Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

tatas tatrotsthaladvīpe prabhāte taṃ maṭhasthitam |
śaktidevaṃ sa dāśendraḥ satyavrata upāyayau || 1 ||
[Analyze grammar]

sa ca prākpratipannaḥ sann upetyainam abhāṣata |
brahmaṃs tvadiṣṭasiddhyartham upāyaś cintito mayā || 2 ||
[Analyze grammar]

asti dvīpavaraṃ madhye ratnakūṭākhyam ambudheḥ |
kṛtapratiṣṭhas tatrāste bhagavān harir abdhinā || 3 ||
[Analyze grammar]

āṣāḍhaśukladvādaśyāṃ tatra yātrotsave sadā |
āyānti sarvadvīpebhyaḥ pūjāyai yatnato janāḥ || 4 ||
[Analyze grammar]

tatra jñāyeta kanakapurī sā jātucit purī |
tad ehi tatra gacchāvaḥ pratyāsannā hi sā tithiḥ || 5 ||
[Analyze grammar]

iti satyavratenoktaḥ śaktidevas tatheti saḥ |
jagrāha hṛṣṭaḥ pātheyaṃ viṣṇudattopakalpitam || 6 ||
[Analyze grammar]

tato vahanam āruhya sa satyavrataḍhaukitam |
tenaiva sākaṃ tvaritaḥ prāyād vāridhivartmanā || 7 ||
[Analyze grammar]

gacchaṃś ca tatra sa dvīpanibhanakre 'dbhutālaye |
satyavrataṃ taṃ papraccha karṇadhāratayā sthitam || 8 ||
[Analyze grammar]

ito dūraṃ mahābhogaṃ kim etad dṛśyate 'mbudhau |
yadṛcchāprodgatodagrasapakṣagirivibhramam || 9 ||
[Analyze grammar]

tataḥ satyavrato 'vādīd asau devo vaṭadrumaḥ |
asyāhuḥ sumahāvartam adhastād vaḍavāmukham || 10 ||
[Analyze grammar]

etaṃ ca parihṛtyaiva pradeśam iha gamyate |
atrāvarte gatānāṃ hi na bhavaty āgamaḥ punaḥ || 11 ||
[Analyze grammar]

iti satyavrate tasmin vadaty evāmbuvegataḥ |
tasyām eva pravavṛte gantuṃ tadvahanaṃ diśi || 12 ||
[Analyze grammar]

tad dṛṣṭvā śaktidevaṃ sa punaḥ satyavrato 'bravīt |
brahman vināśakālo 'yaṃ dhruvam asmākam āgataḥ || 13 ||
[Analyze grammar]

yad akasmāt pravahaṇaṃ paśyātraiva prayāty adaḥ |
śakyate naiva roddhuṃ ca katham apy adhunā mayā || 14 ||
[Analyze grammar]

tad āvarte gabhīre 'tra vayaṃ mṛtyor ivānane |
kṣiptā evāmbunākṛṣya karmaṇeva balīyasā || 15 ||
[Analyze grammar]

etac ca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram |
duḥkhaṃ tu yan na siddhas te kṛcchreṇāpi manorathaḥ || 16 ||
[Analyze grammar]

tad yāvad vārayāmy etad ahaṃ pravahaṇaṃ manāk |
tāvad asyāvalambethāḥ śākhāṃ vaṭataror drutam || 17 ||
[Analyze grammar]

kadācij jīvitopāyo bhaved bhavyākṛtes tava |
vidher vilāsān abdheś ca taraṅgān ko hi tarkayet || 18 ||
[Analyze grammar]

iti satyavratasyāsya dhīrasattvasya jalpataḥ |
babhūva nikaṭe tasya taroḥ pravahaṇaṃ tataḥ || 19 ||
[Analyze grammar]

tatkṣaṇaṃ sa kṛtotphālaḥ śaktidevo visādhvasaḥ |
pṛthulām agrahīc chākhāṃ tasyābdhivaṭaśākhinaḥ || 20 ||
[Analyze grammar]

satyavratas tu vahatā dehena vahanena ca |
parārthakalpitenātra viveśa vaḍavāmukham || 21 ||
[Analyze grammar]

śaktidevaś ca śākhābhiḥ pūritāśasya tasya saḥ |
āśrityāpi taroḥ śākhāṃ nirāśaḥ samacintayat || 22 ||
[Analyze grammar]

na tāvat sā ca kanakapurī dṛṣṭā mayā purī |
apade naśyatā tāvad dāśendro 'py eṣa nāśitaḥ || 23 ||
[Analyze grammar]

yadi vā satatanyastapadā sarvasya mūrdhani |
kāmaṃ bhagavatī kena bhajyate bhavitavyatā || 24 ||
[Analyze grammar]

ity avasthocitaṃ tasya tataś cintayatas tadā |
viprayūnas taruskandhe dinaṃ tat paryahīyata || 25 ||
[Analyze grammar]

sāyaṃ ca sarvatas tasmin sa mahāvihagān bahūn |
vaṭavṛkṣe praviśataḥ śabdāpūritadiktaṭān || 26 ||
[Analyze grammar]

apaśyat pṛthutatpakṣavātadhūtārṇavūrmibhiḥ |
gṛdhrān paricayaprītyā kṛtapratyudgamān iva || 27 ||
[Analyze grammar]

tataḥ śākhāvilīnānāṃ sa teṣāṃ pakṣiṇāṃ mithaḥ |
manuṣyavācā saṃlāpaṃ pattraughaiś chādito 'śṛṇot || 28 ||
[Analyze grammar]

kaścid dvīpāntaraṃ kaścid giriṃ kaścid digantaram |
tad ahaścaraṇasthānam ekaikaḥ samavarṇayat || 29 ||
[Analyze grammar]

ekaś ca vṛddhavihagas teṣāṃ madhyād abhāṣata |
ahaṃ vihartuṃ kanakapurīm adya gato 'bhavam || 30 ||
[Analyze grammar]

prātaḥ punaś ca tatraiva gantāsmi carituṃ sukham |
śramāvahena ko 'rtho me vidūragamanena hi || 31 ||
[Analyze grammar]

ity akāṇḍasudhāsārasadṛśenāsya pakṣiṇaḥ |
vacasā śāntatāpaḥ sañ śaktidevo vyacintayat || 32 ||
[Analyze grammar]

diṣṭyā sāsty eva nagarī tatprāptyai cāyam eva me |
upāyaḥ sumahākāyo vihago vāhanīkṛtaḥ || 33 ||
[Analyze grammar]

ity ālocya śanair etya tasya suptasya pakṣiṇaḥ |
pṛṣṭhapakṣāntare so 'tha śaktidevo vyalīyata || 34 ||
[Analyze grammar]

prātaś cetas tatas teṣu gateṣv anyeṣu pakṣiṣu |
sa pakṣī darśitāścarya pakṣapāto vidhir yathā || 35 ||
[Analyze grammar]

dattāskando vahan pṛṣṭhe śaktidevam alakṣitam |
kṣaṇād agacchat kanakapurīṃ tāṃ carituṃ punaḥ || 36 ||
[Analyze grammar]

tatrodyānāntare tasminn ūpaviṣṭe vihaṃgame |
sa śaktidevo nibhṛtaṃ tasya pṛṣṭhād avātarat || 37 ||
[Analyze grammar]

apasṛtya sa tatpārśvād yāvad bhrāmyati tatra saḥ |
dve puṣpāvacayavyagre tāvad aikṣata yoṣitau || 38 ||
[Analyze grammar]

upagamya śanais te ca tadvilokanavismite |
so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti || 39 ||
[Analyze grammar]

iyaṃ kanakapuryākhyā purī vidyādharāspadam |
candraprabheti caitasyām āste vidyādharī sakhe || 40 ||
[Analyze grammar]

tasyāś cāvām ihodyāne jānīhy udyānapālike |
puṣpoccayas tadartho 'yam iti te ca tam ūcatuḥ || 41 ||
[Analyze grammar]

tataḥ so 'py avadad vipro yuvāṃ me kurutaṃ tathā |
yathāham api paśyāmi tāṃ yuṣmatsvāminīm iha || 42 ||
[Analyze grammar]

etac chrutvā tathety uktvā nītavatyāv ubhe ca te |
striyāv antar nagaryās taṃ yuvānaṃ rājamandiram || 43 ||
[Analyze grammar]

so 'pi prāptas tad adrākṣīn maṇikyastambhabhāsvaram |
sauvarṇabhitti saṃketaketanaṃ saṃpadām iva || 44 ||
[Analyze grammar]

tatrāgataṃ ca dṛṣṭvā taṃ sarvaḥ parijano 'bravīt |
gatvā candraprabhāyās tan mānuṣāgamanādbhutam || 45 ||
[Analyze grammar]

sāpy ādiśya pratīhāram avilambitam eva tam |
abhyantaraṃ svanikaṭaṃ vipraṃ prāveśayat tataḥ || 46 ||
[Analyze grammar]

praviṣṭaḥ so 'py apaśyat tāṃ tatra netrotsavapradām |
dhātur adbhutanirmāṇaparyāptim iva rūpiṇīm || 47 ||
[Analyze grammar]

sā ca sadratnaparyaṅkād dūrād utthāya taṃ svayam |
svāgatenādṛtavatī taddarśanavaśīkṛtā || 48 ||
[Analyze grammar]

upaviṣṭam apṛcchac ca kalyāṇin kas tvam īdṛśaḥ |
kathaṃ ca mānuṣāgamyām imāṃ prāpto bhavān bhuvam || 49 ||
[Analyze grammar]

ity uktaḥ sa tayā candraprabhayā sakutūhalam |
śaktidevo nijaṃ deśaṃ jātiṃ cāvedya nāma ca || 50 ||
[Analyze grammar]

tatpurīdarśanapaṇāt prāptuṃ taṃ rājakanyakām |
yathā kanakarekhākhyām āgatas tad avarṇayat || 51 ||
[Analyze grammar]

tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ |
candraprabhā taṃ vijane śaktidevam abhāṣata || 52 ||
[Analyze grammar]

śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati |
asty asyāṃ śaśikhaṇḍākhyo vidyādharapatir bhuvi || 53 ||
[Analyze grammar]

vayaṃ tasya catāsraś ca jātā duhitaraḥ kramāt |
jyeṣṭhā candraprabhety asmi candrarekheti cāparā || 54 ||
[Analyze grammar]

śaśirekhā tṛtīyā ca caturthī ca śaśiprabhā |
tā vayaṃ kramaśaḥ prāptā vṛddhim atra pitur gṛhe || 55 ||
[Analyze grammar]

ekadā ca bhaginyo me snātuṃ tisro 'pi tāḥ samam |
mayi kanyāvratasthāyāṃ jagmur mandākinītaṭam || 56 ||
[Analyze grammar]

tatrāgryatapasaṃ nāma muniṃ yauvanadarpataḥ |
toyair jalastham asicann ārabdhajalakelayaḥ || 57 ||
[Analyze grammar]

atinirbandhinīs tāś ca muniḥ kruddhaḥ śaśāpa saḥ |
kukanyakāḥ prajāyadhvaṃ martyaloke 'khilā iti || 58 ||
[Analyze grammar]

tad buddhvā so 'smadīyena pitrā gatvā prasāditaḥ |
pṛthak pṛthak sa śāpāntam uktvā tāsāṃ yathāyatham || 59 ||
[Analyze grammar]

jātismaratvaṃ divyena vijñānenopabṛṃhitam |
martyabhāvena sarvāsām ādideśa mahāmuniḥ || 60 ||
[Analyze grammar]

tatas tāsu tanūs tyaktvā martyalokaṃ gatāsu saḥ |
dattvā me nagarīm etāṃ pitā khedād gato vanam || 61 ||
[Analyze grammar]

atheha nivasantīṃ māṃ devī svapne kilāmbikā |
mānuṣaḥ putri bhartā te bhaviteti samādiśat || 62 ||
[Analyze grammar]

tena vidyādharāṃs tāṃs tān varān uddiśato bahūn |
pitur vidhāraṇaṃ kṛtvā kanyaivādyāpy ahaṃ sthitā || 63 ||
[Analyze grammar]

idānīṃ cāmunāścaryamayenāgamanena te |
vapuṣā ca vaśīkṛtya tubhyam evāham arpitā || 64 ||
[Analyze grammar]

tad vrajāmi caturdaśyām āgāminyāṃ bhavatkṛte |
kartuṃ tātasya vijñaptim ṛṣabhākhyaṃ mahāgirim || 65 ||
[Analyze grammar]

tatra tasyāṃ tithau sarve milanti prativatsaram |
devaṃ haraṃ pūjayituṃ digbhyo vidyādharottamāḥ || 66 ||
[Analyze grammar]

tātas tatraiva cāyāti tadanujñām avāpya ca |
ihāgacchāmy ahaṃ tūrṇaṃ tataḥ pariṇayasva mām || 67 ||
[Analyze grammar]

tat tiṣṭha tāvad ity uktvā sā taṃ vidyādharocitaiḥ |
candraprabhā śaktidevaṃ tais tair bhogair upācarat || 68 ||
[Analyze grammar]

tasya cābhūt tathety atra tiṣṭhatas tat tadā sukham |
yaddāvānalataptasya sudhāhradanimajjane || 69 ||
[Analyze grammar]

prāptāyāṃ ca caturdaśyāṃ sā taṃ candraprabhābravīt |
adya gacchāmi vijñaptyai tātasyāhaṃ bhavatkṛte || 70 ||
[Analyze grammar]

sarvaḥ parijanaś cāyaṃ mayaiva saha yāsyati |
tvayā caikākinā duḥkhaṃ na bhāvyaṃ divasadvayam || 71 ||
[Analyze grammar]

ekena punar etasmin mandire 'py avatiṣṭhatā |
madhyamā bhavatā bhūmir nāroḍhavyā kathaṃcana || 72 ||
[Analyze grammar]

ity uktvā sā yuvānaṃ taṃ nyastacittā tadantike |
tadīyacittānugatā yayau candraprabhā tataḥ || 73 ||
[Analyze grammar]

so 'py ekākī tatas tatra sthitaś ceto vinodayan |
sthānasthāneṣu babhrāma śaktidevo maharddhiṣu || 74 ||
[Analyze grammar]

kiṃsvid atra niṣiddhaṃ me tayā pṛṣṭhe 'dhirohaṇam |
vidyādharaduhitreti jātakautūhalo 'tha saḥ || 75 ||
[Analyze grammar]

tasyaiva madhyamāṃ bhūmiṃ mandirasyāruroha tām |
prāyo vāritavāmā hi pravṛttir manaso nṛṇām || 76 ||
[Analyze grammar]

ārūḍhas tatra cāpaśyad guptāṃs trīn ratnamaṇḍapān |
ekaṃ codghāṭitadvāraṃ tanmadhyāt praviveśa saḥ || 77 ||
[Analyze grammar]

praviśya cāntaḥ sadratnaparyaṅke nyastatūlike |
paṭāvaguṇṭhitatanuṃ śayānaṃ kaṃcid aikṣata || 78 ||
[Analyze grammar]

vīkṣate yāvad utkṣipya paṭaṃ tāvan mṛtāṃ tathā |
paropakārinṛpates tanayāṃ varakanyakām || 79 ||
[Analyze grammar]

dṛṣṭvā cācintayat so 'tha kim idaṃ mahad adbhutam |
kim aprabodhasupteyaṃ kiṃ vā bhrāntir abādhakā || 80 ||
[Analyze grammar]

yasyāḥ kṛte pravāso 'yaṃ mama saiveha tiṣṭhati |
asāv apagataprāṇā tatra deśe ca jīvati || 81 ||
[Analyze grammar]

amlānakāntir asyāś ca tad vidhātrā mama dhruvam |
kenāpi kāraṇenedam indrajālaṃ vitanyate || 82 ||
[Analyze grammar]

iti saṃcintya nirgatya tāv anyau maṇḍapau kramāt |
praviśyāntaḥ sa dadṛśe tadvad anye ca kanyake || 83 ||
[Analyze grammar]

tato 'pi nirgatas tasya sāścaryo mandirasya saḥ |
upaviṣṭaḥ sthito 'paśyad vāpīm atyuttamām adhaḥ || 84 ||
[Analyze grammar]

tattīre ratnaparyāṇaṃ dadarśaikaṃ ca vājinam |
tenāvatīryaiva tatas tatpārśvaṃ kautukād yayau || 85 ||
[Analyze grammar]

iyeṣa ca tam āroḍhuṃ śūnyaṃ dṛṣṭvā sa tena ca |
aśvenāhatya pādena tasyāṃ vāpyāṃ nicikṣape || 86 ||
[Analyze grammar]

tannimagnaḥ sa ca kṣipraṃ vardhamānapurān nijāt |
udyānadīrghikāmadhyād unmamajja sasaṃbhramaḥ || 87 ||
[Analyze grammar]

dadarśa janmabhūmau ca sadyo vāpījale sthitam |
ātmānaṃ kumudais tulyaṃ dīnaṃ candraprabhāṃ vinā || 88 ||
[Analyze grammar]

vardhamānapuraṃ kvedaṃ kva sā vaidyādharī purī |
aho kim etad āścaryamāyāḍambarajṛmbhitam || 89 ||
[Analyze grammar]

kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ |
yadi vā ko 'tra jānāti kīdṛśī bhavitavyatā || 90 ||
[Analyze grammar]

ity ādi cintayan so 'tha vāpīmadhyāt samutthitaḥ |
savismayaḥ śaktidevo yayau pitṛgṛhaṃ nijam || 91 ||
[Analyze grammar]

tatrāpadiṣṭapaṭahabhramaṇaḥ kṛtakaitavaḥ |
pitrābhinanditas tasthau sotsavaiḥ svajanaiḥ saha || 92 ||
[Analyze grammar]

dvitīye 'hni bahir gehān nirgataś cāśṛṇot punaḥ |
ghoṣyamāṇaṃ sapaṭahaṃ pure tasminn idaṃ vacaḥ || 93 ||
[Analyze grammar]

viprakṣatriyamadhyāt kanakapurī yena tattvato dṛṣṭā |
vaktu sa tasmai tanayāṃ sayauvarājyāṃ dadāti nṛpaḥ || 94 ||
[Analyze grammar]

tac chrutvaiva sa gatvā tān paṭahodghoṣakān kṛtī |
mayā dṛṣṭā purī seti śaktidevo 'bravīt punaḥ || 95 ||
[Analyze grammar]

tais tūrṇaṃ nṛpater agraṃ sa nīto 'bhūn nṛpo 'pi tam |
prāgvan mene parijñāya punar vitathavādinam || 96 ||
[Analyze grammar]

mithyā ced vacmi na mayā dṛṣṭa sā nagarī yadi |
tad idānīṃ śarīrasya nigraheṇa paṇo mama || 97 ||
[Analyze grammar]

adya sā rājaputrī māṃ pṛcchatv ity udite tataḥ |
gatvā cānucarai rājā tatraivānāyayat sutām || 98 ||
[Analyze grammar]

sā dṛṣṭā dṛṣṭapūrvaṃ taṃ vipraṃ rājānam abhyadhāt |
tāta mithyaiva bhūyo 'pi kiṃcid vakṣyaty asāv iti || 99 ||
[Analyze grammar]

śaktidevas tato 'vādīd ahaṃ satyaṃ mṛṣaiva vā |
vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam || 100 ||
[Analyze grammar]

mayā kanakapuryāṃ tvaṃ paryaṅke gatajīvitā |
dṛṣṭā ceha ca paśyāmi jīvantīṃ bhavatīṃ katham || 101 ||
[Analyze grammar]

ity uktā śaktidevena sābhijñānaṃ nṛpātmajā |
sadyaḥ kanakarekhā sā jagādaivaṃ pituḥ puraḥ || 102 ||
[Analyze grammar]

tāta dṛṣṭāmunā satyaṃ nagarī sā mahātmanā |
acirāc caiṣa bhartā me tatrasthāyā bhaviṣyati || 103 ||
[Analyze grammar]

tatra madbhaginīś cānyās tisro 'yaṃ pariṇeṣyati |
vidyādharādhirājyaṃ ca tasyāṃ puri kariṣyati || 104 ||
[Analyze grammar]

mayā tv adya praveṣṭavyā svā tanuś ca purī ca sā |
muneḥ śāpād ahaṃ hy atra jātābhūvaṃ bhavadgṛhe || 105 ||
[Analyze grammar]

yadā kanakapuryāṃ te deham ālokya mānuṣaḥ |
martyabhāvabhṛtas tattvapratibhedaṃ kariṣyati || 106 ||
[Analyze grammar]

tadā te śāpamuktiś ca sa ca syān mānuṣaḥ patiḥ |
iti me ca sa śāpāntaṃ punar evādiśan muniḥ || 107 ||
[Analyze grammar]

jātismarā ca mānuṣye 'py ahaṃ jñānavatī tathā |
tad vrajāmy adhunā siddhyai nijaṃ vaidyādharaṃ padam || 108 ||
[Analyze grammar]

ity uktvā rājaputrī sā tanuṃ tyaktvā tirodadhe |
tumulaś codabhūt tasminn ākrando rājamandire || 109 ||
[Analyze grammar]

śaktidevo 'py ubhayato bhraṣṭas tais tair duruttaraiḥ |
kleśaiḥ prāpyāpi na prāpte dhyāyaṃs te dve api priye || 110 ||
[Analyze grammar]

nindan khinno 'pi cātmānam asaṃpūrṇamanorathaḥ |
nirgatya rājabhavanāt kṣaṇād evam acintayat || 111 ||
[Analyze grammar]

abhīṣṭaṃ bhāvi me tāvad uktaṃ kanakarekhayā |
tat kimarthaṃ viṣīdāmi sattvādhīnā hi siddhayaḥ || 112 ||
[Analyze grammar]

pathā tenaiva kanakapurīṃ gacchāmi tāṃ punaḥ |
bhūyo 'py avaśyaṃ daivaṃ me tatropāyaṃ kariṣyati || 113 ||
[Analyze grammar]

ity ālocyaiva sa prāyāc chaktidevaḥ purāt tataḥ |
asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ || 114 ||
[Analyze grammar]

gacchaṃś cirāc ca saṃprāpa jaladheḥ pulinasthitam |
tad viṭaṅkapuraṃ nāma nagaraṃ punar eva saḥ || 115 ||
[Analyze grammar]

tatrāpaśyac ca vaṇijaṃ taṃ saṃmukham upāgatam |
yena sākaṃ gatasyābdhiṃ potam ādāv abhajyata || 116 ||
[Analyze grammar]

so 'yaṃ samudradattaḥ syāt kathaṃ ca patito 'mbudhau |
uttīrṇo 'yaṃ na vā citram aham eva nidarśanam || 117 ||
[Analyze grammar]

ity ālocya sa yāvat tam abhyeti vaṇijaṃ dvijaḥ |
tāvat sa taṃ parijñāya hṛṣṭaḥ kaṇṭhe 'grahīd vaṇik || 118 ||
[Analyze grammar]

anaiṣīc ca nijaṃ gehaṃ kṛtātithyaś ca pṛṣṭavān |
potabhaṅge tvam ambhodheḥ katham uttirṇavān iti || 119 ||
[Analyze grammar]

śaktidevo 'pi vṛttāntaṃ tathā taṃ kṛtsnam abravīt |
yathā matsyanigīrṇaḥ prāg utsthaladvīpam āpa saḥ || 120 ||
[Analyze grammar]

anantaraṃ ca tam api pratyapṛcchad vaṇigvaram |
kathaṃ tadā tvam apy abdhim uttirṇo varṇyatām iti || 121 ||
[Analyze grammar]

athābravīt so 'pi vaṇik tadāhaṃ patito 'mbudhau |
dinatrayaṃ bhramann āsam ekaṃ phalahakaṃ śritaḥ || 122 ||
[Analyze grammar]

tatas tena pathākasmād ekaṃ vahanam āgatam |
tatrasthaiś cāham ākrandan dṛṣṭvā cātrādhiropitaḥ || 123 ||
[Analyze grammar]

ārūḍhaś cātra pitaraṃ svam apaśyam ahaṃ tadā |
gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam || 124 ||
[Analyze grammar]

sa māṃ dṛṣṭvā parijñāya kṛtakaṇṭhagrahaḥ pitā |
rudann apṛcchad vṛttāntam ahaṃ caivaṃ tam abruvam || 125 ||
[Analyze grammar]

cirakālaprayāte 'pi tāta tvayy anupāgate |
svadharma iti vāṇijye svayam asmi pravṛttavān || 126 ||
[Analyze grammar]

tato dvīpāntaraṃ gacchann ahaṃ vahanabhaṅgataḥ |
adyāmbudhau nimagnaḥ san prāpya yuṣmābhir uddhṛtaḥ || 127 ||
[Analyze grammar]

evaṃ mayoktas tāto māṃ sopālambham abhāṣata |
ārohasi kim arthaṃ tvam īdṛśān prāṇasaṃśayān || 128 ||
[Analyze grammar]

dhanam asti hi me putra sthitaś cāhaṃ tadarjane |
paśyānītaṃ mayedaṃ te vahanaṃ hemapūritam || 129 ||
[Analyze grammar]

ity uktvāśvāsya tenaiva vahanena nijaṃ gṛham |
viṭaṅkapuram ānītas tenaivedam ahaṃ tataḥ || 130 ||
[Analyze grammar]

ity etad vaṇijas tasmāc chaktidevo niśamya saḥ |
viśramya sa triyāmāṃ tām anyedyus tam abhāṣata || 131 ||
[Analyze grammar]

gantavyam utsthaladvīpaṃ sārthavāha punar mayā |
tat kathaṃ tatra gacchāmi sāṃprataṃ kathyatām iti || 132 ||
[Analyze grammar]

gantuṃ pravṛttās tatrādya madīyā vyavahāriṇaḥ |
tadyānapātram āruhya prayātu saha tair bhavān || 133 ||
[Analyze grammar]

ity uktas tena vaṇijā sa tais tadvyavahāribhiḥ |
sākaṃ tad utsthaladvīpaṃ śaktidevo yayau tataḥ || 134 ||
[Analyze grammar]

yaḥ sa bandhur mahātmā me viṣṇudatto 'tra tiṣṭhati |
prāgvat tasyaiva nikaṭaṃ vastum icchāmi tan maṭham || 135 ||
[Analyze grammar]

iti saṃprāpya ca dvīpaṃ tatkālaṃ ca vicintya saḥ |
vipaṇīmadhyamārgeṇa gantuṃ prāvartata dvijaḥ || 136 ||
[Analyze grammar]

tāvac ca tatra daivāt taṃ dṛṣṭvā dāśapateḥ sutāḥ |
satyavratasya tasyārāt parijñāyaivam abruvan || 137 ||
[Analyze grammar]

tātena sākaṃ kanakapurīṃ cinvann itas tadā |
brahmann agās tvam ekaś ca katham adyāgato bhavān || 138 ||
[Analyze grammar]

śaktidevas tato 'vādīd amburāśau sa vaḥ pitā |
patito 'mbubhir ākṛṣṭavahano vaḍavāmukhe || 139 ||
[Analyze grammar]

tac chrutvā dāśaputrās te kruddhā bhṛtyān babhāṣire |
badhnītainaṃ durātmānaṃ hato 'nena sa naḥ pitā || 140 ||
[Analyze grammar]

anyathā katham ekasmin sati pravahaṇe dvayoḥ |
vaḍavāgnau pated eko dvitīyaś cottaret tataḥ || 141 ||
[Analyze grammar]

tad eṣa caṇḍikādevyāḥ purastāt pitṛghātakaḥ |
asmābhir upahantavyaḥ śvaḥ prabhāte paśūkṛtaḥ || 142 ||
[Analyze grammar]

ity uktvā dāśaputrās te bhṛtyān baddhvaiva taṃ tadā |
śaktidevaṃ tato ninyur bhayakṛccaṇḍikāgṛham || 143 ||
[Analyze grammar]

śaśvatkavalitānekajīvaṃ pravitatodaram |
khacadghaṇṭāvalīdantamālaṃ mṛtyor ivānanam || 144 ||
[Analyze grammar]

tatra baddhaḥ sthito rātrau saṃśayānaḥ svajīvite |
sa śaktidevo devīṃ tāṃ caṇḍīm evaṃ vyajijñapat || 145 ||
[Analyze grammar]

bālārkabimbanibhyā bhagavati mūrtyā tvayā paritrātam |
nirbharapītapravisṛtarurudānavakaṇṭharudhirayeva jagat || 146 ||
[Analyze grammar]

tan māṃ satatapraṇataṃ niṣkāraṇavidhuravargahastagatam |
rakṣasva sudūrāgatam iṣṭajanaprāptitṛṣṇayā varade || 147 ||
[Analyze grammar]

iti devīṃ sa vijñapya prāpya nidrāṃ kathaṃcana |
apaśyad yoṣitaṃ svapne tadgarbhagṛhanirgatām || 148 ||
[Analyze grammar]

sā divyākṛtir abhyetya sadayeva jagāda tam |
bhoḥ śaktideva mā bhaiṣīr na te 'niṣṭaṃ bhaviṣyati || 149 ||
[Analyze grammar]

asty eṣāṃ dāśaputrāṇāṃ nāmnā bindumatī svasā |
sā prātar vīkṣya kanyā tvāṃ bhartṛtve 'bhyarthayiṣyati || 150 ||
[Analyze grammar]

tac ca tvaṃ pratipadyethāḥ saiva tvāṃ mocayiṣyati |
na ca sā dhīvarī sā hi divyā strī śāpataś cyutā || 151 ||
[Analyze grammar]

etac chrutvā prabuddhasya tasya netrāmṛtacchaṭā |
prabhāte dāśakanyā sā taddevīgṛham āyayau || 152 ||
[Analyze grammar]

babhāṣe cainam abhyetya nivedyātmānam utsukā |
ito 'haṃ mocayāmi tvāṃ tat kuruṣvepsitaṃ mama || 153 ||
[Analyze grammar]

bhrātṝṇāṃ saṃmatā hy ete pratyākhyātā varā mayā |
tvayi dṛṣṭe tu me prītiḥ saṃjātā tad bhajasva mām || 154 ||
[Analyze grammar]

ity uktaḥ sa tayā bindumatyā dāśendrakanyayā |
śaktidevaḥ smarasvapnaṃ hṛṣṭas tat pratyapadyata || 155 ||
[Analyze grammar]

tayaiva mocitas tāṃ ca sumukhīṃ pariṇītavān |
svapnalabdhāmbikādeśair bhrātṛbhir vihitepsitām || 156 ||
[Analyze grammar]

tasthau ca sukhasiddhyeva tatra puṇyaikalabdhayā |
rūpāntaropāgatayā sa tayā saha divyayā || 157 ||
[Analyze grammar]

ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam |
mārgāgataṃ sa caṇḍālaṃ dṛṣṭvā tām abravīt priyām || 158 ||
[Analyze grammar]

vandyās trijagato 'py etā yāḥ kṛśodari dhenavaḥ |
tāsāṃ piśitam aśnāti paśyāyaṃ pāpakṛt katham || 159 ||
[Analyze grammar]

tac chrutvā sāpy avādīt taṃ patiṃ bindumatī tadā |
acintyam āryaputraitat pāpam atra kim ucyate || 160 ||
[Analyze grammar]

ahaṃ gavāṃ prabhāveṇa svalpād apy aparādhataḥ |
jātā dāśakule 'muṣmin kā tv etasyātra niṣkṛtiḥ || 161 ||
[Analyze grammar]

evam uktavatīm eva śaktidevo jagāda tām |
citraṃ brūhi priye kā tvaṃ dāśajanma kathaṃ ca te || 162 ||
[Analyze grammar]

atinirbandhataś caivaṃ pṛcchantaṃ tam uvāca sā |
vadāmi gopyam apy etadvacanaṃ me karoṣi cet || 163 ||
[Analyze grammar]

bāḍhaṃ priye karomīti tenokte śapathottaram |
sā tadainaṃ jagādaivam ādau tāvat samīhitam || 164 ||
[Analyze grammar]

asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā |
sā cāryaputra nacirād dhṛtagarbhā bhaviṣyati || 165 ||
[Analyze grammar]

aṣṭame garbhamāse ca pāṭayitvodaraṃ tvayā |
tasyāḥ sa garbhaḥ kraṣṭavyo naiva kāryā ghṛṇātra ca || 166 ||
[Analyze grammar]

evam uktavatī tasmin kim etad iti vismite |
lasadghṛṇe ca bhūyaḥ sā dāśendratanayābravīt || 167 ||
[Analyze grammar]

ity etat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ |
athedaṃ śṛṇu yā cāhaṃ dāśajanma yathā ca me || 168 ||
[Analyze grammar]

ahaṃ janmāntare 'bhūvaṃ kāpi vidyādharī purā |
martyaloke ca śāpena paribhraṣṭāsmi sāṃpratam || 169 ||
[Analyze grammar]

vidyādharatve ca yadā chittvā dantair ayojayam |
vīṇāsu tantrīs teneha jātāhaṃ dāśaveśmani || 170 ||
[Analyze grammar]

tad evaṃ vadane spṛṣṭe śuṣkeṇa snāyunā gavām |
īdṛśy adhogatiḥ kā tu vārtā tanmāṃsabhakṣaṇe || 171 ||
[Analyze grammar]

ity evaṃ kathayantyāṃ ca tatra tasyāṃ sasaṃbhramam |
eko 'bhyupetya tadbhrātā śaktidevam abhāṣata || 172 ||
[Analyze grammar]

uttiṣṭha sumahān eṣa kuto 'py utthāya sūkaraḥ |
hatānekajano darpād ito 'bhimukham āgataḥ || 173 ||
[Analyze grammar]

tac chrutvā so 'vatīryaiva śaktidevaḥ svaharmyataḥ |
āruhya śaktihasto 'śvam adhāvat sūkaraṃ prati || 174 ||
[Analyze grammar]

prajahāra ca dṛṣṭvaiva tasmin vīre 'bhidhāvati |
palāyya vraṇitaḥ so 'pi varāhaḥ prāviśad bilam || 175 ||
[Analyze grammar]

śaktidevo 'pi tatraiva tadanveṣī praviśya ca |
kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat || 176 ||
[Analyze grammar]

tatrasthaś ca dadarśaikāṃ kanyām atyadbhutākṛtim |
sasaṃbhramam upāyātāṃ prītyeva vanadevatām || 177 ||
[Analyze grammar]

tām apṛcchac ca kalyāṇi kā tvaṃ kiṃ saṃbhramaś ca te |
tac chrutvā sāpi sumukhī tam evaṃ pratyabhāṣata || 178 ||
[Analyze grammar]

asti dakṣiṇadiṅnātho nṛpatiś caṇḍavikramaḥ |
tasyāhaṃ bindurekhākhyā sutā subhaga kanyakā || 179 ||
[Analyze grammar]

ihākasmāc ca pāpo māṃ daityo jvalitalocanaḥ |
apahṛtya cchalenādya pitur ānītavān gṛhāt || 180 ||
[Analyze grammar]

sa cāmiṣārthī vārāhaṃ rūpaṃ kṛtvā bahir gataḥ |
viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit || 181 ||
[Analyze grammar]

viddhamātraḥ praviśyeha pañcatām āgataś ca saḥ |
tadadūṣitakaumārā palāyyāhaṃ ca nirgatā || 182 ||
[Analyze grammar]

tac chrutvā śaktidevas tām ūce kas tarhi saṃbhramaḥ |
mayaiva sa varāho hi hataḥ śaktyā nṛpātmaje || 183 ||
[Analyze grammar]

tataḥ sāpy avadat tarhi brūhi me ko bhavān iti |
vipro 'haṃ śaktidevākhya iti pratyabravīc ca saḥ || 184 ||
[Analyze grammar]

tarhi tvam eva me bhartety uditaḥ sa tayā tataḥ |
tathety ādāya tāṃ vīro biladvāreṇa niryayau || 185 ||
[Analyze grammar]

gṛhaṃ gatvā ca bhāryāyai bindumatyai nivedya tat |
tacchraddhitaḥ kumārīṃ tāṃ bindurekhām udūḍhavān || 186 ||
[Analyze grammar]

tatas tasya dvibhāryasya śaktidevasya tiṣṭhataḥ |
tatraikā bindurekhā sā bhāryā garbham adhārayat || 187 ||
[Analyze grammar]

aṣṭame garbhamāse ca tasyāḥ svairam upetya tam |
ādyā bindumatī bhāryā śaktidevam uvāca sā || 188 ||
[Analyze grammar]

vīra tat smara yan mahyaṃ pratiśrutam abhūt tvayā |
so 'yaṃ dvitīyabhāryāyā garbhamāso 'ṣṭamas tava || 189 ||
[Analyze grammar]

tad gatvā garbham etasyā vipāṭyodaram āhara |
anatikramaṇīyaṃ hi nijaṃ satyavacas tava || 190 ||
[Analyze grammar]

evam uktas tayā śaktidevaḥ snehakṛpākulaḥ |
pratijñāparatantraś ca kṣaṇam āsīd anuttaraḥ || 191 ||
[Analyze grammar]

jātodvegaś ca nirgatya bindurekhāntikaṃ yayau |
sāpi khinnam upāyāntaṃ taṃ vilokyaivam abravīt || 192 ||
[Analyze grammar]

āryaputra viṣaṇṇo 'si kim adya nanu vedmy aham |
bindumatyā niyuktas tvaṃ garbhasyotpāṭane mama || 193 ||
[Analyze grammar]

tac ca te 'vaśyakartavyaṃ kāryaṃ kiṃcid dhi vidyate |
nṛśaṃsatā ca nāsty atra kācit tan mā ghṛṇāṃ kṛthāḥ || 194 ||
[Analyze grammar]

tathā hi śṛṇu nāthātra devadattakathām imām |
purābhūd dharidattākhyaḥ kambukākhye pure dvijaḥ || 195 ||
[Analyze grammar]

tasya ca śrīmataḥ putraḥ kṛtavidyo 'pi śaiśave |
devadattābhidhāno 'bhūd dyūtaikavyasanī yuvā || 196 ||
[Analyze grammar]

dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham |
ekadā ca viveśaikaṃ sa śūnyaṃ devatāgṛham || 197 ||
[Analyze grammar]

tatra cāpaśyad ekākī sādhitānekakārmaṇam |
japantaṃ jālapādākhyaṃ mahāvratinam ekakam || 198 ||
[Analyze grammar]

cakāra ca śanais tasya praṇāmam upagamya saḥ |
tenāpy apāstamaunena svāgatenābhyanandyata || 199 ||
[Analyze grammar]

sthitaḥ kṣaṇāc ca tenaiva pṛṣṭo vaidhuryakāraṇam |
śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām || 200 ||
[Analyze grammar]

tatas taṃ sa jagādaivaṃ devadattaṃ mahāvratī |
nāsti vyasanināṃ vatsa bhuvi paryāptaye dhanam || 201 ||
[Analyze grammar]

icchā ca vipadaṃ hātuṃ yadi te kuru madvacaḥ |
vidyādharatvaṃ prāptuṃ yatkṛtaḥ parikaro mayā || 202 ||
[Analyze grammar]

tat sādhaya tvam apy etan mayā saha sulakṣaṇa |
macchāsanaṃ tu pālyaṃ te naśyantu vipadas tava || 203 ||
[Analyze grammar]

ity ukto vratinā tena pratiśrutya tatheti tat |
sa devadattas tatpārśve tadaiva sthitim agrahīt || 204 ||
[Analyze grammar]

anyedyuś ca śmaśānānte gatvā vaṭataror adhaḥ |
vidhāya rajanau pūjāṃ paramānnaṃ nivedya ca || 205 ||
[Analyze grammar]

balīn dikṣu ca vikṣipya saṃpāditatadarcanaḥ |
taṃ pārśvavartinaṃ vipram uvāca sa mahāvratī || 206 ||
[Analyze grammar]

evam eva tvayā kāryam iha pratyaham arcanam |
vidyutprabhe gṛhāṇemāṃ pūjām ity abhidhāyinā || 207 ||
[Analyze grammar]

ataḥ paraṃ ca jāne 'haṃ siddhiś caivaṃ dhruvāvayoḥ |
ity uktvā sa yayau tena samaṃ svanilayaṃ vratī || 208 ||
[Analyze grammar]

so 'pi nityaṃ taros tasya mūle gatvā tathaiva tat |
devadatto 'rcanaṃ cakre tathaiva vidhinā tataḥ || 209 ||
[Analyze grammar]

ekadā ca saparyānte dvidhābhūtāt taros tataḥ |
akasmāt paśyatas tasya divyā nārī viniryayau || 210 ||
[Analyze grammar]

ehy asmatsvāminī bhadra vakti tvām iti vādinī |
sā taṃ praveśayām āsa tasyaivābhyantaraṃ taroḥ || 211 ||
[Analyze grammar]

sa praviśya dadarśātra divyaṃ maṇimayaṃ gṛham |
paryaṅkavartinīm ekāṃ tatra cāntar varastriyam || 212 ||
[Analyze grammar]

rūpiṇī siddhir asmākam iyaṃ syād iti sa kṣaṇāt |
yāvad dhyāyati tāvat sā kṛtātithyā varāṅganā || 213 ||
[Analyze grammar]

raṇitābharaṇair aṅgair vihitasvāgatair iva |
utthāya nijaparyaṅke tam upāveśayat svayam || 214 ||
[Analyze grammar]

jagāda ca mahābhāga sutā yakṣapater aham |
kanyā hi ratnavarṣasya khyātā vidyutprabhākhyayā || 215 ||
[Analyze grammar]

ārādhayac ca mām eṣa jālapādo mahāvratī |
tasyārthasiddhidaivāsmi tvaṃ prāṇeṣv api me prabhuḥ || 216 ||
[Analyze grammar]

tasmād dṛṣṭānurāgiṇyāḥ kuru pāṇigrahaṃ mama |
ity uktaḥ sa tayā cakre devadattas tatheti tat || 217 ||
[Analyze grammar]

sthitvā ca kaṃcit kālaṃ sa garbhabhāre tayā dhṛte |
jagāma punar āgantuṃ taṃ mahāvratinaṃ prati || 218 ||
[Analyze grammar]

śaśaṃsa ca yathāvṛttaṃ taṃ tasmai sabhayaṃ tataḥ |
so 'py evam ātmasiddhyarthī jagādainaṃ mahāvratī || 219 ||
[Analyze grammar]

bhadra sādhu kṛtaṃ kiṃ tu gatvāsyā yakṣayoṣitaḥ |
vipāṭyodaram ākṛṣya śīghraṃ garbhaṃ tam ānaya || 220 ||
[Analyze grammar]

ity uktvā smārayitvā ca vratinā pūrvasaṃgaram |
preṣitas tena bhūyas tāṃ devadatto 'py agāt priyām || 221 ||
[Analyze grammar]

tatra tiṣṭhati yāvac ca tadvibhāvanadurmanāḥ |
tāvad vidyutprabhā sā taṃ yakṣī svayam abhāṣata || 222 ||
[Analyze grammar]

āryaputra viṣaṇṇo 'si kimarthaṃ viditaṃ mayā |
ādiṣṭaṃ jālapādena tava madgarbhapāṭanam || 223 ||
[Analyze grammar]

tad garbham etam ākarṣa pāṭayitvā mamodaram |
na cet svayaṃ karomy etat kāryaṃ hy asty atra kiṃcana || 224 ||
[Analyze grammar]

evaṃ tayoktaḥ sa yadā kartuṃ tan nāśakad dvijaḥ |
tad ākṛṣṭavatī garbhaṃ sā svayaṃ pāṭitodarā || 225 ||
[Analyze grammar]

taṃ ca kṛṣṭaṃ puras tyaktvā devadattaṃ tam abhyadhāt |
bhoktur vidyādharatvasya kāraṇaṃ gṛhyatām ayam || 226 ||
[Analyze grammar]

ahaṃ ca śāpād yakṣītve jātā vidyādharī satī |
ayam īdṛk ca śāpānto mama jātismarā hy aham || 227 ||
[Analyze grammar]

idānīṃ yāmi dhāma svaṃ saṃgamaś cāvayoḥ punaḥ |
tatraivety abhidhāyaiṣā kvāpi vidyutprabhā yayau || 228 ||
[Analyze grammar]

devadatto 'pi taṃ garbhaṃ gṛhītvā khinnamānasaḥ |
jagāma jālapādasya tasya sa vratino 'ntikam || 229 ||
[Analyze grammar]

upānayac ca taṃ garbhaṃ tasmai siddhipradāyinam |
bhajanty ātmaṃbharitvaṃ hi durlabhe 'pi na sādhavaḥ || 230 ||
[Analyze grammar]

so 'pi tat pācayitvaiva garbhamāṃsaṃ mahāvratī |
vyasṛjad devadattaṃ taṃ bhairavārcākṛte 'ṭavīm || 231 ||
[Analyze grammar]

tato dattabalir yāvad etya paśyati sa dvijaḥ |
tāvan māṃsam aśeṣaṃ tad vratinā tena bhakṣitam || 232 ||
[Analyze grammar]

kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ |
jihmo vidyādharo bhūtvā jālapādaḥ kham udyayau || 233 ||
[Analyze grammar]

vyomaśyāmalanistriṃśe hārakeyūrarājite |
tasminn utpatite so 'tha devadatto vyacintayat || 234 ||
[Analyze grammar]

kaṣṭaṃ kīdṛg anenāhaṃ vañcitaḥ pāpabuddhinā |
yadi vātyantam ṛjutā na kasya paribhūtaye || 235 ||
[Analyze grammar]

tad etasyāpakārasya katham adya pratikriyām |
kuryāṃ vidyādharībhūtam apy enaṃ prāpnuyāṃ katham || 236 ||
[Analyze grammar]

tan nāsty upāyo vetālasādhanād aparo 'tra me |
iti niścitya sa yayau rātrau pitṛvanaṃ tataḥ || 237 ||
[Analyze grammar]

tatrāhūya taror mūle vetālaṃ nṛkalevare |
pūjayitvākarot tasya nṛmāṃsabalitarpaṇam || 238 ||
[Analyze grammar]

atṛpyantaṃ ca vetālaṃ tam anyānayanāsaham |
tarpayiṣyan svamāṃsāni cchettum ārabhate sma saḥ || 239 ||
[Analyze grammar]

tatkṣaṇaṃ taṃ sa vetālo mahāsattvam abhāṣata |
sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ || 240 ||
[Analyze grammar]

tad bhadra kim abhipretaṃ tava yat sādhayāmi te |
ity uktavantaṃ vetālaṃ sa vīraḥ pratyuvāca tam || 241 ||
[Analyze grammar]

viśvastavañcako yatra jālapādo vratī sthitaḥ |
vidyādharanivāsaṃ taṃ naya tannigrahāya mām || 242 ||
[Analyze grammar]

tathety uktavatā tena vetālena sa tatkṣaṇāt |
skandhe 'dhiropya nabhasā ninye vaidyādharaṃ padam || 243 ||
[Analyze grammar]

tatrāpaśyac ca taṃ jālapādaṃ prāsādavartinam |
sa vidyādhararājatvadṛptaṃ ratnāsanasthitam || 244 ||
[Analyze grammar]

pratārayantaṃ tām eva labdhavidyādharīpadām |
vidyutprabhām anicchantīṃ bhāryātve tattaduktibhiḥ || 245 ||
[Analyze grammar]

dṛṣṭvaiva ca savetālo 'py abhyadhāvat sa taṃ yuvā |
hṛṣyadvidyutprabhānetracakorāmṛtacandramāḥ || 246 ||
[Analyze grammar]

jālapādo 'pi so 'kasmāt taṃ dṛṣṭvaivāgataṃ tathā |
vitrāsād bhraṣṭanistriṃśo nipapātāsanād bhuvi || 247 ||
[Analyze grammar]

devadatto 'pi tat khaḍgaṃ sa labdhvāpy avadhīn na tam |
ripuṣv api hi bhīteṣu sānukampā mahāśayāḥ || 248 ||
[Analyze grammar]

jighāṃsantaṃ ca vetālaṃ taṃ jagāda sa vārayan |
pākhaṇḍinā kim etena kṛpaṇena hatena naḥ || 249 ||
[Analyze grammar]

sthāpyatāṃ bhuvi nītvāyaṃ tasmāt svanilaye tvayā |
āstāṃ tatraiva bhūyo 'pi pāpaḥ kāpālikā varam || 250 ||
[Analyze grammar]

ity evaṃ vadatas tasya devadattasya tatkṣaṇam |
divo 'vatīrya śarvāṇī devī pratyakṣatāṃ yayau || 251 ||
[Analyze grammar]

sā jagāda ca taṃ prahvaṃ putra tuṣṭāsmi te 'dhunā |
ananyasadṛśeneha sattvotkarṣeṇa saṃprati || 252 ||
[Analyze grammar]

tad vidyādhararājatvaṃ mayā dattam ihaiva te |
ity uktvārpitavidyā sā devī sadyas tiro 'bhavat || 253 ||
[Analyze grammar]

jālapādaś ca nītvaiva vetālena sa bhūtale |
vibhraṣṭasiddhir nidadhe nādharmaś ciram ṛddhaye || 254 ||
[Analyze grammar]

devadatto 'pi sahitaḥ sa vidyutprabhayā tayā |
vidyādharādhirājyaṃ tat prāpya tatra vyajṛmbhata || 255 ||
[Analyze grammar]

ity ākhyāya kathāṃ patye śaktidevāya satvarā |
sā bindurekhā bhūyas taṃ babhāṣe mṛdubhāṣiṇī || 256 ||
[Analyze grammar]

itīdṛṃśi bhavanty eva kāryāṇi tad idaṃ mama |
bindumatyuditaṃ garbhaṃ muktaśokaṃ vipāṭaya || 257 ||
[Analyze grammar]

ity evaṃ bindurekhāyāṃ vadantyāṃ pāpaśaṅkite |
śaktideve ca gaganād udabhūt tatra bhāratī || 258 ||
[Analyze grammar]

bhoḥ śaktideva niḥśaṅkaṃ garbho 'syāḥ kṛṣyatāṃ tvayā |
kaṇṭhe muṣṭyā gṛhīto hi khaḍgo 'sau te bhaviṣyati || 259 ||
[Analyze grammar]

iti divyāṃ giraṃ śrutva pāṭitodaram āśu saḥ |
garbhaṃ tasyāḥ samākṛṣya pāṇinā kaṇṭhato 'grahīt || 260 ||
[Analyze grammar]

gṛhītamātro jajñe ca sa khaḍgas tasya hastagaḥ |
ākṛṣṭaḥ sattvataḥ siddheḥ keśapāśa ivāyataḥ || 261 ||
[Analyze grammar]

tato vidyādharaḥ kṣiprāt sa vipraḥ samajāyata |
bindurekhā ca tatkālam adarśanam iyāya sā || 262 ||
[Analyze grammar]

tad dṛṣṭvā ca sa gatvaiva dāśaputryai nyavedayat |
bindumatyai dvitiyasyai patnyai sarvaṃ tathāvidhaḥ || 263 ||
[Analyze grammar]

sā tam āha vayaṃ nātha vidyādharapateḥ sutāḥ |
tisro bhaginyaḥ kanakapurītaḥ śāpataś cyutāḥ || 264 ||
[Analyze grammar]

ekā kanakarekhā sā vardhamānapure tvayā |
yasyā dṛṣṭaḥ sa śāpāntaḥ sā ca tāṃ svāṃ purīṃ gatā || 265 ||
[Analyze grammar]

śāpānto hīdṛśas tasyā vicitro vidhiyogataḥ |
aham eva tṛtīyā ca śāpāntaś cādhunaiva me || 266 ||
[Analyze grammar]

mayā cādyaiva gantavyā nagarī sā nijā priya |
vidyādharaśarīrāṇi tatraivāsmākam āsate || 267 ||
[Analyze grammar]

candraprabhā ca bhaginī jyāyasī hi sthitātra naḥ |
tad āyāhi tvam apy āśu khaḍgasiddhiprabhāvataḥ || 268 ||
[Analyze grammar]

tatra hy asmāṃś catasro 'pi bhāryāḥ saṃprāpya cādhikāḥ |
vanasthenārpitāḥ pitrā puri rājyaṃ kariṣyasi || 269 ||
[Analyze grammar]

iti nijaparamārtham uktavatyā samam anayā punar eva bindumatyā |
atha kanakapurīṃ sa śaktidevo gaganapathena tatheti tāṃ jagāma || 270 ||
[Analyze grammar]

tasyāṃ ca yāni yoṣidvapūṃṣi paryaṅkatalpavartīni |
nirjīvitāny apaśyat pūrvaṃ triṣu maṇḍapeṣu divyāni || 271 ||
[Analyze grammar]

tāni yathāvat svātmabhir anupraviṣṭāḥ sa kanakarekhādyāḥ |
prāpto bhūyaḥ praṇatā adrākṣīt tā nijapriyās tisraḥ || 272 ||
[Analyze grammar]

tāṃ ca caturthīm aikṣata tajjyeṣṭhāṃ racitamaṅgalāṃ tatra |
candraprabhāṃ pibantīṃ ciradarśanasotkayā dṛṣṭyā || 273 ||
[Analyze grammar]

svasvaniyogavyāpṛtaparijanavanitābhinanditāgamanaḥ |
vāsagṛhāntaḥ prāptaś candraprabhayā tayā jagade || 274 ||
[Analyze grammar]

yā tatra kanakarekhā rājasutā subhaga vardhamānapure |
dṛṣṭā bhavatā seyaṃ bhaginī me candrarekhākhyā || 275 ||
[Analyze grammar]

yā dāśādhipaputrī bindumatī prathamam utsthaladvīpe |
pariṇītābhūd bhavatā śaśirekhā matsvasā seyam || 276 ||
[Analyze grammar]

yā tadanu bindurekhā rājasutā tatra dānavānītā |
bhāryā ca te tad ābhūc chaśiprabhā seyam anujā me || 277 ||
[Analyze grammar]

tad idānīm ehi kṛtinn asmatpitur antikaṃ sahāsmābhiḥ |
tena prattāś caitā drutam akhilāḥ pariṇayasvāsmān || 278 ||
[Analyze grammar]

iti kusumaśarājñāsapragalbhaṃ ca tasyāṃ tvaritam uditavatyām atra candraprabhāyām |
api catasṛbhir ābhiḥ sākam etatpitus tan nikaṭam anuvanāntaṃ śaktidevo jagāma || 279 ||
[Analyze grammar]

sa ca caraṇanatābhis tābhir āveditārtho duhitṛbhir akhilābhir divyavākpreritaś ca |
yugapad atha dadau tāḥ śaktidevāya tasmai muditamatir aśeṣās tatra vidyādharendraḥ || 280 ||
[Analyze grammar]

tadanu kanakapuryām ṛddham asyāṃ svarājyaṃ sapadi sa vitatāra svāś ca vidyāḥ samastāḥ |
api ca kṛtinam enaṃ śaktivegaṃ svanāmnā vyadhita samucitena sveṣu vidyādhareṣu || 281 ||
[Analyze grammar]

anyo na jeṣyati bhavantam atiprabhāvād vatseśvarāt punar udeṣyati cakravartī |
yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ || 282 ||
[Analyze grammar]

ity ūcivāṃś ca visasarja mahāprabhāvo vidyādharādhipatir ātmatapovanāt tam |
satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ || 283 ||
[Analyze grammar]

atha so 'pi śaktivego rājā bhūtvā viveśa kanakapurīm |
svavadhūbhiḥ saha gatvā vidyādharalokavaijayantīṃ tām || 284 ||
[Analyze grammar]

tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām |
vāmākṣībhiś catasṛbhir asau ratnasopānavāpīhṛdyodyāneṣv alabhata tarāṃ nirvṛtiṃ preyasībhiḥ || 285 ||
[Analyze grammar]

iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam |
nijagāda śaktivego vāgmī vatseśvaraṃ bhūyaḥ || 286 ||
[Analyze grammar]

taṃ māṃ śaśāṅkakulabhūṣaṇa śaktivegaṃ jānīhy upāgatam imaṃ khalu vatsarāja |
utpannabhāvinijanūtanacakravarti yuṣmatsutāṅghriyugadarśanasābhilāṣam || 287 ||
[Analyze grammar]

itthaṃ mayeha manujena satāpi labdhā vidyādharādhipatitā purajitprasādāt |
gacchāmi cāham adhunā nṛpate svadhāma dṛṣṭaprabhur bhavatu bhadram abhaṅguraṃ vaḥ || 288 ||
[Analyze grammar]

ity uktvā racitāñjalau ca vadati prāptābhyanujñe tatas tasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt |
devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām || 289 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: