Kathasaritsagara [sanskrit]
by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351
The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)
Chapter 8
tato 'hani pare prāptaḥ sotkāṃ ratnaprabhāṃ priyām |
śīghraṃ pratyāgamiṣyāmītyāśvāsyākheṭakāya saḥ || 1 ||
[Analyze grammar]
vatseśena samaṃ pitrā vayasyaiścāṭavīṃ yayau |
naravāhanadatto 'śvairgajaiś ca parivāritaḥ || 2 ||
[Analyze grammar]
tatra bhinnebhakumbhānāṃ nakhodaraparicyutaiḥ |
siṃhānāṃ hatasuptānāmuptabījeva mauktikaiḥ || 3 ||
[Analyze grammar]
vyāghrāṇāṃ bhallalūnānāṃ daṃṣtrābhiḥ sāṅkur eva ca |
sapallaveva kṣatajair hariṇānāṃ parisrutaiḥ || 4 ||
[Analyze grammar]
nimagnakaṅkapatrāṅkaiḥ kroḍaiḥ stabakiteva ca |
śarīraiḥ śarabhāṇāṃ ca patitaiḥ phaliteva ca || 5 ||
[Analyze grammar]
babhūva tasya nipataddhanaśabdaśilīmukhā |
prītaye mṛgayālīlālatā śobhitakānanā || 6 ||
[Analyze grammar]
śanaiḥ śrāntaḥ sa viśramya praviveśa vanāntaram |
hayārūdhaḥ sahaikena gomukhenāśvasādinā || 7 ||
[Analyze grammar]
tatrārebhe ca gulikākrīḍāṃ kām api tatkṣaṇam |
tāvac ca tāpasī kāpi pathā tena kilāyayau || 8 ||
[Analyze grammar]
tasyās tasya karādbhraṣṭā gulikā mūrdhni cāpatat |
tato vihasya kiṃcitsā tāpasī tam abhāṣata || 9 ||
[Analyze grammar]
evam eva mado 'yaṃ cettava tadyadyavāpsyasi |
jātu karpūrikāṃ bhāryāṃ tataḥ kīdṛgbhaviṣyati || 10 ||
[Analyze grammar]
etac chrutvāvaruhy aiva turagāccaraṇānataḥ |
naravāhanadattastāṃ tāpasīṃ nijagāda saḥ || 11 ||
[Analyze grammar]
tvaṃ na dṛṣṭā mayā daivādgulikā cātra me gatā |
pradīda tadbhagavati kṣamasva skhalitaṃ mama || 12 ||
[Analyze grammar]
tac chrutvā nāsti me putra kopa ityabhidhāya ca |
tāpasī sā jitakrodhā tamāśīrbhirasāntvayat || 13 ||
[Analyze grammar]
tataś ca vaśinīṃ matvā prabuddhāṃ satyatāpasīm |
naravāhanadattastāṃ papraccha vinayena saḥ || 14 ||
[Analyze grammar]
kaiṣā karpūrikā nāma bhagavatyudita tvayā |
etādādiśi tuṣṭāsi mayi cetkautukaṃ hi me || 15 ||
[Analyze grammar]
ity uktavantaṃ praṇataṃ tāpasī taṃ jagāda sā |
asti pārembudhi paraṃ nāmnā karpūrasaṃbhavam || 16 ||
[Analyze grammar]
anvarthas tatra rājāsti karpūraka iti śrutaḥ |
tasya karpūrikā nāma sutāsti varakanyakā || 17 ||
[Analyze grammar]
ekāṃ vilokya kamalāṃ nirmathyāpahṛtāṃ suraiḥ |
yā dvitīyeva nikṣipya tatra gopāyitābdhinā || 18 ||
[Analyze grammar]
puruṣadveṣinī sā ca vivāhaṃ nābhivāñchati |
tvayy upete yadi paraṃ bhaviṣyati tadarthinī || 19 ||
[Analyze grammar]
tattatra gaccha putra tvaṃ tāṃ ca prāpsyasi sundarīm |
gacchataś cātra te 'ṭavyāṃ mahākleśo bhaviṣyati || 20 ||
[Analyze grammar]
mohas tatra na kāryas te sarvaṃ svantaṃ hi bhāvi tat |
ity uktvaiva kham utpatya tāpasī sā tirodadhe || 21 ||
[Analyze grammar]
naravāhanadatto 'tha tadvāṇīmadanājñayā |
ākṛṣṭaḥ sa tamāha sma gomukhaṃ pārśvavartinam || 22 ||
[Analyze grammar]
ehi karpūrikāpārśvaṃ puraṃ karpūrasaṃbhavam |
gacchāvastām adṛṣṭvā hi na kṣaṇaṃ sthātumutsahe || 23 ||
[Analyze grammar]
tac chrutvā gomukho 'vādīddevālaṃ sāhasena te |
kva tvaṃ kvābdhiḥ puraṃ tatkva kva so 'dhvā kanyakā kva sā || 24 ||
[Analyze grammar]
nāmni śrute kim ekākī tyaktadivyāṅganājanaḥ |
nirabhiprāyasaṃdigdhāmabhidhāvasi mānuṣīm || 25 ||
[Analyze grammar]
evaṃ sa gomukhenokto vatsarājasutastadā |
abravītsiddhatāpasyā na tasyā vacanaṃ mṛṣā || 26 ||
[Analyze grammar]
tanmayāvaśyagantavyaṃ prāptuṃ tāṃ rājakanyakām |
ity uktvā sa hayārūḍhaḥ pratasthe tatkṣaṇaṃ tataḥ || 27 ||
[Analyze grammar]
anvagāt sa ca taṃ tūṣṇīmanicchannapi gomukhaḥ |
akurvanvacanaṃ bhṛtyairanugamyaḥ paraṃ prabhuḥ || 28 ||
[Analyze grammar]
tāvad vatseśvaro 'py āgāt kṛtākheṭo nijāṃ purīm |
manvānaḥ sa tamāyāntaṃ sutaṃ svabalamadhyagam || 29 ||
[Analyze grammar]
svabalaṃ tac ca tasyāgānmarubhūtyādibhiḥ saha |
purīṃ tām eva matvā taṃ sainyamadhyasthitaṃ prabhum || 30 ||
[Analyze grammar]
tatra prāptā vicinvantaste buddhvā tamanāgatam |
vatseśvarādayo jagmuḥ sarve ratnaprabhāntikam || 31 ||
[Analyze grammar]
sā cādau tac chrutenārtā dhyātayā nijavidyayā |
ākhyātadayitodantā vignaṃ śvaśuram abravīt || 32 ||
[Analyze grammar]
karpūrikāṃ rājasutāṃ tāpasyā kathitāṃ vane |
āryaputro gataḥ prāptuṃ puraṃ karpūrasaṃbhavam || 33 ||
[Analyze grammar]
śīghraṃ ca kṛtakāryaḥ sann ihaiṣyati sagomukhaḥ |
tadalaṃ cintayaitad dhi vidyāto 'dhigataṃ mayā || 34 ||
[Analyze grammar]
ity uktvāśvāsayatsā taṃ vatseśaṃ saparicchadam |
ratnaprabhānyāṃ vidyāṃ ca bhartuḥ prāyuṅkta tasya sa || 35 ||
[Analyze grammar]
naravāhanadattasya pathi kleśopaśāntaye |
neṣyāṃ bhartṛhitaiṣiṇyo gaṇayanti hi sustriyaḥ || 36 ||
[Analyze grammar]
tāvac ca dūramadhvānaṃ sa yayau vājipṛṣṭhagaḥ |
naravāhanadatto 'syām aṭavyāṃ gomukhānvitaḥ || 37 ||
[Analyze grammar]
athākasmādupetyāta kumārī pathyuvāca tam |
ahaṃ māyāvatī nāma vidyā ratnaprabheritā || 38 ||
[Analyze grammar]
rakṣāmyadṛśyā mārge tvāṃ niścintastadvrajādhunā |
ity uktvā rupiṇī vidyā tiro 'bhūtsāsya paśyataḥ || 39 ||
[Analyze grammar]
tatprabhāvāt tataḥ śāntakṣuttṛṣṇaḥ pathi sa vrajan |
naravāhanadattastāṃ stuvanratnaprabhāṃ priyām || 40 ||
[Analyze grammar]
sāyaṃ svacchasaraḥ prāpya vanaṃ svādutaraiḥ phalaiḥ |
jalaiścāhārapānādi snātaścakre sagomukhaḥ || 41 ||
[Analyze grammar]
naktaṃ ca tatra saṃyamya dattaghāsau hayāvadhaḥ |
mantridvitīyo vāsārthamāruroha mahātarum || 42 ||
[Analyze grammar]
tasyoruśākhāsaṃviṣṭo vitrastahayaheṣitaiḥ |
prabuddhaḥ so 'ntarādhastādapaśyatsiṃham āgatam || 43 ||
[Analyze grammar]
dṛṣṭvā cāvatitīrṣuṃ tam aśvārthe gomukho 'bravīt |
aho dehānapekṣaḥ sann amantreṇaiva ceṣṭase || 44 ||
[Analyze grammar]
śarīramūlā hi nṛpā mantramūlā ca rājatā |
yuyutsase tat tīryagbhir nakhadaṃṣṭrāyudhaiḥ katham || 45 ||
[Analyze grammar]
etadrakṣārthamevāvām ihārūḍhau hi saṃprati |
iti gomukhavāgruddho yuvarājaḥ sa tatkṣaṇam || 46 ||
[Analyze grammar]
siṃhaṃ taṃ turagaṃ ghnantaṃ dṛṣṭvā churikayā drutam |
ājaghāna taroḥ pṛṣṭhātkṣiptayā sa nimagnayā || 47 ||
[Analyze grammar]
sa tathā tena viddho 'pi taṃ hatvaiva hayaṃ balī |
siṃho vyāpādayām āsa dvitīyam api vājinam || 48 ||
[Analyze grammar]
tato vatseśvarasutaḥ khaḍgamādāya gomukhāt |
tena kṣiptena madhye taṃ siṃhaṃ dvedhā cakāra saḥ || 49 ||
[Analyze grammar]
avatīrya ca saṃgṛhya kṛpāṇīṃ siṃhadehataḥ |
khaḍgaṃ cāruhya so 'traiva vṛkṣe rātrimuvāsa tām || 50 ||
[Analyze grammar]
prātastato 'vatīrṇaś ca pratasthe gomukhānvitaḥ |
naravāhanadatto 'tastāṃ sa karpūrikāṃ prati || 51 ||
[Analyze grammar]
atha padbhyāṃ prayāntaṃ taṃ siṃhena hatavāhanam |
dṛṣṭvā vinodayannevamuvāca pathi gomukhaḥ || 52 ||
[Analyze grammar]
deva prāsaṅgikīmetāṃ kathāmākhyāmi te śṛṇu |
astīhairāvatī nāma nagarī vijitālakā || 53 ||
[Analyze grammar]
tasyāmabhūtparityāgaseno nāma mahīpatiḥ |
babhūvatuś ca tasya dve devyau prāṇasame priye || 54 ||
[Analyze grammar]
ekā svamantritanayā nāmato 'dhikasaṃgamā |
nāmnā tu kāvyālaṃkārā dvitīyā rājavaṃśajā || 55 ||
[Analyze grammar]
tābhyāṃ samaṃ ca so 'putro rājā putrārthamambikām |
ārādhayannirāhāro darbhaśāyī vyadhāttapaḥ || 56 ||
[Analyze grammar]
tataḥ sā taṃ tapastuṣṭā svapne dattvā phaladvayam |
divyaṃ samādiśatsākṣādbhavānī bhaktavatsalā || 57 ||
[Analyze grammar]
uttiṣṭha dehi dārebhyo bhakṣyam etat phaladvayam |
tato rājan pravīrau te janiṣyete sutāv ubhau || 58 ||
[Analyze grammar]
ity uktvāntardadhe gaurī prabuddhaḥ sa ca bhūpatiḥ |
nananda prātar utthāya haste paśyannubhe phale || 59 ||
[Analyze grammar]
svapnena tena cānandya varṇitena parigraham |
snāto mṛḍānīm abhyarcya cakāra vratapāraṇam || 60 ||
[Analyze grammar]
naktaṃ copetya tāṃ pūrvaṃ rājñīmadhikasaṃgamām |
phalam ekaṃ dadau tasyai sā ca tadbubhuje tadā || 61 ||
[Analyze grammar]
tatas tanmandire tasyām uvāsa sa nṛpo niśi |
tatpiturmantrimukhyasya nijasya kila gauravāt || 62 ||
[Analyze grammar]
tac cātra nidadhe saṃpratyātmaśayyāśirontike |
dvitīyasyāḥ kṛte devyā dvitīyaṃ kalpitaṃ phalam || 63 ||
[Analyze grammar]
suptasyātra nṛpasyātha rājñī sādhikasaṃgamā |
utthāyātmana eva dvāvicchantī sadṛśau sutau || 64 ||
[Analyze grammar]
śīrṣāntādbhakṣayām āsa dvitīyam api tatphalam |
nisargasiddho nārīṇāṃ sapatnīṣu hi matsaraḥ || 65 ||
[Analyze grammar]
prātaś cotthāya cinvānaṃ tatphalaṃ taṃ mahīpatim |
mayaiva tatphalaṃ bhuktaṃ dvitīyamiti sābravīt || 66 ||
[Analyze grammar]
tataḥ sa rājā vimanā nirgatyātītya vāsaram |
naktaṃ tasyā dvitīyasyā devyā vāsagṛhaṃ yayau || 67 ||
[Analyze grammar]
tatra tatphalam ekaṃ tāṃ yācamānāṃ ca so 'bravīt |
suptasya me tadapyaśnātsapatnī te chalād iti || 68 ||
[Analyze grammar]
tataḥ sā tanayotpattihetumaprāpya tatphalam |
babhūva kāvyālaṃkārā rājñī tūṣṇīṃ suduḥkhitā || 69 ||
[Analyze grammar]
gacchatsvastha dineṣv atra rājñī sādhikasaṃgamā |
sagarbhābhūd asūtātha kāle dvau yugapatsutau || 70 ||
[Analyze grammar]
rājāpi sa tadutpattiphalitasvamanorathaḥ |
nandati sma parityāgasenaḥ kṛtamahotsavaḥ || 71 ||
[Analyze grammar]
tayoś ca sutayorjyeṣṭhamindīvaranibhekṣaṇam |
nāmnendīvarasenaṃ sa nṛpaścakre 'dbhutākṛtim || 72 ||
[Analyze grammar]
vidadhe ca kanīyāṃsamanicchāsenamākhyayā |
tajjananyā yato bhuktaṃ phalaṃ tattadanicchayā || 73 ||
[Analyze grammar]
athātra tasya rājñī sā dvitīyā bhūmipasya tat |
ālokya kāvyālaṃkārā sāmarṣā samacintayat || 74 ||
[Analyze grammar]
aho ahaṃ sutaprāpteḥ sapatnyā vañcitaitayā |
tadetasyā mayāvaśyaṃ kāryā manyupratikriyā || 75 ||
[Analyze grammar]
vināśyau tanayāvetāvetadīyau svayuktitaḥ |
iti saṃcintya sā tasthau tadupāyaṃ vicinvatī || 76 ||
[Analyze grammar]
yathā yathā ca tau tatra vavṛdhāte nṛpātmajau |
tathā tathāsyā vavṛdhe hṛdaye vairapādapaḥ || 77 ||
[Analyze grammar]
krameṇa yauvanasthau ca tau vijñāpayataḥ sma tam |
rājaputrau svapitaraṃ jigīṣū bhujaśālinau || 78 ||
[Analyze grammar]
astreṣu śikṣitau tāvad āvāṃ saṃprāptayauvanau |
tadbhujān viphalān etān bibhratau katham āsvahe || 79 ||
[Analyze grammar]
kṣatriyasyājigīṣasya dhigbāhū dhik ca yauvanam |
ato 'nujānīhy adhunā tāta digvijayāya nau || 80 ||
[Analyze grammar]
iti sūnvorvacaḥ śrutvā rājā hṛṣṭo 'numanya saḥ |
yātrārambhaṃ parityāgasenaḥ saṃvidadhe tayoḥ || 81 ||
[Analyze grammar]
yadyatra saṃkaṭaṃ jātu yuvayoḥ syāttadāmbikā |
smartavyārtiharā devī tayā dattau hi me yuvām || 82 ||
[Analyze grammar]
ity uktvā ca sa tau rājā yātrāyai prāhiṇotsutau |
yuktau sainyaiḥ sasāmantairjananyā kṛtamaṅgalau || 83 ||
[Analyze grammar]
nijaṃ mantripradhānaṃ ca paścānmātām ahaṃ tayoḥ |
prajñāsahāyaṃ vyasṛjannāmnā prathamasaṃgamam || 84 ||
[Analyze grammar]
atha tau rājaputrau dvau sabalau bhrātarau kramāt |
gatvā prācīṃ diśaṃ pūrvaṃ jigyatuḥ prājyavikramau || 85 ||
[Analyze grammar]
tato 'pratihatau vīrau militānekapārthivau |
jetuṃ siddhapratāpau tau jagmaturdakṣiṇāṃ diśam || 86 ||
[Analyze grammar]
tāṃ ca vārtāṃ tayoḥ śrutvā pitarau tau nanandatuḥ |
jajvālāparamātā tu sāntarvidveṣavahninā || 87 ||
[Analyze grammar]
etābhyāṃ bhujadarpeṇa pṛthvīṃ jitvā nihatya mām |
rājyaṃ madīyaṃ svīkartuṃ matputrābhyāṃ vicintitam || 88 ||
[Analyze grammar]
tadyūyaṃ mayi bhaktāścettadetāvatra matsutau |
avicāry aiva yuṣmābhirnihantavyāvubhāvapi || 89 ||
[Analyze grammar]
iti tatkaṭakasthebhyaḥ sāmantebhyas tataḥ śaṭhā |
rājādeśaṃ tadā rātrī tannāmnaivābhilikhya sā || 90 ||
[Analyze grammar]
saṃdhivigrahakāyasthenāhṛtenārthasaṃcayaiḥ |
upāṃśu kāvyālaṃkārā vyasṛjallekhahārakam || 91 ||
[Analyze grammar]
sa ca guptaṃ tayorgatvā kaṭakaṃ rājaputrayoḥ |
sāmantebhyo dadau tebhyastāṃllekhāṃllekhahārakaḥ || 92 ||
[Analyze grammar]
te vācayitvā tānsarve rājanītiṃ sukarkaśām |
vicintya tāṃ prabhorājñāmanullaṅghyāmavetya ca || 93 ||
[Analyze grammar]
rātrau militvā saṃmantrya nihatuṃ tau nṛpātmajau |
vivaśā niścayaṃ cakrustadguṇāvarjitā api || 94 ||
[Analyze grammar]
tac ca buddhv aiva tanmadhyādekasya suhṛdo mukhāt |
tau sa mātāmaho mantrī rājaputrau saha sthitaḥ || 95 ||
[Analyze grammar]
bhodhayitvā yathātattvam āropya varavājinoḥ |
apasāritavān guptaṃ tatkālaṃ kaṭakāt tataḥ || 96 ||
[Analyze grammar]
tenāpasāritau tau ca vrajantau niśi tadyutau |
vindhyāṭavīṃ viviśaturmārgājñānānnṛpātmajau || 97 ||
[Analyze grammar]
tatra rātrāvatītāyāṃ kramātprakrāmyatostayoḥ |
madhyāhne 'titṛṣākrāntau hayau pañcatvamāpatuḥ || 98 ||
[Analyze grammar]
sa ca mātāmaho vṛddhaḥ kṣuttṛṣṇāśuṣkatālukaḥ |
vyapadyatātapaklāntaḥ śrāntayoḥ paśyatostayoḥ || 99 ||
[Analyze grammar]
anāgasau kathaṃ pitrā gamitau svo daśāmimām |
sakāmāṃ kurvatā tāṃ nau duṣṭāmaparamātaram || 100 ||
[Analyze grammar]
iti tau tatra śocantau duḥkhitau bhrātarau tataḥ |
prākpitraivopadiṣṭāṃ tāṃ devīṃ dadhyaturambikām || 101 ||
[Analyze grammar]
tasyā dhyānaprabhāveṇa śaraṇyāyāstadaiva tau |
vigatakṣutklamatṛṣau balinau ca babhūvatuḥ || 102 ||
[Analyze grammar]
tatas tatpratyayāśvastāvavijñātapathaśramau |
tām eva yayaturdraṣṭuṃ vindhyakāntāravāsinīm || 103 ||
[Analyze grammar]
tatra prāptau tadagre ca bhrātarau tāvubhāvapi |
prārabhetāṃ nirāhārau tāmārādhayituṃ tapaḥ || 104 ||
[Analyze grammar]
atrāntare ca te tatra sāmantāḥ kaṭake sthitāḥ |
saṃbhūya yāvadāyānti tayoḥ pāpaṃ cikīrṣavaḥ || 105 ||
[Analyze grammar]
tāvatkvacinna dadṛśurvicinvanto 'pi sarvataḥ |
tau samātāmahau kvāpi rājaputrau palāyitau || 106 ||
[Analyze grammar]
tataś cāśaṅkya taṃ mantrabhedaṃ sarve 'pi te bhayāt |
rājñas tasya parityāgasenasyāntikamāyayuḥ || 107 ||
[Analyze grammar]
pradarśya tasmai lekhāṃś ca yathāvṛttaṃ tamabruvan |
so 'tha buddhvā tadudbhrāntaḥ kruddhastānevam abravīt || 108 ||
[Analyze grammar]
naite matprahitā lekhā indrajālaṃ kim apy adaḥ |
yūyaṃ ca na kimetāvadapi jānītha bāliśāḥ || 109 ||
[Analyze grammar]
yadanalpatapaḥprāptāvahaṃ hanmi kathaṃ sutau |
yuṣmābhistau hatāveva sukṛtaiḥ svaistu rakṣitau || 110 ||
[Analyze grammar]
mātāmahena ca tayor darśitaṃ mantritāphalam |
ity uktvā tān sa sāmantān kāyasthaṃ kūṭalekhakam || 111 ||
[Analyze grammar]
taṃ palāyitam apy āśu svaśaktyānāyya bhūpatiḥ |
samyakpṛṣṭvā yathāvṛttaṃ yathāvannigṛhītavān || 112 ||
[Analyze grammar]
bhāryāṃ ca kāvyālaṃkārāṃ tādṛkkāryavidhāyinīm |
bhūgṛhe sa nicikṣepa pāpāṃ tāṃ putraghātinīm || 113 ||
[Analyze grammar]
avicārya tu paryantamatidveṣāndhayā dhiyā |
sahasā hi kṛtaṃ pāpaṃ kathaṃ mā bhūd vipattaye || 114 ||
[Analyze grammar]
ye ca te rājaputrābhyāṃ saha gatvābhyupāgatāḥ |
sāmantāstānnivāryānyāṃstatpade sa nṛpo vyadhāt || 115 ||
[Analyze grammar]
tasthau ca vārtām anviṣyan satataṃ putrayos tayoḥ |
tanmātrā saha duḥkhārto dharmāsakto 'mbikāṃ smaran || 116 ||
[Analyze grammar]
tāvac ca rājaputrasya tapasā sānujasya sā |
tasyendīvarasenasya tuṣṭābhūd vindhyavāsinī || 117 ||
[Analyze grammar]
dattvā ca khaḍgaṃ svapne sā sākṣādevaṃ tamādiśat |
asya prabhāvāt khaḍgasya śatrūñjeṣyasi durjayān || 118 ||
[Analyze grammar]
cintayiṣyasi yatkiṃcittac ca saṃpatsyate tava |
dvāvapyetena ca yuvāmiṣṭasiddhimavāpsyathaḥ || 119 ||
[Analyze grammar]
ity uktvāntarhitāyāṃ ca devyaṃ tasyāṃ prabudhya saḥ |
tatrendīvarasenastaṃ hastasthaṃ khaḍgamaikṣata || 120 ||
[Analyze grammar]
atha khaḍgena tatsvapnavarṇanena ca so nujam |
āśvāsya cakre tadyuktaḥ prātarvanyena pāraṇam || 121 ||
[Analyze grammar]
tataḥ praṇamya devīṃ tāṃ tatprasādahṛtaklamaḥ |
hṛṣṭastatkhaḍgahastaś ca samaṃ bhrātrā yayau tataḥ || 122 ||
[Analyze grammar]
gatvā ca dūraṃ sa prāpadekaṃ puravaraṃ mahat |
kurvāṇaṃ meruśikharabhrāntiṃ hemamayairgṛhaiḥ || 123 ||
[Analyze grammar]
tatra raudraṃ dadarśaikaṃ pratolīdvāri rākṣasam |
papraccha taṃ ca vīro 'sya purasyākhyāṃ patiṃ ca saḥ || 124 ||
[Analyze grammar]
idaṃ śailapuraṃ nāma nagaraṃ rākṣasādhipaḥ |
adhyāste yamadaṃṣṭrākhyaḥ svāmī naḥ śatrumardanaḥ || 125 ||
[Analyze grammar]
ity ukte rakṣasā tena yamadaṃṣṭrajighāṃsayā |
tatrendīvaraseno 'tha sa praveṣṭuṃ pravṛttavān || 126 ||
[Analyze grammar]
nirundhantaṃ ca taṃ dvāḥsthaṃ rākṣasaṃ sa mahābhujaḥ |
ekakhaḍgaprahāreṇa śiraśchittvā nyapātayat || 127 ||
[Analyze grammar]
taṃ hatvā rājabhavanaṃ praviśyāntardadarśa saḥ |
śūraḥ siṃhāsanasthaṃ taṃ yamadaṃṣṭraṃ niśācaram || 128 ||
[Analyze grammar]
daṃṣṭrāghoramukhaṃ vāmapārśvasthitavarāṅganam |
āśritetarapārśvaṃ ca kumāryā divyarūpayā || 129 ||
[Analyze grammar]
dṛṣṭvā ca so 'mbikādattakhaḍgahasto raṇāya tam |
āhūtavānsa cottasthau khaḍgamākṛṣya rākṣasaḥ || 130 ||
[Analyze grammar]
pravṛtte ca tayoryuddhe chinnaśchinno 'tha rakṣasaḥ |
tasyendīvarasenena mūrdhā muhurajāyata || 131 ||
[Analyze grammar]
tāṃ tasya māyām ālokya tatpārśvasthitayā tayā |
kurmāyā kṛtasaṃjñaḥ sandarśanenānuraktayā || 132 ||
[Analyze grammar]
sa rājaputraś chittvaiva rakṣasas tasya tacchiraḥ |
bhūyaḥ khaḍgaprahāreṇa laghuhasto dvidhākarot || 133 ||
[Analyze grammar]
tayāsya naṣṭamāyasya rakṣasaḥ pratimāyayā |
nājāyata punarmūrdhā tena rakṣo vyapādi tat || 134 ||
[Analyze grammar]
hate tasmin prahṛṣṭe te tadvarastrīkumārike |
sānujo rājaputro 'sāv upaviśyātha pṛṣṭavān || 135 ||
[Analyze grammar]
āsīt kim īdṛśe 'muṣmin pure dvāḥsthaikarakṣitaḥ |
rākṣaso 'yaṃ yuvāṃ ke ca hate 'smin kiṃ ca hṛṣyathaḥ || 136 ||
[Analyze grammar]
etac chrutvā tayor madhyāt kumārī sā jagāda tam |
asmiñ śailapure vīrabhujo nāmābhavan nṛpaḥ || 137 ||
[Analyze grammar]
eṣā madanadaṃṣṭreti bhāryā tasya sa cāmunā |
māyayā rākṣasenaitya yamadaṃṣṭreṇa bhakṣitaḥ || 138 ||
[Analyze grammar]
grastaḥ paricchadaścāsya surūpeti na bhakṣitā |
ekā madanadaṃṣṭraiṣā bhāryā ca vihitātmanaḥ || 139 ||
[Analyze grammar]
tato vivikte ramye 'smin pure nirmāya kāñcanān |
gṛhāneṣo 'nayā krīḍannāstāpāstaparicchadaḥ || 140 ||
[Analyze grammar]
ahaṃ ca khaḍgadaṃṣṭrākhyā kanīyasyasya rakṣasaḥ |
bhaginī kanyakā dṛṣṭe tvayi sadyo 'nurāgiṇī || 141 ||
[Analyze grammar]
ato hate 'smin hṛṣṭeyam ahaṃ ca tadihādhunā |
upayacchasva māmāryaputra premasamarpitām || 142 ||
[Analyze grammar]
evam uktavatīṃ khaḍgadaṃṣṭrā sa pariṇītavān |
tāmindīvaraseno 'tha gāndharvavidhinā tadā || 143 ||
[Analyze grammar]
tasthau cātraiva nagare devīkhaḍgaprabhāvataḥ |
cintitopanamadbhogaḥ kṛtadāro 'nujānvitaḥ || 144 ||
[Analyze grammar]
ekadā ca kanīyāṃsaṃ bhrātaraṃ vyomagāmini |
svakhaḍgacintāratnasya prabhāvāddhyānanirmite || 145 ||
[Analyze grammar]
vimāne vīramāropya so 'nicchāsenamaśramāt |
prāhiṇodantikaṃ pitroḥ svodantāvedanāya tam || 146 ||
[Analyze grammar]
so 'pi gatvā vimānena tena kṣiprādvihāyasā |
purīm anicchāsenas tāṃ pituḥ prāpadirāvatīm || 147 ||
[Analyze grammar]
tatra tau nandayām āsa pitarau darśanena saḥ |
tīvraduḥkhātapaklāntau cakoraviva candramāḥ || 148 ||
[Analyze grammar]
upetya cāṅghripatitaḥ paryāyāliṅgitastayoḥ |
nirāsa pṛcchatoḥ śaṅkāṃ bhrātṛkalyāṇavārtayā || 149 ||
[Analyze grammar]
śaśaṃsa taṃ ca vṛttāntametayoḥ purato 'khilam |
āpātaduḥkhaṃ saukhyāntaṃ bhraturātmana eva ca || 150 ||
[Analyze grammar]
śuśrāva cātra vihitaṃ tādṛśaṃ pāpayā tayā |
dveṣeṇāparamātrā tadātmanāśāya kaitavam || 151 ||
[Analyze grammar]
tataḥ pitrotsavavatā yukto mātrā ca nirvṛtaḥ |
tasthāv anicchāseno 'tra pūjyamāno janena sa || 152 ||
[Analyze grammar]
yāte katipayāhe ca dṛṣṭaduḥsvapnaśaṅkitaḥ |
bhrātaraṃ prati sotkaś ca pitaraṃ sa vyajijñapat || 153 ||
[Analyze grammar]
gacchāmi yuṣmadutkaṇṭhāmabhidhāyānayāmy aham |
āryendīvarasenaṃ tamanujānīhi tāta mām || 154 ||
[Analyze grammar]
tac chrutvānumatas tena pitrā putrotsukena saḥ |
jananyā ca vimānaṃ svaṃ tadevāruhya satvaraḥ || 155 ||
[Analyze grammar]
prāyād anicchāsenas tadvyomnā śailapuraṃ puram |
prātaś ca tatra prāvikṣatsvabhrātus tasya mandiram || 156 ||
[Analyze grammar]
dadarśa tatra niḥsaṃjñaṃ patitasthitamagrajam |
rudatyorantike khaḍgadaṃṣṭrāmadanadaṃṣṭrayoḥ || 157 ||
[Analyze grammar]
kimetad iti saṃbhrāntaṃ pṛcchantaṃ tamadhomukhī |
jagāda khaḍgadaṃṣṭrā sā ninditāparayā tayā || 158 ||
[Analyze grammar]
tvayyasthite mayi snātuṃ gatāyām ekadānayā |
tvadbhrātāyaṃ sahāraṃsta raho madanadaṃṣṭrayā || 159 ||
[Analyze grammar]
kṣaṇātsnātvāgatā cāhaṃ sākṣādenaṃ tathā sthitam |
etayā yuktamadrākṣaṃ vācā ca nirabhartsayam || 160 ||
[Analyze grammar]
tato 'nunītāpy etena niyatyevāvilaṅghyayā |
īrṣyayā mohitātyarthamaham evam acintayam || 161 ||
[Analyze grammar]
aho agaṇayitvaiva māmayaṃ bhajate 'parām |
jāne 'sya khaḍgamāhātmyakṛtto darpo 'yamīdṛśaḥ || 162 ||
[Analyze grammar]
tad asya gopayāmy enam iti saṃcintya mūḍhayā |
etatkhaḍgo niśi kṣiptaḥ supte 'smin dahane mayā || 163 ||
[Analyze grammar]
kalaṅkitaś ca khaḍgo 'sau gataś caiṣa daśām imām |
anutaptāsmi cākruṣṭā tato madanadaṃṣtrayā || 164 ||
[Analyze grammar]
ahaitasyāṃ ca mayi ca dvayoḥ śokāndhacetasoḥ |
maraṇādhyavasāyinyorāgatastvam ihādhunā || 165 ||
[Analyze grammar]
tadgṛhāṇa tvam evaitatkhaḍgaṃ nistriṃśakarmikām |
atyaktajātidharmāṃ māmetenaiva nipātaya || 166 ||
[Analyze grammar]
ity uktaḥ sa tayānicchāseno 'tra bhrātṛjāyayā |
tāpādavadhyāṃ matvā tāṃ chettum aicchan nijaṃ śiraḥ || 167 ||
[Analyze grammar]
m aivaṃ kārṣīrmṛto nāyaṃ rājaputra tavāgrajaḥ |
khaḍgapramādakopena devyā tveṣa vimohitaḥ || 168 ||
[Analyze grammar]
asyāṃ ca khaḍgadaṃṣṭrāyāṃ mantavyā nāparādhitā |
yataḥ śāpāvatīrṇānāmetaddhastavijṛmbhitam || 169 ||
[Analyze grammar]
ete cāsya tava bhrātuḥ pūrvabhārye ubhe api |
tatprasādaya tām eva devīmabhimatāptaye || 170 ||
[Analyze grammar]
iti tatkālamudbhūtām antarikṣātsarasvatīm |
śrutvā nivavṛte 'nicchāsenaḥ sa maraṇodyamāt || 171 ||
[Analyze grammar]
āruhy aiva vimānaṃ tadgṛhītvāgnikalaṅkitam |
khaḍgaṃ taṃ vindhyavāsinyāḥ pādamūlaṃ jagāma saḥ || 172 ||
[Analyze grammar]
tatra mūrdhopahāreṇa toṣayiṣyannupoṣitaḥ |
devīṃ tāmudgatāmetāṃ gaganādaśṛṇodgiram || 173 ||
[Analyze grammar]
mā putra sāhasaṃ kārṣīrgaccha jīvatu te 'grajaḥ |
jāyatāṃ nirmalaḥ khaḍgo bhaktyā tuṣṭā hy ayaṃ tava || 174 ||
[Analyze grammar]
etaddivyaṃ vacaḥ śrutvā tatkṣaṇaṃ niṣkalaṅkatām |
prāptaṃ dṛṣṭvā kare khaḍgaṃ kṛtvā tasyāḥ pradakṣiṇam || 175 ||
[Analyze grammar]
manorathamivāruhya vimānaṃ siddhamāśugam |
ājagāmotsuko 'nicchāsenaḥ śailapuraṃ sa tat || 176 ||
[Analyze grammar]
tatra dṛṣṭotthitaṃ sadyo labdhasaṃjñaṃ tamagrajam |
jagrāha pādayoḥ sāśruḥ kaṇṭhe so 'py enamagrahīt || 177 ||
[Analyze grammar]
tvayā nau rakṣito bhartetyubhe te pādayos tataḥ |
nipatya bhrātṛjāye tamanicchāsenamūcatuḥ || 178 ||
[Analyze grammar]
śuśrāva caitasya mukhātpitarau darśanotsukau |
māyāmaparamātrā ca kṛtāṃ tāṃ tadviyogadām || 179 ||
[Analyze grammar]
tato bhrātrārpitaṃ khaḍgaṃ gṛhītvā tatprabhāvataḥ |
dhyātopanatamāruhya vimānaṃ sumahac ca saḥ || 180 ||
[Analyze grammar]
sahemamandiro bhāryādvayena saha sānujaḥ |
tāmindīvarasenaḥ svāṃ purīmāgādirāvatīm || 181 ||
[Analyze grammar]
tatrāvatīrya nabhaso vismayālokito janaiḥ |
rājaveśma pituḥ pārśvaṃ viveśa saparicchadaḥ || 182 ||
[Analyze grammar]
tathabhūtaś ca pitaraṃ taṃ dṛṣṭvā mātaraṃ ca saḥ |
papāta pādayoścāśrudhārādhautamukhastayoḥ || 183 ||
[Analyze grammar]
tau ca taṃ sahasā dṛṣṭaṃ putramāśliṣya sānujam |
amṛteneva siktāṅgau tāpanirvāṇamīyatuḥ || 184 ||
[Analyze grammar]
divyarūpe ca tadbhārye kṛtapādābhivandane |
snuṣe ubhe te paśyantau hṛṣāvabhinanandatuḥ || 185 ||
[Analyze grammar]
kathāprasaṅgād buddhvā ca tasya te pūrvanirmite |
divyavākkathite bhārye yayatustau parāṃ mudam || 186 ||
[Analyze grammar]
vimānagatisauvarṇamandirānayanādinā |
prabhāveṇa sutasyāsya vismayena nanandatuḥ || 187 ||
[Analyze grammar]
tatas tābhyāṃ sa sahitaḥ pitṛbhyāṃ saparigrahaḥ |
āstendīvaraseno 'tra pradattajanatotsavaḥ || 188 ||
[Analyze grammar]
ekadā ca parityāgasenaṃ taṃ janakaṃ nṛpam |
vijñapya sānujaḥ prāyātpunardigvijayāya saḥ || 189 ||
[Analyze grammar]
khaḍgaprabhāvāj jitvā ca pṛthvīṃ kṛtsnāṃ mahābhujaḥ |
āyayau hemahastyaśvaratnānyāhṛtya bhūbhujām || 190 ||
[Analyze grammar]
avāpa nagarīṃ tāṃ ca nijāṃ vijitayā bhayāt |
anuyāta ivodbhūtasainyadhūlinibhādbhuvā || 191 ||
[Analyze grammar]
praviśya rājadhānīṃ ca pitrā pratyudgato 'tha saḥ |
jananīṃ nandayām āsa sanujo 'dhikasaṃgamām || 192 ||
[Analyze grammar]
saṃmānya rājalokaṃ ca svabhāryāsvajanānvitaḥ |
tatrendīvarasenastatpramodenānayaddinam || 193 ||
[Analyze grammar]
anyedyustatkaradvāreṇārpayitvā ca medinīm |
pitre sa rājaputraḥ svāmakasmājjātimasmarat || 194 ||
[Analyze grammar]
tataḥ suptaprabuddhābho janakaṃ tam uvāca ca |
mayā jātiḥ smṛtā tāta tadidaṃ śṛṇu vacmi te || 195 ||
[Analyze grammar]
asti muktāpuraṃ nāma sānau himavataḥ puram |
tatrāsti muktāsenākhyo rājā vidyādhareśvaraḥ || 196 ||
[Analyze grammar]
kambuvatyabhidānāyāṃ devyāṃ tasya sutau kramāt |
jātau dvau padmasenaś ca rūpasenaś ca sadguṇau || 197 ||
[Analyze grammar]
padmasenaṃ tayoḥ premṇā svayaṃ vṛtavatī patim |
kanyādityaprabhā nāma vidyādharavarātmajā || 198 ||
[Analyze grammar]
tad buddhvā tadvayasyāpi nāmnā candravatī svayam |
etyāvṛṇīta kāmārtā taṃ vidyādharakanyakā || 199 ||
[Analyze grammar]
dvibhāryaḥ sa tadā padmaseno nityamakhidyata |
sapatnīserṣyayādityaprabhayā bhāryayā tayā || 200 ||
[Analyze grammar]
īrṣyāndhabhāryākalahaṃ soḍhuṃ śaknomi nānvaham |
tapovanāya gacchāmi nirvedasyāsya śāntaye || 201 ||
[Analyze grammar]
tattāta dehi me 'nujñāmiti nirbandhato muhuḥ |
janakaṃ padmasenaḥ svaṃ muktāsenaṃ jagāda saḥ || 202 ||
[Analyze grammar]
so 'pi taṃ tadgrahakruddhaḥ sabhāryamaśapatpitā |
kiṃ te tapovanaṃ gatvā martyalokamavāpnuhi || 203 ||
[Analyze grammar]
tatraiṣā kalahāsaktā bhārtyādityaprabhā tava |
rākṣasīṃ yonimāsādya tvadbhāry aiva bhaviṣyati || 204 ||
[Analyze grammar]
dvitīyā candravatyeṣā tvayi raktātivallabhā |
rājastrī rākṣasī bhūtvā bhūmau tvāṃ prāpsyati priyam || 205 ||
[Analyze grammar]
sābhilāṣo 'nusartuṃ tvāṃ jyeṣṭhaṃ yallakṣito mayā |
tadeṣa rūpaseno 'pi bhāvī bhrātaiva tatra te || 206 ||
[Analyze grammar]
dvibhāryatvakṛtaṃ kiṃcidduḥkhaṃ tatrāpyavāpsyasi |
evam uktvā viramyetthaṃ śāpāntamakarotsa naḥ || 207 ||
[Analyze grammar]
rājaputro bhuvaṃ jitvā pṛthvīṃ pitroḥ pradāsyasi |
yadā tadā sahāmībhirjātiṃ smṛtvā vimokṣyase || 208 ||
[Analyze grammar]
iti pitroditas tena padmaseno nijena saḥ |
tatkālaṃ saha tairanyairmartyalokamavātarat || 209 ||
[Analyze grammar]
sa padmasenas tātāyam ahaṃ jātaḥ sutastava |
nāmnendīvaraseno 'tra kartavyaṃ ca kṛtaṃ mayā || 210 ||
[Analyze grammar]
yo 'paro rūpasenaś ca vidyādharakumārakaḥ |
anicchāsena ityeva jātaḥ so 'nuja eva me || 211 ||
[Analyze grammar]
yā sādityaprabhā bhāryā yā ca candrāvatīti me |
viddhi te dve ime khaḍgadaṃṣṭrāmadanadaṃṣṭrike || 212 ||
[Analyze grammar]
idānīṃ cāyamavadhiḥ prāptaḥ śāpasya so 'sya naḥ |
tadvrajāmo vayaṃ tāta nijaṃ vaidyādharaṃ padam || 213 ||
[Analyze grammar]
ity uktvā sa samaṃ bhāryābhrātṛbhiḥ smṛtajātibhiḥ |
tyaktvaiva mānuṣīṃ mūrtiṃ bhūtvā vidyādharākṛtiḥ || 214 ||
[Analyze grammar]
praṇamya pitroścaraṇau kṛtvāṅke dayitādvayam |
sānujaḥ prayayau vyomnā nijaṃ vaidyādharaṃ puram || 215 ||
[Analyze grammar]
tatrābhinanditaḥ pitrā muktāsenena sanmatiḥ |
mātṛnetrotsavo bhrātrā rūpasenena saṃgataḥ || 216 ||
[Analyze grammar]
uvāsa padmaseno 'sau bhūyo 'nāviṣkṛterṣyayā |
ādityaprabhayā candravatyā ca saha nirvṛtaḥ || 217 ||
[Analyze grammar]
ity etāṃ gomukho ramyāṃ kathayitvā kathāṃ pathi |
naravāhanadattaṃ tam uvāca sacivaḥ punaḥ || 218 ||
[Analyze grammar]
itthaṃ syānmahatām eva mahākleśastathodayaḥ |
anyeṣāṃ tu kiyāndeva kleśo vāpyudayo 'pi vā || 219 ||
[Analyze grammar]
tvaṃ tu ratnaprabhādevīvidyāśaktyānupālitaḥ |
karpūrikāṃ rājasutām akleśāttām avāpsyasi || 220 ||
[Analyze grammar]
iti naravāhanadattaḥ śrutvā sumukhasya gomukhasya mukhāt |
prākrāmatpathi tasminn ajñātapariśramaḥ sa tatsahitaḥ || 221 ||
[Analyze grammar]
gacchaṃś ca tatra kalakūjitarāj ahaṃ samacchaṃ sudhāsarasaśītalabhūrivāri |
āmrāvalīpanasadāḍimaramyarodhaḥ sāyaṃ saro vikacavārijamāsasāda || 222 ||
[Analyze grammar]
tasmin snātvā himagirisutākāntam abhyarcya bhaktyā kṛtvāhāraṃ surabhimadhurāsvādahṛdyaiḥ phalais taiḥ |
sakhyā sārdhaṃ mṛdukisalayāstīrṇaśayyāprasuptas tattīre tāṃ rajanimanayasto 'tra vatseśasūnuḥ || 223 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 8
The Ocean of Story
by C.H. Tawney (2014)
Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)
Buy now!
Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)
The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.
Buy now!
Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)
Katha Sarit Sagar in Marathi
by H. A Bhave (1995)
Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).
Buy now!
Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)
[கதா சரித் சாகரம்] Published by Alliance Publications.
Buy now!
Galpa Shono
by Abhijit Chattopadhyay (2014)
[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.
Buy now!