadhṛt |
puruṣo barhiṇārūḍhaḥ svapne mām evam abhyadhāt || 50 ||
[Analyze grammar]

ihaiva bhadra vastavyaṃ gantavyaṃ nānyatastvayā |
āhārakāle cāruhya sthātavyaṃ madhyame pure || 51 ||
[Analyze grammar]

ity uktvāntarhite tasmin prabuddho 'hamacintayam |
kumāranirmitamidaṃ divyasthānaṃ suniścitam || 52 ||
[Analyze grammar]

kṛtaś ca tena me svapne pūrvapuṇyairanugrahaḥ |
utthito 'smīha nūnaṃ hi śreyo 'sti vasato 'tra me || 53 ||
[Analyze grammar]

iti baddhāsthamutthāya kṛtvāhnikamahaṃ sthitaḥ |
āruhya yāvadāhārakāle 'smin madhyame pure || 54 ||
[Analyze grammar]

tāvaddhiraṇmayeṣv agre pātreṣūpanateṣu me |
apatatkhāddhṛtakṣīraśālibhaktādibhojanam || 55 ||
[Analyze grammar]

cintitaṃ cintitaṃ cānyanmama bhojyamupānamat |
tadbhuktvā cāhamabhavaṃ devātīveha nirvṛtaḥ || 56 ||
[Analyze grammar]

tato gṛhītaiva mayā sthitir asmin pure prabho |
cintitopanamadrājabhogena prativāsaram || 57 ||
[Analyze grammar]

bhāryā paricchado vā me cintitastu na tiṣṭhati |
tena yantramayo 'trāyaṃ janaḥ sarvaḥ kṛto mayā || 58 ||
[Analyze grammar]

itīhāgatya takṣāpi devaikākī karomy aham |
rājño līlāyituṃ rājyadharo nāma vidhervaśāt || 59 ||
[Analyze grammar]

tad devanirmite 'muṣmin bhavanto 'dya pure dinam |
viśrāmyantu yathāśakti paricaryapare mayi || 60 ||
[Analyze grammar]

ity uktvā tatpurodyānaṃ tena rājyadhareṇa saḥ |
naravāhanadatto 'tra nīyate sma sagomukhaḥ || 61 ||
[Analyze grammar]

tatra vāpījalasnāto vārijārcitadhūrjaṭiḥ |
tāṃ madhyamapurāhārabhūmiṃ ca prāpito 'bhavat || 62 ||
[Analyze grammar]

bubhuje tatra cāhārān dhyātopasthāpitāñ śubhān |
tena rājyadhareṇāgrasthitena sa samantrikaḥ || 63 ||
[Analyze grammar]

tataḥ kenāpyadṛṣṭena pramṛṣṭāhārabhūmikaḥ |
anu tāmbūlabhogaṃ sa tasthau pītāsavaḥ sukham || 64 ||
[Analyze grammar]

atha cintāmaṇiprakhyapuramāhātmyavismitaḥ |
bhukte rājyadhare naktaṃ sa bheje śayanottamam || 65 ||
[Analyze grammar]

karpūrikānavautsukyavinidraṃ cātra tatkathām |
pṛcchantam abravīdrājyadharo 'tha śayanasthitaḥ || 66 ||
[Analyze grammar]

kiṃ na nidrāsi kalyāṇin prāpsyasy evepsitāṃ priyām |
udārasattvaṃ vṛṇute svayaṃ hi śrīr ivāṅgana || 67 ||
[Analyze grammar]

pratyakṣadṛṣṭamatredaṃ tathā ca śṛṇu vacmi te |
yaḥ sa kāñcīpatirbāhubalo rājā mayoditaḥ || 68 ||
[Analyze grammar]

tasyānvartho 'rthalobhākhyaḥ pratīhāro 'rthavānabhūt |
tasya mānaparā nāma bhāryābhūd rūpaśālinī || 69 ||
[Analyze grammar]

so 'rthalobho vaṇigdharmāllobhādbhṛtyeṣv aviśvasan |
vaṇijyāvyavahāreṣu madhye bhāryāṃ nyayuṅkta tām || 70 ||
[Analyze grammar]

sānicchantyapi tadvaśya vaṇigbhiḥ saṃvyavāharat |
madhureṇāhṛtajanā rūpeṇa vacanena ca || 71 ||
[Analyze grammar]

gajāśvaratnavastrādivikrayaṃ yaṃ vyadhatta sā |
taṃ taṃ sopacayaṃ dṛṣṭvā so 'rthalobho 'nvamodata || 72 ||
[Analyze grammar]

ekadā cātra ko 'py āgāddūrāddeśāntarādvaṇik |
mahānsukhadhano nāma prabhūtāśvadibhāṇḍadhṛt || 73 ||
[Analyze grammar]

taṃ buddhvaivāgataṃ bhāryāmarthalobho 'bravītsa tām |
vaṇiksukhadhano nāma prāpto deśāntarādiha || 74 ||
[Analyze grammar]

priye vājisahasrāṇi tenānītāni viṃśatiḥ |
cīnadeśajasadvastrayugmānyagaṇanāni ca || 75 ||
[Analyze grammar]

tadgatvaśvasahasrāṇi pañca tasmāttvamānaya |
krītvā sadvastrayugmānāṃ sahasrāṇi tathā daśa || 76 ||
[Analyze grammar]

yāvadaśvasahasraiḥ svaistathā taiścāpi pañcabhiḥ |
karomi darśanaṃ rājño vaṇijyāṃ vidadhāmi ca || 77 ||
[Analyze grammar]

evam uktvārthalobhena preṣitā tena pāpmana |
āgānmānaparā tasya pārśvaṃ sukhadhanasya sā || 78 ||
[Analyze grammar]

mārgati sma ca mūlyena tān vastrasahitān hayān |
racitasvāgatāt tasmāt tadrūpāhṛtacakṣuṣaḥ || 79 ||
[Analyze grammar]

sa ca tāṃ kāmavivaśo nītvaikānte 'bravīdvaṇik |
mūlyena vastram ekaṃ te hayaṃ vā na dadāmy aham || 80 ||
[Analyze grammar]

vatsyasyekāṃ niśāṃ sākaṃ mayā cettaddadāmi te |
śatāni vājināṃ pañcasahasrāṇi ca vāsasām || 81 ||
[Analyze grammar]

ity uktvā so 'dhikenāpi tāṃ prārthayata sundarīm |
strīṣvanargalaceṣṭāsu kasyecchā nopajāyate || 82 ||
[Analyze grammar]

tataḥ sā pratyavocattam evaṃ pṛcchāmy ahaṃ patim |
atrāpi hi sa jāne māṃ prerayedatilobhataḥ || 83 ||
[Analyze grammar]

ity uktvā svagṛhaṃ gatvā patye tasmai tad abravīt |
yaduktā tena vaṇijā rahaḥ sukhadhanena sā || 84 ||
[Analyze grammar]

so 'tha pāpo 'rthalobhastaṃ kīnāśaḥ patirabravīt |
priye vastrasahasrāṇi pañca vājiśatāni ca || 85 ||
[Analyze grammar]

ekayā yadi labhyante rātryā doṣastadatra kaḥ |
tadgaccha pārśvaṃ tasyādya prabhāte drutameṣyasi || 86 ||
[Analyze grammar]

etac chrutvā vacas tasya bhartuḥ kāpuruṣasya sā |
hṛdi mānaparā jātavicikitsā vyacintayat || 87 ||
[Analyze grammar]

dāravikrayiṇaṃ pāpaṃ hīnasattvaṃ dhig astv imam |
lobhabhāvanayā nityaṃ bata tan mayatāṃ gatam || 88 ||
[Analyze grammar]

varaṃ sa eva bhartā me yo māmaśvaśatairniśām |
cīnapaṭṭasahasraiś ca krīṇātyekāmudāradhīḥ || 89 ||
[Analyze grammar]

ity ālocya na me doṣa ityanujñāpya taṃ tataḥ |
kubhartāramagāt tasya gṛhaṃ sukhadhanasya sā || 90 ||
[Analyze grammar]

sa ca tām āgatāṃ dṛṣṭvā pṛṣṭvā buddhvā ca tattathā |
citrīyamāṇas tatprāpteramaṃstātmani dhanyatām || 91 ||
[Analyze grammar]

prāhiṇoccārthalobhāya tasmai tatpataye drutam |
tacchulkabhūtān aśvāṃś ca vastrāṇi ca yathoditam || 92 ||
[Analyze grammar]

uvāsa ca tayā sākaṃ pūrṇakāmaḥ sa tāṃ niśām |
mūrtayeva ciraprāptanijasaṃpatphalaśriyā || 93 ||
[Analyze grammar]

prātaś cāhvayakān bhṛtyān arthalobhena nisrapam |
klībena tena prahitān sātha mānaparābravīt || 94 ||
[Analyze grammar]

vikrītā saṃgatānyena bhūtvā tasya kathaṃ punaḥ |
bhāryā bhavāmi nirlajjaḥ sa yahā kimahaṃ tathā || 95 ||
[Analyze grammar]

yūyam eva mama brūta yadyetacchobhate 'dhunā |
tadyāta yena krītāsmi sa eva hi patirmama || 96 ||
[Analyze grammar]

ity uktāste tayā bhṛtyāstato gatvā tathaiva tat |
abruvannarthalobhāya vākyaṃ tasyā adhomukhāḥ || 97 ||
[Analyze grammar]

sa tac chrutvā balādaicchadānetuṃ tāṃ narādhamaḥ |
tato harabalo nāma vayasyastam abhāṣata || 98 ||
[Analyze grammar]

na sā sukhadhanāt tasmād ānetuṃ śakyate tvayā |
pravīrasya na tasyāgre tava paśyāmi dhīratām || 99 ||
[Analyze grammar]

sa hi tyāgānurāgiṇyā nāryā śūrīkṛtas tayā |
balī ca balibhiścānyairyukto mittraiḥ sahāgataḥ || 100 ||
[Analyze grammar]

tvaṃ tu kārpaṇyavikrītaviviktadayitojjhitaḥ |
avamānanirutsāho garhitaḥ klībatāṃ gataḥ || 101 ||
[Analyze grammar]

na ca svato balī tādṛṅ na ca mittrabalānvitaḥ |
tatkathaṃ tvaṃ samarthaḥ syās tasya pratyarthino jaye || 102 ||
[Analyze grammar]

rājā ca kupyed buddhvā te dāravikrayaduṣkṛtam |
tattūṣṇīṃ bhava bhūyo 'pi mā kṛthā hāsyavibhramam || 103 ||
[Analyze grammar]

iti sakhyā niṣiddho 'pi krodhāgatvā sasainikaḥ |
yāvad ruṇaddhy arthalobho gṛhaṃ sukhadhanasya saḥ || 104 ||
[Analyze grammar]

tāvattasya samittrasya sainyaiḥ sukhadhanasya tat |
sainyaṃ tadīyaṃ nirgatya kṛtsnaṃ bhagnamabhūtkṣaṇāt || 105 ||
[Analyze grammar]

tataḥ palāyitaḥ prāyātso 'rthalobho nṛpāntikam |
dārāḥ sukhadhanākhyena vaṇijā deva me hṛtāḥ || 106 ||
[Analyze grammar]

iti vyajijñapaccātra nṛpaṃ nihnutadurnayaḥ |
nṛpo 'py aicchadavaṣṭabdhuṃ sa taṃ sukhadhanaṃ ruṣā || 107 ||
[Analyze grammar]

tataḥ saṃdhānanāmā taṃ mantrī rājānam abravīt |
yathātathā na śakyo 'sav avaṣṭabdhuṃ vaṇikprabho || 108 ||
[Analyze grammar]

tasyaikādaśabhirmittraiḥ sahāyātairyutasya hi |
lakṣamabhyadhikaṃ deva vartate varavājinām || 109 ||
[Analyze grammar]

tattvaṃ ca nātra vijñātaṃ nahyetatsyādakāraṇam |
tatpreṣya dūtaṃ praṣṭavyaḥ kiṃ tāvatso 'tra jalpati || 110 ||
[Analyze grammar]

iti mantrivacaḥ śrutvā rājā bāhubalas tataḥ |
praṣṭuṃ tatprāhiṇoddūtaṃ tasmai sukhadhanāya saḥ || 111 ||
[Analyze grammar]

sa dūtastaṃ tadādeśād gatvā yāvac ca pṛcchati |
tāvanmānaparā sāsmai svavṛttāntaṃ tam abhyadhāt || 112 ||
[Analyze grammar]

śrutvaiva ca tadāścaryaṃ rūpaṃ tasyāś ca vīkṣitum |
gṛhaṃ sukhadhanasyāgāt sārthalobho mahīpatiḥ || 113 ||
[Analyze grammar]

tatrāpaśyatsukhadhane prahve mānaparāṃ sa tām |
vidhātur api lāvaṇyalakṣmya vismayadāyinīm || 114 ||
[Analyze grammar]

pādānatāyāḥ so 'syāś ca pṛṣṭāyāś ca svayaṃ mukhāt |
aśṛṇottadyathāvṛttamarthalobhasya śṛṇvataḥ || 115 ||
[Analyze grammar]

śrutvā ca matvā satyaṃ tadarthalobhe niruttare |
tām apṛcchatsa sumukhīṃ kimidānīṃ bhavatviti || 116 ||
[Analyze grammar]

tataḥ sā niścitāvādīddeva yenāsmyanāpadi |
vikrītānyasya niḥsattvaṃ lubdhaṃ kathamupaimi tam || 117 ||
[Analyze grammar]

etac chrutvā nṛpe tasmin sādhūktamiti vādini |
avocatso 'rthalobho 'tra kāmakrodhatrapākulaḥ || 118 ||
[Analyze grammar]

ayaṃ sukhadhano rājannahaṃ cānubalaṃ vinā |
yudhyāvahe svasainyābhyāṃ sattvāsattvamavekṣyatām || 119 ||
[Analyze grammar]

ity arthalobhasya vacaḥ śrutvā sukhadhano 'bhyadhāt |
tarhi yudhyāvahe hy āvāṃ dvāveva kimu sainikaiḥ || 120 ||
[Analyze grammar]

yaḥ prāpsyati jayaṃ mānaparā tasya bhaviṣyati |
śrutvaitadbāḍhamastvevamiti rājāpyabhāṣata || 121 ||
[Analyze grammar]

tato mānaparāyāṃ ca rājñi cāvekṣamāṇayoḥ |
yuddhabhūmiṃ hayārūḍhau tāvavātaratāmubhau || 122 ||
[Analyze grammar]

pravṛtte cāhave tatra kuntāghātotpataddhayam |
arthalobhaṃ sukhadhanaḥ paryāsthadvasudhātale || 123 ||
[Analyze grammar]

tathaiva vārāṃ strīn anyān hatāśvaṃ patitaṃ kṣitau |
dhīrayandharmayodhī sa na taṃ sukhadhano 'vadhīt || 124 ||
[Analyze grammar]

vāre tu pañcame 'śvena patitvopari tāḍitaḥ |
arthalobhaḥ sa niśceṣṭastato bhṛtyairanīyata || 125 ||
[Analyze grammar]

tataḥ sukhadhanaṃ sarvaiḥ sādhuvādābhipūjitam |
sa taṃ bāhubalo rājā yathocitamamānayat || 126 ||
[Analyze grammar]

prābhṛtaṃ ca tadānītaṃ tasma eva samarpayat |
aharaccārthalobhasya sarvasvamaśubhārjitam || 127 ||
[Analyze grammar]

tatpade cāparaṃ kṛtvā tuṣṭaḥ prāyātsvamandiram |
nivṛttapāpasaṃparkāḥ santo yānti hi nirvṛtim || 128 ||
[Analyze grammar]

so 'pi prasahya viharann āsīt sukhadhanaḥ sukham |
sahito mānaparayā bhāryayā cānuraktayā || 129 ||
[Analyze grammar]

evaṃ dārāḥ palāyante hīnasattvāddhanāni ca |
susattvasyopatiṣṭhante svayametya yatas tataḥ || 130 ||
[Analyze grammar]

tadalaṃ cintayā nidrāṃ bhajasva nacireṇa hi |
rājaputrīmavāptāsi tvaṃ tāṃ karpūrikāṃ prabho || 131 ||
[Analyze grammar]

iti rājyadharāc chrutvā rātrau tatrārthavadvacaḥ |
naravāhanadattaḥ sa bheje nidrāṃ sagomukhaḥ || 132 ||
[Analyze grammar]

prātaś cātra kṛtāhāraḥ kṣaṇaṃ yāvatsa tiṣṭhati |
tāvatsa gomukho dhīmāṃstaṃ rājyadharamabhyadhāt || 133 ||
[Analyze grammar]

kuru yantravimānaṃ tanmatprabhorasya yena tat |
karpūrasaṃbhavapuraṃ prāpya prāpnoty asau priyām || 134 ||
[Analyze grammar]

etac chrutvā sa takṣāsmai vātayantravimānakam |
naravāhanadattāya pūrvakḷptamaḍhaukayat || 135 ||
[Analyze grammar]

tatrāruhya manaḥśīghre khagāmini sagomukhaḥ |
taddhairyālokasollāsamivocchalitavīcikam || 136 ||
[Analyze grammar]

makarākaramullaṅghya prāpa tattīravarti saḥ |
naravāhanadattastatpuraṃ karpūrasaṃbhavam || 137 ||
[Analyze grammar]

tatrāvatīrṇānnabhaso vimānādavaruhya saḥ |
purāntaḥ paribabhrāma kautukena sagomukhaḥ || 138 ||
[Analyze grammar]

pṛṣṭāc ca lokato buddhvā tadevābhīpsitaṃ puram |
prāptaṃ niḥsaṃśayaṃ hṛṣṭo yayau rājakulāntikam || 139 ||
[Analyze grammar]

tatraikaṃ ruciraṃ veśma vṛddhayādhiṣṭhitaṃ striyā |
sa viveśa nivāsāya namrayānumatastayā || 140 ||
[Analyze grammar]

yuktiṃ jijñāsamānaś ca kṣaṇāt papraccha tāṃ striyam |
ārye kimabhidhāno 'tra rājāpatyaṃ ca tasya kim || 141 ||
[Analyze grammar]

rūpaṃ ca tasya naḥ śaṃsa yato vaideśikā vayam |
ity uktā tena vṛddhā sā taṃ vilokyottamākṛtim || 142 ||
[Analyze grammar]

pratyuvāca mahābhāga śṛṇu sarvaṃ vadāmi te |
iha karpūrako nāma rājā karpūrasaṃbhave || 143 ||
[Analyze grammar]

sa cānapatyaḥ saṃtānahetoruddiśya śaṃkaram |
buddhikāryā samaṃ devyā nirāhāro 'karottapaḥ || 144 ||
[Analyze grammar]

trirātropoṣitaṃ devo haraḥ svapne tamādiśat |
uttiṣṭha putrābhyadhikā sā te kanyā janiṣyate || 145 ||
[Analyze grammar]

vidyādharāṇāṃ sāmrājyaṃ yasyāḥ patiravāpsyati |
ity ādiṣṭo hareṇāsau prataḥ prābuddha bhūpatiḥ || 146 ||
[Analyze grammar]

nivedya buddhikāryai ca devyai svapnaṃ tamutthitaḥ |
prahṛṣṭo 'tha tayā sākaṃ cakāra vratapāraṇam || 147 ||
[Analyze grammar]

tatas tasyācirādrājño rājñī garbhamadhatta sā |
kāle cāsūta saṃpūrṇe kanyāṃ sarvāṅgasundarīm || 148 ||
[Analyze grammar]

yayā prabhājitās tatra jātaveśmani dīpakāḥ |
kajjalodgāramiṣato niḥśvāsanamucann iva || 149 ||
[Analyze grammar]

karpūriketi tasyāś ca nijaṃ nāma tataḥ pitā |
eṣa karpūriko rājā vyadhatta vihitotsavaḥ || 150 ||
[Analyze grammar]

kramāc ca vṛddhiṃ prāptā sā lokalocanacandrikā |
karpūrikā rājaputrī yauvanasthādya vartate || 151 ||
[Analyze grammar]

pitā ceha nṛpas tasyā vivāhamabhikāṅkṣati |
puruṣadveṣiṇī sā tu taṃ necchati manasvinī || 152 ||
[Analyze grammar]

kanyājanmaphalaṃ kasmādvivāhaṃ sakhi necchasi |
iti matsutayā sā ca sakhyā pṛṣṭedam abravīt || 153 ||
[Analyze grammar]

sakhi jātismarāyā me prāgvṛttaṃ śṛṇu kāraṇam |
asti tīre mahāmbhodhermahāṃścandanapādapaḥ || 154 ||
[Analyze grammar]

tasyāsti nikaṭe phullanalinālaṃkṛtaṃ saraḥ |
tatrāhamabhavaṃ haṃsī pūrvajanmani karmataḥ || 155 ||
[Analyze grammar]

sāhamabdhitaṭājjātu tasmiṃścandanapādape |
akārṣaṃ rājahaṃsena svena bhartrā sahālayam || 156 ||
[Analyze grammar]

tatrālaye vasantyā me prajātān potakān sutān |
akasmād etya balavān samudrormir apāharat || 157 ||
[Analyze grammar]

hṛteṣv apatyeṣv oghena krandanty aham anaśnatī |
āsaṃ śucābdhitīrasthaśivaliṅgāgravartinī || 158 ||
[Analyze grammar]

tataḥ sa rājahaṃso māmupetya patirabhyadhāt |
uttiṣṭha kimapatyāni vyatītānyanuśocasi || 159 ||
[Analyze grammar]

anyāni nau bhaviṣyanti sarvaṃ jīvadbhir āpyate |
iti tadvākśareṇāhaṃ hṛdi viddhā vyacintayam || 160 ||
[Analyze grammar]

dhig aho puruṣāḥ pāpā bālāpatyeṣv apīdṛśāḥ |
niḥsnehā niṣkṛpāścaiva strīṣu bhaktimatīṣvapi || 161 ||
[Analyze grammar]

tanme kimamunā patyā kiṃ vā dehena duḥkhinā |
ity ālocya haraṃ natvā kṛtvā bhaktyā ca taṃ hṛdi || 162 ||
[Analyze grammar]

tatraiva puratas tasya patyur haṃsasya paśyataḥ |
jātismarā rājaputrī bhūyāsaṃ jananāntare || 163 ||
[Analyze grammar]

iti saṃkalpya tatkṣiptaṃ śarīraṃ jaladhau mayā |
tato 'haṃ sakhi jātādya tathābhūteha janmani || 164 ||
[Analyze grammar]

pūrvajātau ca tasyāṃ tāṃ bhartus tasya nṛśaṃsatām |
saṃsmarantyā na kasmiṃścidvare rajyati me manaḥ || 165 ||
[Analyze grammar]

ato vivāhaṃ necchāmi daivāyattamataḥ param |
ity uktaṃ rājasutayā matsutāyai tayā rahaḥ || 166 ||
[Analyze grammar]

tayā matsutayāpyetan mahyam āgatya varṇitam |
tadevaṃ te mayā khyātaṃ putra yatpṛṣṭavānasi || 167 ||
[Analyze grammar]

tav aiva bhāvinī bhāryā nūnaṃ caiṣā nṛpātmajā |
sarvavidyādharāṇāṃ hi bhaviṣyaccakravartinaḥ || 168 ||
[Analyze grammar]

mahiṣīyaṃ samādiṣṭā pūrvaṃ devena śaṃbhunā |
tallakṣaṇaiś ca yuktaṃ tvāṃ paśyāmi tilakādibhiḥ || 169 ||
[Analyze grammar]

kiṃsvittadarthamānītaḥ ko'pi tvam iha vedhasā |
uttiṣṭha tāvan madgehe drakṣyāmaḥ kiṃ bhaviṣyati || 170 ||
[Analyze grammar]

ity uktvopahṛtāhāro vṛddhayātra tayā niśām |
naravāhanadattastām anaiṣīdgomukhānvitaḥ || 171 ||
[Analyze grammar]

prātaḥ saṃmantrya kāryaṃ ca gomukhena samaṃ rahaḥ |
mahāvratikaveṣaṃ ca kṛtvā vatseśvarātmajaḥ || 172 ||
[Analyze grammar]

taddvitīyo 'tra hā haṃsi hā haṃsīti vadanmuhuḥ |
gatvā rājakuladvāri babhrāma janatekṣitaḥ || 173 ||
[Analyze grammar]

tathābhūtaṃ ca taṃ dṛṣṭvā tatra gatvaiva ceṭikāḥ |
karpūrikāṃ rājasutāṃ tamavocansavismayāḥ || 174 ||
[Analyze grammar]

siṃhadvāre yuvā devi dṛṣṭo 'smābhir mahāvratī |
sadvitīyo 'pi yo dhatte saundaryeṇādvitīyatām || 175 ||
[Analyze grammar]

nārījanamahāmohadāyinaṃ mantramadbhutam |
uccārayati hā haṃsi hā haṃsīti divāniśam || 176 ||
[Analyze grammar]

tac chrutvā pūrvahaṃsī sā rājaputrī sakautukā |
ānāyayattametābhistadrūpaṃ pārśvamātmanaḥ || 177 ||
[Analyze grammar]

dadarśa caitamuddāmarūpālaṃkṛtabhūmikam |
śaṃkarārādhanopāttavrataṃ navam iva smaram || 178 ||
[Analyze grammar]

nijagāda ca paśyantī vismayotphullayā dṛśā |
kimetadeva hā haṃsi hā haṃsītyucyate tvayā || 179 ||
[Analyze grammar]

evaṃ tayokte 'pi tadā hā haṃsītyeva so 'bravīt |
tataḥ sahasthitas tasya gomukhaḥ pratyuvāca tam || 180 ||
[Analyze grammar]

ahaṃ te kathayāmyetac chṛṇu devi samāsataḥ |
pūrvajanmani haṃso 'yamabhavatkarmayogataḥ || 181 ||
[Analyze grammar]

tatraiṣa jaladhestīre mahataḥ sarasastaṭe |
kṛtālayaḥ samaṃ haṃsyā tasthau candanapādape || 182 ||
[Analyze grammar]

tasmin daivādapatyeṣu samudrorm ihṛteṣu sā |
etasya haṃsī śokārtā tatraivātmānamakṣipat || 183 ||
[Analyze grammar]

tato 'sau tadviyogārtaḥ pakṣijātau viraktimān |
tyaktukāmaḥ śarīraṃ tatsaṃkalpamakaroddhṛdi || 184 ||
[Analyze grammar]

jātismaro 'haṃ bhūyāsaṃ rājaputro 'nyajanmani |
eṣā ca tatra me bhāryā bhūyājjātismarā satī || 185 ||
[Analyze grammar]

iti saṃkalpya taṃ dehaṃ tadā saṃsmṛtya śaṃkaram |
virahānalasaṃtaptaḥ samudrāmbhasyapātayat || 186 ||
[Analyze grammar]

tato 'yaṃ vatsarājasya kauśāmbyāṃ tanayo 'dhunā |
naravāhanadattākhyo jāto jātismaraḥśubhe || 187 ||
[Analyze grammar]

asau vidyādharendrāṇāṃ cakravartī bhaviṣyati |
iti vāgudabhūd divyā jātasyāsya sphuṭaṃ tadā || 188 ||
[Analyze grammar]

krameṇa yauvarājyasthaḥ pitrāyaṃ pariṇāyitaḥ |
divyāṃ kāraṇasaṃbhūtāṃ devīṃ madanamañcukām || 189 ||
[Analyze grammar]

tato hemaprabhākyasya vidyādharapateḥ sutā |
etya svayaṃ vṛtavatī kanyā ratnaprabhetyamum || 190 ||
[Analyze grammar]

tathāpi tāṃ smaran haṃsīṃ nāyaṃ bhajati nirvṛtim |
etac ca bālabhṛtyāya mahyam etena varṇitam || 191 ||
[Analyze grammar]

athāsya mṛgayāyātasyāsītsaṃdarśanaṃ vane |
kayāpi siddhatāpasyā maddvitīyasya daivataḥ || 192 ||
[Analyze grammar]

kathāprasaṅgāt sā caitam evaṃ sānugrahābravīt |
karmayogāt purā putra kāmo haṃsatvam āgataḥ || 193 ||
[Analyze grammar]

tasya cāmbudhitīrasthacandanadrumavāsinaḥ |
priyā bhāryābhavaddhaṃsī divyastrī śāpataścyutā || 194 ||
[Analyze grammar]

velājalahṛtāpatyaśokāttasyāṃ ca vāridhau |
kṣiptātmani sa haṃso 'pi tatraivātmānamakṣipat || 195 ||
[Analyze grammar]

so 'dya śaṃbhoḥ prasādāttvaṃ jāto vatseśvarātmajaḥ |
pūrvajātiṃ ca tāṃ vatsa vetsi jātismaro hy asi || 196 ||
[Analyze grammar]

sā haṃsyapyevamevābdheḥ pāre karpūrasaṃbhave |
pure karpūrikā nāma jātā rājasutādhunā || 197 ||
[Analyze grammar]

tadgaccha tatra putra tvaṃ priyāṃ bhāryāmavāpsyasi |
ity uktvā sā khamutpatya tiro 'bhūtsiddhatāpasī || 198 ||
[Analyze grammar]

ayaṃ cāsmatprabhurjñātapravṛttistatkṣaṇaṃ tataḥ |
ito 'bhimukhamāgantuṃ prāvartata mayā saha || 199 ||
[Analyze grammar]

tvatsnehāskṛṣyamāṇaś ca paṇīkṛtya svajīvitam |
uttīrya kāntāraśataṃ prāpa deśo 'mbudhestaṭam || 200 ||
[Analyze grammar]

tatra hemapurastho 'smai takṣā rājyadharābhidhaḥ |
maddvitīyāya militaḥ pradādyantravimānakam || 201 ||
[Analyze grammar]

tasminn āruhya bhayade hā mūrta iva sāhase |
abdhikāntāramullaṅghya prāptāvāvāmidaṃ puram || 202 ||
[Analyze grammar]

etadarthamasāvevaṃ hā haṃsīti vadanniha |
bhrānto devi mama svāmī yāvatprāptastvadantike || 203 ||
[Analyze grammar]

idānīṃ tvanmukhodārarākāramaṇadarśanāt |
asaṃkhyaduḥkhasāṃnidhyatamopahnutim aśnute || 204 ||
[Analyze grammar]

evaṃ vaco viracitaṃ gomukhasya niśamya sā |
saṃvādapratyayātsatyaṃ mene karpūrikā tadā || 205 ||
[Analyze grammar]

aho mayyāryaputrasya sneho 'muṣya mudhaiva me |
viraktatābhūd ity antaḥ premārdrā vimamarśa ca || 206 ||
[Analyze grammar]

uvāca cāhaṃ satyaṃ sā haṃsī dhanyā ca yatkṛte |
evaṃ janmadvaye kleśamāryaputro 'nubhūtavān || 207 ||
[Analyze grammar]

tadahaṃ vo 'dhunā dāsī premakrīteti vādinī |
naravāhanadattaṃ taṃ snānādyaiḥ samamānayat || 208 ||
[Analyze grammar]

tataḥ parīvāramukhenaitat sarvam abodhayat |
pitaraṃ svaṃ sa copāgat tadbudhaiva tadantikam || 209 ||
[Analyze grammar]

tatrotpannavivāhecchāṃ sutām tāṃ tadvaraṃ tathā |
naravāhanadattaṃ taṃ saṃprāptam ucitaṃ cirāt || 210 ||
[Analyze grammar]

vidyādharamahācakravartilakṣaṇalāñchitam |
dṛṣṭvā kṛtārthamātmānaṃ so 'manyata tadā nṛpaḥ || 211 ||
[Analyze grammar]

pradadau cāmajāmetāṃ tasmai karpūrikāṃ tataḥ |
naravāhanadattāya yathāvidhi sa sādaram || 212 ||
[Analyze grammar]

adādasmai ca jāmātre prativahnipradakṣiṇam |
koṭīstisraḥ suvarṇasya karpūrasya ca tāvatīḥ || 213 ||
[Analyze grammar]

yadrāśayo babhūs tatra śobhāṃ draṣṭum ivāgatāḥ |
girijodvāhadṛśvāno merukailāsasānavaḥ || 214 ||
[Analyze grammar]

punastadvastrakoṭīś ca daśa dāsīśatatrayam |
svalaṃkṛtaṃ dadau so 'smai kṛtī karpūrako nṛpaḥ || 215 ||
[Analyze grammar]

tatas tasthau kṛtodvāhaḥ sa karpūrikayā tayā |
naravāhanadatto 'tra samaṃ prītyeva mūrtayā || 216 ||
[Analyze grammar]

kasya nābhūn manaḥprītyai sa vadhūvarayostayoḥ |
saṃgamo mādhavīvallīvasantotsavayor iva || 217 ||
[Analyze grammar]

ehi vrajāvaḥ kauśāmbīmityanyedyuś ca so 'bravīt |
naravāhanadattastāṃ kṛtī karpūrikāṃ priyām || 218 ||
[Analyze grammar]

tataḥ pratyabravītsā taṃ yadyevaṃ tatkhagāminā |
tenaiva tvadvimānena vrajāmastvaritaṃ na kim || 219 ||
[Analyze grammar]

taccetsvalpaṃ tadaparaṃ vistīrṇaṃ ḍhaukayāmy aham |
iha prāṇadharākhyo hi takṣā yantravimānakṛt || 220 ||
[Analyze grammar]

āste deśāntarāyātastacchīghraṃ kārayāmyadaḥ |
ity uktvā sā pratīhāramānāyya kṣatturādiśat || 221 ||
[Analyze grammar]

gatvā taṃ yantratakṣāṇaṃ vada prāṇadharaṃ mahat |
vyomagāmi vimānaṃ naḥ prasthānāyopakalpaya || 222 ||
[Analyze grammar]

evaṃ visṛjya kṣattāraṃ rājñe karpūrikātha sā |
ceṭīmukhena pitre tāṃ prasthānecchāṃ nyavedayat || 223 ||
[Analyze grammar]

sa ca buddhv aiva tadyāvadāyātyatraiva bhūpatiḥ |
naravāhanadatto 'ntastāvadevam acintayat || 224 ||
[Analyze grammar]

takṣā rājyadharabhrātā so 'yaṃ prānadharo dhruvam |
rājabhītyā svadeśādyo vidrutas tena varṇitaḥ || 225 ||
[Analyze grammar]

ity asmiṃścintayatyeva rājñi ca kṣipram āgate |
āgāt pratīhārayutastakṣā prāṇadharo 'tra saḥ || 226 ||
[Analyze grammar]

vyajijñapac ca sumahadvimānaṃ kṛtamasti me |
yanmānuṣasahasrāṇi vahayadyāvahelayā || 227 ||
[Analyze grammar]

ity uktavantaṃ takṣāṇaṃ sādhvity uktvābhipūjya ca |
naravāhanadatto 'tha taṃ papraccha sa sādaram || 228 ||
[Analyze grammar]

kaccidrājyadharasya tvaṃ bhrātā prāṇadharo 'grajaḥ |
nānāyantraprayogāṇāṃ vettā sumahatām api || 229 ||
[Analyze grammar]

sa eva tasya bhrātāhaṃ devo vetti tu nau kutaḥ |
iti prāṇadharaḥ so 'pi praṇataḥ pratyuvāca tam || 230 ||
[Analyze grammar]

tato yathā rājyadhareṇoktaṃ dṛṣto yathā ca saḥ |
naravāhanadattas tat tathā tasmai śaśaṃsa saḥ || 231 ||
[Analyze grammar]

atha tena mudā prāṇadhareṇa samupāhṛte |
mahāvimāne 'numataḥ śvaśureṇātra bhūbhujā || 232 ||
[Analyze grammar]

tam āmantrya samāropya dāsīkarpūrakāñcanam |
tena rājavisṛṣṭena saha prāṇadhareṇa saḥ || 233 ||
[Analyze grammar]

tena ca kṣattṛmukhyena śvaśrūracitamaṅgalaḥ |
karpūrikāṃ rājaputrīṃ navāmādāya tāṃ vadhūm || 234 ||
[Analyze grammar]

dattadāno dvijātibhyaḥ sadvastranicayaiśca taiḥ |
naravāhanadatto 'sāvāruroha sagomukhaḥ || 235 ||
[Analyze grammar]

pūrvamabdhestaṭaṃ tāvadyāmo rājyadharāntikam |
tato hṛhamiti prāṇadharaṃ taṃ nijagāda saḥ || 236 ||
[Analyze grammar]

tatas tenāhatenāśu vimānenotpapāta saḥ |
nabho manoratheneva pūrṇena saparigrahaḥ || 237 ||
[Analyze grammar]

kṣaṇādutīrya jaladhiṃ punastattīravarti ca |
prāpa hemapuraṃ dhāma tasya rājyadharasya at || 238 ||
[Analyze grammar]

tatra rājyadharaṃ prahvaṃ prahṛṣṭaṃ bhrātṛdarśanāt |
dāsībhistamadāsīkaṃ saṃvibheje ca sotsavam || 239 ||
[Analyze grammar]

āpṛcchya ca tamudbāṣpaṃ katham apy ujjhitāgrajam |
yayau tenaiva kauśāmbīṃ vimānena tadaiva saḥ || 240 ||
[Analyze grammar]

tatrāmbarādaśaṅkitamavatīrṇaṃ varavimānavahanaṃ tam |
sānucaraṃ navavadhvā yuktaṃ dṛṣṭvā visismiye janata || 241 ||
[Analyze grammar]

paurotsāhaiḥ prakaṭaṃ putraṃ buddhvā pitāsya vatseśaḥ |
prīto niragādagre devīsacivasnuṣādibhiḥ sahitaḥ || 242 ||
[Analyze grammar]

dṛṣṭvā vimānavāhanasūcitabhavitavyakhacarasāmrājyam |
taṃ so 'bhinandata sutaṃ rājā caraṇānataṃ vadhūsahitam || 243 ||
[Analyze grammar]

mātā vāsavadattā padmāvatyā samaṃ tamāśliṣya |
vigalitam iva tadadarśanaduḥkhagranthiṃ jahau bāṣpam || 244 ||
[Analyze grammar]

ratnaprabhā ca bhāryā sānandā madanamañcukā ca tadā |
tasya premahaterṣye caraṇau hṛdayaṃ ca jagṛhatustulyam || 245 ||
[Analyze grammar]

yaugandharāyaṇādīn pitṛsacivānsvāṃś ca so 'tha nṛpasūnuḥ |
marubhūtisukhān praṇatān anandayat kṛtayathārthasatkāraḥ || 246 ||
[Analyze grammar]

sarve ca te vibhūṣitasudaśārhakulena jaladhim ākramya |
samupāhṛtāṃ svapatinā vyaktaṃ sodaryamūrtim amṛtasya || 247 ||
[Analyze grammar]

ajarāṅganāśatayutāmāyātāṃ śriyamivābhyanandaṃstām |
karpūrikāṃ navavadhūṃ vatseśādyā yathocitāvanatām || 248 ||
[Analyze grammar]

tasyāś ca paitṛkaṃ taṃ vatseśo 'pūjayatpratīhāram |
arpitavimānavāhitakāñcanakarpūravastrakoṭicayam || 249 ||
[Analyze grammar]

ākhyātaṃ naravāhanadattena tato vimānakartāram |
upakāriṇāṃ sa rājā prāṇadharaṃ tam api mānayāmāsa || 250 ||
[Analyze grammar]

kathameṣā rājasutā saṃpraptā kahamitaś ca yātau svaḥ |
iti papraccha saharṣaḥ saṃmānya sa gomukhaṃ nṛpatiḥ || 251 ||
[Analyze grammar]

atha mṛgayāvanagamanātprabhṛti yathā darśanaṃ tapasvinyāḥ |
rājyadharasamāsāditavimānayuktyā yathā ca tīrṇo 'bdhiḥ || 252 ||
[Analyze grammar]

karpūrikā vivāhe vimukhāpi ca saṃmukhī yathā vihitā |
prāṇadharalābhalabdhenāgamanaṃ prāgyathā vimānena || 253 ||
[Analyze grammar]

yuktyaikānte sa tathā tadaśeṣaṃ gomukho yathāvṛttam |
kathayāṃcakāra tasmai sadārasacivāya vatsarājāya || 254 ||
[Analyze grammar]

kvākheṭaḥ kva ca tāpasī kva ca tathodanvattaṭe yantravit takṣā rājyadharastadīyavahanenollaṅghanaṃ kvāmbudheḥ |
tatpāre ca vimānakarturaparasyāsya kva pūrvaṃ gatir bhavyānāṃ śubhasiddhyupāyaracanācintāṃ vidhatte vidhiḥ || 255 ||
[Analyze grammar]

iti tair nikhilaiḥ savismayapramadākampitamas takais tataḥ |
jagade vidadhe ca gomukhe prabhubhaktistutir atra sādaraiḥ || 256 ||
[Analyze grammar]

ratnaprabhāṃ ca rājñīṃ pativratādharmajanitaparitoṣām |
praśaśaṃsuste bhartur nijavidyāvihitapatharakṣām || 257 ||
[Analyze grammar]

atha naravāhanadatto vinītagaganāṅgaṇāgamanakhedaḥ |
sa viveśa rājadhānīṃ pitṛbhirbhāryādibhiś ca samam || 258 ||
[Analyze grammar]

tatropāgatamānitabandhusuhṛtsvarṇakūṭabhṛtakoṣaḥ |
vasubhis tau pūritavān prāṇadharaśvāśurapratīhārau || 259 ||
[Analyze grammar]

bhuktottaraṃ ca sapadi prāṇadharastaṃ vyajijñapatpraṇataḥ |
devāvayoḥ kilaivaṃ karpūrakabhūbhṛtā samādiṣṭam || 260 ||
[Analyze grammar]

āgantavyaṃ tvaritaṃ madduhitari bhartṛbhavanamāptāyām |
yenāhaṃ jānīyāṃ saṃprāptām atra śīghram iti || 261 ||
[Analyze grammar]

tadgantavyaṃ niścitamāvābhyāṃ deva caturamadhunaiva |
dāpaya karpūrikayā rājño lekhaṃ svahastalikhitaṃ nau || 262 ||
[Analyze grammar]

na hi tasya sutāsnigdhaṃ hṛdayaṃ rājño 'nyathā samāśvasiti |
sa hy ārūḍhavimāno na jātucicchaṅkate prapātamataḥ || 263 ||
[Analyze grammar]

tallekhadānapūrvaṃ saṃprati sahitaṃ mayā pradhānam imam |
anujānīhi vimānaprasthānapronmukhaṃ pratīhāram || 264 ||
[Analyze grammar]

ahamādāya kuṭumbakameṣyāmi punastvihaiva yuvarāja |
śakṣyāmi nāmṛtamayaṃ caraṇāmbhojadvayaṃ tava tyaktum || 265 ||
[Analyze grammar]

iti tena sudṛḍhamukte prāṇadhareṇaiṣa vatsarājasutaḥ |
lekhasya lekhane tāṃ nyayuṅkta karpūrikāṃ tadaiva vadhūm || 266 ||
[Analyze grammar]

tāta na cintā mayi te kāryā sadbhartṛsaukhyasadanajuṣi |
kiṃ hi mahābdheḥ kamalā cintāspadamāśritottamaṃ puruṣam || 267 ||
[Analyze grammar]

iti ca svahastalikhite karpūrikayā tayārpite lekhe |
kṣattṛprāṇadharau tau vatseśasuto 'rcitau sa visasarja || 268 ||
[Analyze grammar]

tau cāruhya vimānaṃ gaganagatī jātavismayaiḥ sarvaiḥ |
dṛṣṭau tīrtvā jaladhiṃ yayatuḥ karpūrasaṃbhavaṃ nagaram || 269 ||
[Analyze grammar]

tatra sutāṃ patisadanaprāpāṃ saṃśrāvya dattalekhau tau |
ānandayāṃbabhūvaturatha taṃ karpūrakaṃ narādhipatim || 270 ||
[Analyze grammar]

anyedyuranujñāpya prāṇadharastaṃ nṛpaṃ sa sakuṭumbaḥ |
saṃbhāvitarājyadharo naravāhanadattapārśvamevāgāt || 271 ||
[Analyze grammar]

so 'trāgatāya sadyaḥ kṛtakāryāyātmamandirasamīpe |
naravāhanadatto 'smai pradadau vasatiṃ ca jīvanaṃ ca mahat || 272 ||
[Analyze grammar]

cikrīḍa ca tadvihitairavarodhasakho vimānakair vicaran |
abhyasyadiva bhaviṣyadvidyādharacakravartigaganagatim || 273 ||
[Analyze grammar]

ity atra nanditasuhṛtsvajanāvarodho vatseśvarasya tanayo 'tha sa tānyahāni |
ratnaprabhāmadanamañcukayostṛtīyāṃ karpūrikāṃ samadhigamya sukhaṃ nināya || 274 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 9

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: