Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 2

atrāntare dvijayuvā śaktidevaḥ sa durmanāḥ |
acintayad abhipretarājakanyāvamānitaḥ || 1 ||
[Analyze grammar]

mayeha mithyākanakapurīdarśanavādinā |
vimānanā paraṃ prāptā na tv asau rājakanyakā || 2 ||
[Analyze grammar]

tad etatprāptaye tāvad bhramaṇīyā mahī mayā |
yāvat sā nagarī dṛṣṭā prāṇair vāpi gataṃ mama || 3 ||
[Analyze grammar]

tāṃ hi dṛṣṭvā purīm etya tatpaṇopārjitaṃ na cet |
labheya rājatanayām enāṃ kiṃ jīvitena tat || 4 ||
[Analyze grammar]

evaṃ kṛtapratijñaḥ san vardhamānapurāt tataḥ |
dakṣiṇāṃ diśam ālambya sa pratasthe tadā dvijaḥ || 5 ||
[Analyze grammar]

krameṇa gacchaṃś ca prāpa so 'tha vindhyamahāṭavīm |
viveśa ca nijāṃ vāñchām iva tāṃ gahanāyatām || 6 ||
[Analyze grammar]

tasyāṃ ca mārutādhūtamṛdupādapapallavaiḥ |
vījayantyām ivātmānaṃ taptam arkakarotkaraiḥ || 7 ||
[Analyze grammar]

bhūricauraparābhūtiduḥkhād iva divāniśam |
krośantyāṃ tīvrasiṃhādihanyamānamṛgāravaiḥ || 8 ||
[Analyze grammar]

svacchandīcchaladuddāmamahāmarumarīcibhiḥ |
jigīṣantyām ivātyugrāṇy api tejāṃsi bhāsvataḥ || 9 ||
[Analyze grammar]

jalasaṃhatihīnāyām apy aho sulabhāpadi |
satatollaṅghyamānāyām api dūrībhavadbhuvi || 10 ||
[Analyze grammar]

divasair dūram adhvānam atikramya dadarśa saḥ |
ekānte śītalasvacchasalilaṃ sumahat saraḥ || 11 ||
[Analyze grammar]

puṇḍarīkocchritacchattraṃ prollasaddhaṃsacāmaram |
kurvāṇam iva sarveṣāṃ sarasām adhirājatām || 12 ||
[Analyze grammar]

tasmin snānādi kṛtvā ca tatpārśve punar uttare |
apaśyad āśramapadaṃ saphalasnigdhapādapam || 13 ||
[Analyze grammar]

tatrāśvatthataror mūle niṣaṇṇaṃ tāpasair vṛtam |
sa sūryatapasaṃ nāma sthaviraṃ munim aikṣata || 14 ||
[Analyze grammar]

svavayobdaśatagranthisaṃkhyayevākṣamālayā |
jarādhavalakarṇāgrasaṃśrayiṇyā virājitam || 15 ||
[Analyze grammar]

praṇāmapūrvakaṃ taṃ ca munim abhyājagāma saḥ |
tenāpy atithisatkārair muninā so 'bhyanandyata || 16 ||
[Analyze grammar]

apṛcchyata ca tenaiva saṃvibhajya phalādibhiḥ |
kutaḥ prāpto 'si gantāsi kva ca bhadrocyatām iti || 17 ||
[Analyze grammar]

vardhamānapurāt tāvad bhagavann aham āgataḥ |
gantuṃ pravṛttaḥ kanakapurīm asmi pratijñayā || 18 ||
[Analyze grammar]

na jāne kva bhavet sā tu bhagavān vaktu vetti cet |
iti taṃ śaktidevo 'pi sa prahvo munim abhyadhāt || 19 ||
[Analyze grammar]

vatsa varṣaśatāny aṣṭau mamāśramapade tv iha |
atikrāntāni na ca sā śrutāpi nagarī mayā || 20 ||
[Analyze grammar]

iti tenāpi muninā gaditaḥ sa viṣādavān |
punar evābravīt tarhi mṛto 'smi kṣmāṃ bhramann iha || 21 ||
[Analyze grammar]

tataḥ krameṇa jñātārthaḥ sa munis tam abhāṣata |
yadi te niścayas tarhi yad ahaṃ vacmi tat kuru || 22 ||
[Analyze grammar]

asti kāmpilyaviṣayo yojanānāṃ śateṣv itaḥ |
triṣu tatrottarākhyaś ca giris tatrāpi cāśramaḥ || 23 ||
[Analyze grammar]

tatrāryo 'sti mama bhrātā jyeṣṭho dīrghatapā iti |
tatpārśvaṃ vraja jānīyāt sa vṛddho jātu tāṃ purīm || 24 ||
[Analyze grammar]

etac chrutvā tathety uktvā jātāsthas tatra tāṃ niśām |
nītvā pratasthe sa prātaḥ śaktidevo drutaṃ tataḥ || 25 ||
[Analyze grammar]

kleśātikrāntakāntāraśataś cāsādya taṃ cirāt |
kāmpilyaviṣayaṃ tasminn ārurohottare girau || 26 ||
[Analyze grammar]

tatra taṃ dīrghatapasaṃ munim āśramavartinam |
dṛṣṭvā praṇamya ca prītaḥ kṛtātithyam upāyayau || 27 ||
[Analyze grammar]

vyajijñapac ca kanakapurīṃ rājasutoditām |
prasthito 'haṃ na jānāmi bhagavan kvāsti sā purī || 28 ||
[Analyze grammar]

sā ca me 'vaśyagantavyā tatas tadupalabdhaye |
ṛṣiṇā sūryatapasā preṣito 'smi tavāntikam || 29 ||
[Analyze grammar]

ity uktavantaṃ taṃ śaktidevaṃ so 'py abravīn muniḥ |
iyatā vayasā putra purī sādya śrutā mayā || 30 ||
[Analyze grammar]

deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo ca me |
na ca tāṃ śrutavān asmi dūre taddarśanaṃ punaḥ || 31 ||
[Analyze grammar]

jānāmy ahaṃ ca niyataṃ davīyasi tayā kvacit |
bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te || 32 ||
[Analyze grammar]

asti vārinidher madhye dvīpam utsthalasaṃjñakam |
tatra satyavratākhyo 'sti niṣādādhipatir dhanī || 33 ||
[Analyze grammar]

tasya dvīpāntareṣv asti sarveṣv api gatāgatam |
tena sā nagarī jātu bhaved dṛṣṭā śrutāpi vā || 34 ||
[Analyze grammar]

tasmāt prayāhi jaladher upakaṇṭhapratiṣṭhitam |
nagaraṃ prathamaṃ tāvad viṭaṅkapurasaṃjñakam || 35 ||
[Analyze grammar]

tataḥ kenāpi vaṇijā samaṃ pravahaṇena tat |
niṣādasyāspadaṃ gaccha dvīpaṃ tasyeṣṭasiddhaye || 36 ||
[Analyze grammar]

ity uktas tena muninā śaktidevaḥ sa tatkṣaṇam |
tathety uktvā tam āmantrya prayāti sma tadāśramāt || 37 ||
[Analyze grammar]

kālena prāpya collaṅghya deśān krośān vahaṃś ca saḥ |
vāridhes tīratilakaṃ tad viṭaṅkapuraṃ param || 38 ||
[Analyze grammar]

tasmin samudradattākhyam utsthaladvīpayāyinam |
anviṣya vaṇijaṃ tena saha sakhyaṃ cakāra saḥ || 39 ||
[Analyze grammar]

tadīyaṃ yānapātraṃ ca samaṃ tenādhiruhya saḥ |
tatprītipūrṇapātheyaḥ pratasthe 'mbudhivartmanā || 40 ||
[Analyze grammar]

tato 'lpadeśe gantavye samuttasthāv aśaṅkitam |
kālo vidyullatājihvo garjan parjanyarākṣasaḥ || 41 ||
[Analyze grammar]

laghūn unnamayan bhāvān gurūn apy avapātayan |
vavau vidher ivārambhaḥ pracaṇḍaś ca prabhañjanaḥ || 42 ||
[Analyze grammar]

vātāhatāś ca jaladher udatiṣṭhan mahormayaḥ |
āśrayābhibhavakrodhād iva śailāḥ sapakṣakāḥ || 43 ||
[Analyze grammar]

yayau ca tat pravahaṇaṃ kṣaṇam ūrdhvam adhaḥ kṣaṇam |
ucchrāyapātaparyāyaṃ darśayad dhaninām iva || 44 ||
[Analyze grammar]

kṣaṇāntare ca vaṇijām ākrandais tīvrapūritam |
bharād iva tad utpatya vahanaṃ samabhajyata || 45 ||
[Analyze grammar]

bhagne ca tasmiṃs tatsvāmī sa vaṇik patito 'mbudhau |
tīrṇaś ca phalakārūḍhaḥ prāpyānyad vahanaṃ cirāt || 46 ||
[Analyze grammar]

śaktidevaṃ patantaṃ tu taṃ vyāttamukhakandaraḥ |
aparikṣatasarvāṅgaṃ mahāmatsyo nigīrṇavān || 47 ||
[Analyze grammar]

sa ca matsyo 'bdhimadhyena tatkālaṃ svecchayā caran |
utsthaladvīpanikaṭaṃ jagāma vidhiyogataḥ || 48 ||
[Analyze grammar]

tatra tasyaiva kaivartapateḥ satyavratasya saḥ |
śapharagrāhibhir bhṛtyaiḥ prāpya daivād agṛhyata || 49 ||
[Analyze grammar]

te ca taṃ sumahākāyaṃ ninyur ākṛṣya kautukāt |
tadaiva dhīvarās tasya nijasya svāmino 'ntikam || 50 ||
[Analyze grammar]

so 'pi taṃ tādṛśaṃ dṛṣṭvā tair eva sakutūhalaḥ |
pāṭhīnaṃ pāṭayām āsa bhṛtyaiḥ satyavrato nijaiḥ || 51 ||
[Analyze grammar]

pāṭitasyodarāj jīvañ śaktidevo 'tha tasya saḥ |
anubhūtāparāścaryagarbhavāso viniryayau || 52 ||
[Analyze grammar]

niryātaṃ ca kṛtasvastikāraṃ taṃ ca savismayaḥ |
yuvānaṃ vīkṣya papraccha dāśaḥ satyavratas tataḥ || 53 ||
[Analyze grammar]

kas tvaṃ kathaṃ kutaś caiṣā śapharodaraśāyitā |
brahmaṃs tvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ || 54 ||
[Analyze grammar]

tac chrutvā śaktidevas taṃ dāśendraṃ pratyabhāṣata |
brāhmaṇaḥ śaktidevākhyo vardhamānapurād aham || 55 ||
[Analyze grammar]

avaśyagamyā kanakapurī ca nagarī mayā |
ajānānaś ca tāṃ dūrād bhrānto 'smi suciraṃ bhuvam || 56 ||
[Analyze grammar]

tato dīrghatapovākyāt saṃbhāvya dvīpagāṃ ca tām |
tajjñaptaye dāśapater utsthaladvīpavāsinaḥ || 57 ||
[Analyze grammar]

pārśvaṃ satyavratasyāhaṃ gacchan vahanabhaṅgataḥ |
magno 'mbudhau nigīrṇo 'haṃ matsyena prāpito 'dhunā || 58 ||
[Analyze grammar]

ity uktavantaṃ taṃ śaktidevaṃ satyavrato 'bravīt |
satyavrato 'ham evaitad dvīpaṃ tac cedam eva te || 59 ||
[Analyze grammar]

kiṃ tu dṛṣṭā bahudvīpadṛśvanāpi na sā mayā |
nagarī tvadabhipretā dvīpānteṣu śrutā punaḥ || 60 ||
[Analyze grammar]

ity uktvā śaktidevaṃ ca viṣaṇṇaṃ vīkṣya tatkṣaṇam |
punar abhyāgataprītyā taṃ sa satyavrato 'bhyadhāt || 61 ||
[Analyze grammar]

brahman mā gā viṣādaṃ tvam ihaivādya niśāṃ vasa |
prātaḥ kaṃcid upāyaṃ te vidhāsyāmīṣṭasiddhaye || 62 ||
[Analyze grammar]

ity āśvāsya sa tenaiva dāśena prahitas tataḥ |
sulabhātithisatkāraṃ dvijo vipramaṭhaṃ yayau || 63 ||
[Analyze grammar]

tatra tadvāsinaikena kṛtāhāro dvijanmanā |
viṣṇudattābhidhānena saha cakre kathākramam || 64 ||
[Analyze grammar]

tatprasaṅgāc ca tenaiva pṛṣṭas tasmai samāsataḥ |
nijaṃ deśaṃ kulaṃ kṛtsnaṃ vṛttāntaṃ ca śaśaṃsa saḥ || 65 ||
[Analyze grammar]

tad buddhvā parirabhyainaṃ viṣṇudattaḥ sa tatkṣaṇam |
babhāṣe harṣabāṣpāmbughargharākṣarajarjaram || 66 ||
[Analyze grammar]

diṣṭyā mātulaputras tvam ekadeśabhavaś ca me |
ahaṃ ca bālya eva prāk tasmād deśād ihāgataḥ || 67 ||
[Analyze grammar]

tad ihaivāsva nacirāt sādhayiṣyati cātra te |
iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā || 68 ||
[Analyze grammar]

ity uktvānvayam āvedya viṣṇudatto yathocitaiḥ |
taṃ śaktidevaṃ tatkālam upacārair upācarat || 69 ||
[Analyze grammar]

śaktidevo 'pi saṃprāpa vismṛtādhvaklamo mudam |
videśe bandhulābho hi marāv amṛtanirjharaḥ || 70 ||
[Analyze grammar]

amaṃsta ca nijābhīṣṭasiddhim abhyarṇavartinīm |
antarāpāti hi śreyaḥ kāryasaṃpattisūcakam || 71 ||
[Analyze grammar]

tato rātrāv anidrasya śayanīye niṣeduṣaḥ |
abhivāñchitasaṃprāptigatacittasya tasya saḥ || 72 ||
[Analyze grammar]

śaktidevasya pārśvastho viṣṇudattaḥ samarthanam |
vinodapūrvakaṃ kurvan kathāṃ kathitavān imām || 73 ||
[Analyze grammar]

purābhūt sumahāvipro govindasvāmisaṃjñakaḥ |
mahāgrahāre kālindyā upakaṇṭhaniveśini || 74 ||
[Analyze grammar]

jāyete sma ca tasya dvau sadṛśau guṇaśālinaḥ |
aśokadatto vijayadattaś ceti sutau kramāt || 75 ||
[Analyze grammar]

kālena tatra vasatāṃ teṣām ajani dāruṇam |
durbhikṣaṃ tena govindasvāmī bhāryām uvāca saḥ || 76 ||
[Analyze grammar]

ayaṃ durbhikṣadoṣeṇa deśas tāvad vināśitaḥ |
tan na śaknomy ahaṃ draṣṭuṃ suhṛdbāndhavadurgatim || 77 ||
[Analyze grammar]

dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ |
tad dattvā mittrabandhubhyo vrajāmo viṣayād itaḥ || 78 ||
[Analyze grammar]

vārāṇasīṃ ca vāsāya sakuṭumbāḥ śrayāmahe |
ity uktayā so 'numato bhāryayānnam adān nijam || 79 ||
[Analyze grammar]

sadārasutabhṛtyaś ca sa deśāt prayayau tataḥ |
utsahante na hi draṣṭum uttamāḥ svajanāpadam || 80 ||
[Analyze grammar]

gacchaṃś ca mārge jaṭilaṃ bhasmapāṇḍuṃ kapālinam |
sārdhacandram ivīśānaṃ mahāvratinam aikṣata || 81 ||
[Analyze grammar]

upetya jñāninaṃ taṃ ca natvā snehena putrayoḥ |
śubhāśubhaṃ sa papraccha so 'tha yogī jagāda tam || 82 ||
[Analyze grammar]

putrau te bhāvikalyāṇau kiṃ tv etena kanīyasā |
brahman vijayadattena viyogas te bhaviṣyati || 83 ||
[Analyze grammar]

tato 'syāśokadattasya dvitīyasya prabhāvataḥ |
etena saha yuṣmākaṃ bhūyo bhāvī samāgamaḥ || 84 ||
[Analyze grammar]

ity uktas tena govindasvāmī sa jñāninā tadā |
sukhaduḥkhādbhutākrāntas tam āmantrya tato yayau || 85 ||
[Analyze grammar]

prāpya vārāṇasīṃ tāṃ ca tadbāhye caṇḍikāgṛhe |
dinaṃ tatrāticakrāma devīpūjādikarmaṇā || 86 ||
[Analyze grammar]

sāyaṃ ca tatraiva bahiḥ sakuṭumbas taros tale |
samāvasat kārpaṭikaiḥ so 'nyadeśāgataiḥ saha || 87 ||
[Analyze grammar]

rātrau ca tatra supteṣu sarveṣv adhigatādhvasu |
śrānteṣv āstīrṇaparṇādipānthaśayyāniṣādiṣu || 88 ||
[Analyze grammar]

tadīyasya vibuddhasya tasyākasmāt kanīyasaḥ |
sūnor vijayadattasya mahāñ śītajvaro 'jani || 89 ||
[Analyze grammar]

sa tena sahasā bhāvibandhuviśleṣahetunā |
bhayeneva jvareṇābhūd ūrdhvaromā savepathuḥ || 90 ||
[Analyze grammar]

śītārtaś ca prabodhyaiva pitaraṃ svam uvāca tam |
bādhate tāta tīvro mām iha śītajvaro 'dhunā || 91 ||
[Analyze grammar]

tan me samidham ānīya śītaghnaṃ jvalayānalam |
nānyathā mama śāntiḥ syān nayeyaṃ na ca yāminīm || 92 ||
[Analyze grammar]

tac chrutvā taṃ sa govindasvāmī tadvedanākulaḥ |
tāvat kuto 'dhunā vahnir vatseti ca samabhyadhāt || 93 ||
[Analyze grammar]

nanv ayaṃ nikaṭe tāta dṛśyate 'gnir jvalann itaḥ |
bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmy aham || 94 ||
[Analyze grammar]

tasmāt sakampaṃ haste māṃ gṛhītvā prāpaya drutam |
ity uktas tena putreṇa punar vipro 'pi so 'bravīt || 95 ||
[Analyze grammar]

śmaśānam etad eṣā ca citā jvalati tat katham |
gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ || 96 ||
[Analyze grammar]

etac chrutvā pitur vākyaṃ vatsalasya vihasya saḥ |
vīro vijayadattas taṃ sāvaṣṭambham abhāṣata || 97 ||
[Analyze grammar]

kiṃ piśācādibhis tāta varākaiḥ kriyate mama |
kim alpasattvaḥ ko 'py asmi tad aśaṅkaṃ nayātra mām || 98 ||
[Analyze grammar]

ity āgrahād vadantaṃ taṃ sa pitā tatra nītavān |
so 'py aṅgaṃ tāpayan bālaś citām upasasarpa tām || 99 ||
[Analyze grammar]

jvalantīm analajvālādhūmavyākulamūrdhajām |
nṛmāṃsagrāhiṇīṃ sākṣād iva rakṣo 'dhidevatām || 100 ||
[Analyze grammar]

kṣaṇāt tatra samāśvasya so 'rbhakaḥ pitaraṃ ca tam |
citāntar dṛśyate vṛttaṃ kim etad iti pṛṣṭavān || 101 ||
[Analyze grammar]

kapālaṃ mānuṣasyaitac citāyāṃ putra dahyate |
iti taṃ pratyavādīc ca so 'pi pārśvasthitaḥ pitā || 102 ||
[Analyze grammar]

tataḥ svasāhaseneva dīptāgreṇa nihatya tam |
kapālaṃ sphoṭayām āsa kāṣṭhenaikena so 'rbhakaḥ || 103 ||
[Analyze grammar]

tenoccaiḥ prasṛtā tasmān mukhe tasyāpatad vasā |
śmaśānavahninā naktaṃcarīsiddhir ivārpitā || 104 ||
[Analyze grammar]

tadāsvādena bālaś ca saṃpanno 'bhūt sa rākṣasaḥ |
ūrdhvakeśaḥ śikhotkhātakhaḍgo daṃṣṭrāviśaṅkaṭaḥ || 105 ||
[Analyze grammar]

ākṛṣya ca kapālaṃ tad vasāṃ pītvā lileha saḥ |
asthilagnānalajvālālolayā nijajihvayā || 106 ||
[Analyze grammar]

tatas tyaktakapālaḥ san pitaraṃ nijam eva tam |
govindasvāminaṃ hantum udyatāsir iyeṣa saḥ || 107 ||
[Analyze grammar]

kapālasphoṭa bho deva na hantavyaḥ pitā tava |
iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ || 108 ||
[Analyze grammar]

tac chrutvā nāma labdhvā ca kapālasphoṭa ity adaḥ |
sa baṭuḥ pitaraṃ muktvā rakṣobhūtas tirodadhe || 109 ||
[Analyze grammar]

tatpitā so 'pi govindasvāmī hā putra hā guṇin |
hā hā vijayadatteti muktākrandas tato yayau || 110 ||
[Analyze grammar]

etya caṇḍīgṛhaṃ tac ca prātaḥ patnyai sutāya ca |
jyāyase 'sokadattāya yathāvṛttaṃ śaśaṃsa saḥ || 111 ||
[Analyze grammar]

tatas tābhyāṃ sahānabhravidyudāpātadāruṇam |
yathā śokānalāveśam ājagāma sa tāpasaḥ || 112 ||
[Analyze grammar]

tathā vārāṇasīsaṃstho devīsaṃdarśanāgataḥ |
tatropetya jano 'py anyo yayau tatsamaduḥkhatām || 113 ||
[Analyze grammar]

tāvac ca devīpūjārtham āgatyaiko mahāvaṇik |
apaśyad atra govindasvāminaṃ taṃ tathāvidham || 114 ||
[Analyze grammar]

samudradattanāmāsāv upetyāśvāsya taṃ dvijam |
tadaiva svagṛhaṃ sādhur nināya saparicchadam || 115 ||
[Analyze grammar]

snānādinopacāreṇa tatra cainam upācarat |
nisargo hy eṣa mahatāṃ yadāpannānukampanam || 116 ||
[Analyze grammar]

so 'pi jagrāha govindasvāmī patnyā samaṃ dhṛtim |
mahāvrativacaḥ śrutvā jātāsthaḥ sutasaṃgame || 117 ||
[Analyze grammar]

tataḥ prabhṛti caitasyāṃ vārāṇasyām uvāsa saḥ |
abhyarthito mahāḍhyasya tasy aiva vaṇijo gṛhe || 118 ||
[Analyze grammar]

tatraivādhītavidyo 'sya sa sutaḥ prāptayauvanaḥ |
dvitīyo 'śokadattākhyo bāhuyuddham aśikṣata || 119 ||
[Analyze grammar]

krameṇa ca yayau tatra prakarṣaṃ sa tathā yathā |
ajīyata na kenāpi pratimallena bhūtale || 120 ||
[Analyze grammar]

ekadā devayātrāyāṃ tatra mallasamāgame |
āgād eko mahāmallaḥ khyātimān dakṣiṇāpathāt || 121 ||
[Analyze grammar]

tenātra nikhilā mallā rājño vārāṇasīpateḥ |
pratāpamukuṭākhyasya purato 'nye parājitāḥ || 122 ||
[Analyze grammar]

tataḥ sa rājā mallasya yuddhe tasya samādiśat |
ānāyyāśokadattaṃ taṃ śrutaṃ tasmād vaṇigvarāt || 123 ||
[Analyze grammar]

so 'pi mallo bhujaṃ hatvā hastenārabhatāhavam |
mallaṃ cāśokadattas tu bhujaṃ hatvā nyapātayat || 124 ||
[Analyze grammar]

tatas tatra mahāmallanipātotthitaśabdayā |
yuddhabhūmyāpi saṃtuṣya sādhuvāda ivodite || 125 ||
[Analyze grammar]

sa rājāśokadattaṃ taṃ tuṣṭo ratnair apūrayat |
cakāra cātmanaḥ pārśvavartinaṃ dṛṣṭavikramam || 126 ||
[Analyze grammar]

so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam |
śevadhiḥ śūravidyasya viśeṣajño viśāṃpatiḥ || 127 ||
[Analyze grammar]

so 'tha jātu yayau rājā caturdaśyāṃ bahiḥ pure |
supratiṣṭhāpitaṃ dūre devam arcayituṃ śivam || 128 ||
[Analyze grammar]

kṛtārcanas tato naktaṃ śmaśānasyāntikena saḥ |
āgacchann aśṛṇod etāṃ tanmadhyād udgatāṃ giram || 129 ||
[Analyze grammar]

ahaṃ daṇḍādhipeneha mithyā badhyānukīrtanāt |
dveṣeṇa viddhaḥ śūlāyāṃ tṛtīyaṃ divasaṃ prabho || 130 ||
[Analyze grammar]

adyāpi na ca niryānti prāṇā me 'pāpakarmaṇaḥ |
tad deva tṛṣito 'tyartham ahaṃ dāpaya me jalam || 131 ||
[Analyze grammar]

tac chrutvā kṛpayā rājā sa pārśvastham uvāca tam |
aśokadattam asyāmbhaḥ prahiṇotu bhavān iti || 132 ||
[Analyze grammar]

ko 'tra rātrau vrajed deva tad gacchāmy aham ātmanā |
ity uktvāśokadattaḥ sa gṛhītvāmbhas tato yayau || 133 ||
[Analyze grammar]

yāte ca svapurīṃ rājñi sa vīro gahanāntaram |
mahattareṇa tamasā sarvato 'ntaradhiṣṭhitam || 134 ||
[Analyze grammar]

śivāvakīrṇapiśitaprattasaṃdhyāmahābali |
kvacitkvaciccitājyotirdīpradīpaprakāśitam || 135 ||
[Analyze grammar]

lasaduttālavetālatālavādyaṃ viveśa tat |
śmaśānaṃ kṛṣṇarajanīnivāsabhavanopamam || 136 ||
[Analyze grammar]

kenāmbho yācitaṃ bhūpād ity uccais tatra sa bruvan |
mayā yācitam ity evam aśṛṇod vācam ekataḥ || 137 ||
[Analyze grammar]

gatvā tadanusāreṇa nikaṭasthaṃ citānalam |
dadarśa tatra śūlāgre viddhaṃ kaṃcit sa pūruṣam || 138 ||
[Analyze grammar]

adhaś ca tasya rudatīṃ sadalaṃkārabhūṣitām |
adṛṣṭapūrvāṃ sarvāṅgasundarīṃ striyam aikṣata || 139 ||
[Analyze grammar]

kṛṣṇapakṣaparikṣīṇe gate 'staṃ rajanīpatau |
citārohāya tadraśmiramyāṃ rātrim ivāgatām || 140 ||
[Analyze grammar]

kā tvam amba kathaṃ ceha rudaty evam avasthitā |
iti pṛṣṭā ca sā tena yoṣid evaṃ tam abravīt || 141 ||
[Analyze grammar]

asyāhaṃ śūlaviddhasya bhāryā vigatalakṣaṇā |
niścitāśā sthitāsmīha citārohe sahāmunā || 142 ||
[Analyze grammar]

kaṃcit kālaṃ pratīkṣe ca prāṇānām asya niṣkramam |
tṛtīye 'hni gate 'py adya yānty etasya hi nāsavaḥ || 143 ||
[Analyze grammar]

yācate ca muhus toyam ānītaṃ ca mayeha tat |
kiṃ tv ahaṃ nonnate śūle prāpnomy asya mukhaṃ sakhe || 144 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā sa pravīro 'py uvāca tām |
idaṃ tv asya nṛpeṇāpi haste me preṣitaṃ jalam || 145 ||
[Analyze grammar]

tan me pṛṣṭhe padaṃ dattvā dehy etasyaitadānane |
na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam || 146 ||
[Analyze grammar]

etac chrutvā tathety āttajalā dattvā padadvayam |
śūlamūlāvanamrasya pṛṣṭhaṃ tasyāruroha sā || 147 ||
[Analyze grammar]

kṣaṇād bhuvi svapṛṣṭhe ca raktabinduṣv aśaṅkitam |
patatsu mukham unnamya sa vīro yāvad īkṣate || 148 ||
[Analyze grammar]

tāvat striyam apaśyat tāṃ chittvā churikayā muhuḥ |
khādantīṃ tasya māṃsāni puṃsaḥ śūlāgravartinaḥ || 149 ||
[Analyze grammar]

tatas tāṃ vikṛtiṃ matvā krodhād ākṛṣya sa kṣitau |
āsphoṭayiṣyañ jagrāha pāde raṇitanūpure || 150 ||
[Analyze grammar]

sāpi taṃ tarasā pādam ākṣipyaiva svamāyayā |
kṣipraṃ gaganam utpatya jagāma kvāpy adarśanam || 151 ||
[Analyze grammar]

tasya cāśokadattasya tatpādān maṇinūpuram |
tasmād ākarṣaṇasrastam avatasthe karāntare || 152 ||
[Analyze grammar]

tatas tāṃ peśalām ādāv adhaḥkartrīṃ ca madhyataḥ |
ante vikāraghorāṃ ca durjanair iva saṃgatim || 153 ||
[Analyze grammar]

naṣṭāṃ vicintayan paśyan haste divyaṃ ca nūpuram |
savismayaḥ sābhitāpaḥ saharṣaś ca babhūva saḥ || 154 ||
[Analyze grammar]

tataḥ śmaśānatas tasmāt sa jagāmāttanūpuraḥ |
nijagehaṃ prabhāte ca snāto rājakulaṃ yayau || 155 ||
[Analyze grammar]

kiṃ tasya śūlaviddhasya dattaṃ vārīti pṛcchate |
rājñe sa ca tathety uktvā taṃ nūpuram upānayat || 156 ||
[Analyze grammar]

etat kuta iti svairaṃ pṛṣṭas tena sa bhūbhṛtā |
tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam || 157 ||
[Analyze grammar]

tataś cānanyasāmānyaṃ sattvaṃ tasyāvadhārya saḥ |
tuṣṭo 'py anyaguṇotkarṣāt tutoṣa sutarāṃ nṛpaḥ || 158 ||
[Analyze grammar]

gṛhītvā nūpuraṃ taṃ ca gatvā devyai dadau svayam |
hṛṣṭas tatprāptivṛttāntaṃ tasyai ca samavarṇayat || 159 ||
[Analyze grammar]

sā tad buddhvā ca dṛṣṭvā ca taṃ divyaṃ maṇinūpuram |
aśokadattaślāghaikatatparā mumude rahaḥ || 160 ||
[Analyze grammar]

tato jagāda tāṃ rājā devi jātyeva vidyayā |
satyeneva ca rūpeṇa mahatām apy ayaṃ mahān || 161 ||
[Analyze grammar]

aśokadatto bhavyāyā bhartā ca duhitur yadi |
bhaven madanalekhāyās tad bhadram iti me matiḥ || 162 ||
[Analyze grammar]

varasyāmī guṇāḥ prekṣyā na lakṣmīḥ kṣaṇabhaṅginī |
tad etasmai pravīrāya dadāmy etāṃ sutām aham || 163 ||
[Analyze grammar]

iti bhartur vacaḥ śrutvā devī sā sādarāvadat |
yuktam etad asau hy asyā yuvā bhartānurūpakaḥ || 164 ||
[Analyze grammar]

sā ca tena madhūdyānadṛṣṭena hṛtamānasā |
śūnyāśayā dineṣv eṣu na śṛṇoti na paśyati || 165 ||
[Analyze grammar]

tatsakhītaś ca tad buddhvā sacintāhaṃ niśākṣaye |
suptā jāne striyā svapne kayāpy uktāsmi divyayā || 166 ||
[Analyze grammar]

vatse madanalekheyaṃ deyānyasmai na kanyakā |
eṣa hy aśokadattasya bhāryā janmāntarārjitā || 167 ||
[Analyze grammar]

tac ca śrutvā prabuddhyaiva gatvā pratyūṣa eva ca |
svayaṃ tatpratyayād vatsāṃ samāśvāsitavaty aham || 168 ||
[Analyze grammar]

idānīṃ cāryaputreṇa svayam eva mamoditam |
tasmāt sametu tenāsau vṛkṣeṇevārtavī latā || 169 ||
[Analyze grammar]

ity uktaḥ priyayā prītaḥ sa rājā racitotsavaḥ |
āhūyāśokadattāya tasmai tāṃ tanayāṃ dadau || 170 ||
[Analyze grammar]

tayoś ca so 'bhūd rājendraputrīviprendraputrayoḥ |
saṃgamo 'nyonyaśobhāyai lakṣmīvinayayor iva || 171 ||
[Analyze grammar]

tataḥ kadācid rājānaṃ taṃ devī vadati sma sā |
aśokadattānītaṃ tad uddiśya maṇinūpuram || 172 ||
[Analyze grammar]

āryaputrāyam ekākī nūpuro na virājate |
anurūpas tad etasya dvitīyaḥ parikalpyatām || 173 ||
[Analyze grammar]

tac chrutvā hemakārādīn ādideśa sa bhūpatiḥ |
nūpurasyāsya sadṛśo dvitīyaḥ kriyatām iti || 174 ||
[Analyze grammar]

te tan nirūpya jagadur nedṛśo deva śakyate |
aparaḥ kartum etad dhi divyaṃ śilpaṃ na mānuṣam || 175 ||
[Analyze grammar]

ratnānīdṛṃśi bhūyāṃsi na bhavanty eva bhūtale |
tasmād eṣa yataḥ prāptas tatraivānyo gaveṣyatām || 176 ||
[Analyze grammar]

etac chrutvā sadevīke viṣaṇṇe rājñi tatkṣaṇam |
aśokadattas tatrasthas tad dṛṣṭvā sahasābravīt || 177 ||
[Analyze grammar]

aham evānayāmy asya dvitīyaṃ nūpurasya te |
evaṃ kṛtapratijñaś ca rājñā sāhasaśaṅkinā || 178 ||
[Analyze grammar]

snehān nivāryamāṇo 'pi niścayān na cacāla saḥ |
gṛhītvā nūpuraṃ tac ca śmaśānaṃ sa punar yayau || 179 ||
[Analyze grammar]

niśi kṛṣṇacaturdaśyāṃ yatraiva tam avāptavān |
praviśya tatra ca prājyacitādhūmamalīmasaiḥ || 180 ||
[Analyze grammar]

pāśopaveṣṭitagalaskandhollambitamānuṣaiḥ |
pādapair iva rakṣobhir ākīrṇe pitṛkānane || 181 ||
[Analyze grammar]

apaśyan pūrvadṛṣṭāṃ tāṃ striyaṃ tannūpurāptaye |
upāyam ekaṃ bubudhe sa mahāmāṃsavikrayam || 182 ||
[Analyze grammar]

tarupāśād gṛhītvātha śavaṃ babhrāma tatra saḥ |
vikrīṇāno mahāmāṃsaṃ gṛhyatām iti ghoṣayan || 183 ||
[Analyze grammar]

mahāsattva gṛhītvaitad ehi tāvan mayā saha |
iti kṣaṇāc ca jagade sa dūrād ekayā striyā || 184 ||
[Analyze grammar]

tac chrutvā sa tathaivaitām upetyānusaran striyam |
ārāt tarutale divyarūpāṃ yoṣitam aikṣata || 185 ||
[Analyze grammar]

strībhir vṛtām āsanasthāṃ ratnābharaṇabhāsurām |
asaṃbhāvyasthitiṃ tatra marāv ambhojinīm iva || 186 ||
[Analyze grammar]

striyā tayopanītaś ca tām upetya tathāsthitām |
nṛmāṃsam asmi vikrīṇe gṛhyatām ity uvāca saḥ || 187 ||
[Analyze grammar]

bho mahāsattva mūlyena kenaitad dīyate tvayā |
iti sāpi tadāha sma divyarūpā kilāṅganā || 188 ||
[Analyze grammar]

tataḥ sa vīro hastasthaṃ tam ekaṃ maṇinūpuram |
saṃdarśya skandhapṛṣṭhasthapretakāyo jagāda tām || 189 ||
[Analyze grammar]

yo dadāty asya sadṛśaṃ dvitīyaṃ nūpurasya me |
māṃsaṃ tasya dadāmy etad asty asau yadi gṛhyatām || 190 ||
[Analyze grammar]

tac chrutvā sāpy avādīt tam asty anyo nūpuro mama |
asau madīya evaiko nūpuro hi hṛtas tvayā || 191 ||
[Analyze grammar]

saivāhaṃ yā tvayā dṛṣṭā śūlaviddhasya pārśvataḥ |
kṛtānyarūpā bhavatā parijñātāsmi nādhunā || 192 ||
[Analyze grammar]

tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet |
tad dvitīyaṃ dadāmy asya tulyaṃ tubhyaṃ svanūpuram || 193 ||
[Analyze grammar]

ity uktaḥ sa tadā vīraḥ pratipadya tad abravīt |
yat tvaṃ vadasi tat sarvaṃ karomy eva kṣaṇād iti || 194 ||
[Analyze grammar]

tatas tasmai jagādaivam ā mūlāt sā manīṣitam |
asti bhadra trighaṇṭākhyaṃ himavacchikhare puram || 195 ||
[Analyze grammar]

tatrāsīl lambajihvākhyaḥ pravīro rākṣasādhipaḥ |
tasya vidyucchikhā nāma bhāryāhaṃ kāmarūpiṇī || 196 ||
[Analyze grammar]

sa caikasyāṃ sutāyāṃ me jātāyāṃ daivataḥ patiḥ |
prabhoḥ kapālasphoṭasya purato nihato raṇe || 197 ||
[Analyze grammar]

tato nijapuraṃ tan me prabhuṇā tena tuṣyatā |
pradattaṃ tena ca sukhaṃ sthitāsmi sasutādhunā || 198 ||
[Analyze grammar]

sā ca madduhitedānīm ārūḍhā navayauvanam |
tatpravīravaraprāpticintā ca mama mānasam || 199 ||
[Analyze grammar]

atas tadā samaṃ rājñā yāntaṃ tvām amunā pathā |
dṛṣṭvā naktaṃ caturdaśyām ihasthāham acintayam || 200 ||
[Analyze grammar]

ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ |
tad etatprāptaye kaṃcid upāyaṃ kiṃ na kalpaye || 201 ||
[Analyze grammar]

iti saṃkalpya yācitvā śūlaviddhavacomiṣāt |
jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā || 202 ||
[Analyze grammar]

māyādarśitarūpādiprapañcālīkavādinī |
vipralabdhavatī cāsmi tatra tvāṃ kṣaṇamātrakam || 203 ||
[Analyze grammar]

ākarṣaṇāya bhūyas te yuktyā caikaṃ svanūpuram |
saṃtyajya śṛṅkhalāpāśam iva yātā tato 'py aham || 204 ||
[Analyze grammar]

adya cetthaṃ mayā prāpto bhavāṃs tad gṛham etya naḥ |
bhajasva me sutāṃ kiṃ ca gṛhāṇāparanūpuram || 205 ||
[Analyze grammar]

ity uktaḥ sa niśācaryā tathety uktvā tayā saha |
vīro gaganamārgeṇa tatsiddhyā tatpuraṃ yayau || 206 ||
[Analyze grammar]

sauvarṇaṃ tad apaśyac ca śṛṅge himavataḥ puram |
nabho 'dhvakhedaviśrāntam arkabimbam ivācalam || 207 ||
[Analyze grammar]

rakṣo 'dhipasutāṃ tatra nāmnā vidyutprabhāṃ sa tām |
svasāhasamahāsiddhim iva mūrtām avāptavān || 208 ||
[Analyze grammar]

tayā ca saha tatraiva kaṃcit kālam uvāsa saḥ |
aśokadattaḥ priyayā śvaśrūvibhavanirvṛtaḥ || 209 ||
[Analyze grammar]

tato jagāda tāṃ śvaśrūṃ mahyaṃ tad dehi nūpuram |
yataḥ saṃprati gantavyā purī vārāṇasī mayā || 210 ||
[Analyze grammar]

tatra hy etat pratijñātaṃ svayaṃ narapateḥ puraḥ |
ekatvannūpuraspardhidvitīyānayanaṃ mayā || 211 ||
[Analyze grammar]

ity uktā tena sā śvaśrūr dvitīyaṃ taṃ svanūpuram |
tasmai dattvā punaś caikaṃ suvarṇakamalaṃ dadau || 212 ||
[Analyze grammar]

prāptābjanūpuras tasmāt sa purān niryayau tataḥ |
aśokadatto vacasā niyamyāgamanaṃ punaḥ || 213 ||
[Analyze grammar]

tayā śvaśrvaiva cākāśapathena punar eva tam |
śmaśānaṃ prāpitaḥ so 'bhūn nijasiddhiprabhāvataḥ || 214 ||
[Analyze grammar]

tarumūle ca tatraiva sthitvā sā taṃ tato 'bravīt |
sadā kṛṣṇacaturdaśyām iha rātrāv upaimy aham || 215 ||
[Analyze grammar]

tasyāṃ niśi ca bhūyo 'pi tvam eṣyasi yadā yadā |
tadā tadā vaṭataror mūlāt prāpsyasi mām itaḥ || 216 ||
[Analyze grammar]

etac chrutvā tathety uktvā tām āmantrya niśācarīm |
aśokadattaḥ sa tato yayau tāvat pitur gṛham || 217 ||
[Analyze grammar]

kanīyaḥsutaviśleṣaduḥkhadvaiguṇyadāyinā |
tādṛśā tatpravāsena pitarau tatra duḥkhitau || 218 ||
[Analyze grammar]

atarkitāgato yāvad ānandayati tatkṣaṇāt |
tāvat sa buddhvā śvaśuras tatraivāsyāyayau nṛpaḥ || 219 ||
[Analyze grammar]

sa taṃ sāhasikasparśabhītair iva sakaṇṭakaiḥ |
aṅgaiḥ praṇatam āliṅgya mumude bhūpatiś ciram || 220 ||
[Analyze grammar]

tatas tena samaṃ rājñā viveśa nṛpamandiram |
aśokadattaḥ sa tadā pramodo mūrtimān iva || 221 ||
[Analyze grammar]

dadau rājñe sa saṃyuktaṃ tad divyaṃ nūpuradvayam |
kurvāṇam iva tadvīryastutiṃ jhaṇajhaṇāravaiḥ || 222 ||
[Analyze grammar]

arpayām āsa tac cāsmai kāntaṃ kanakapaṅkajam |
rakṣaḥkoṣaśriyo hastāl līlāmbujam ivāhṛtam || 223 ||
[Analyze grammar]

pṛṣṭo 'tha kautukāt tena rājñā devīyutena saḥ |
avarṇayad yathāvṛttaṃ svaṃ karṇānandadāyi tat || 224 ||
[Analyze grammar]

vicitracaritollekhacamatkāritacetanam |
prāpyate kiṃ yaśaḥ śubhram anaṅgīkṛtya sāhasam || 225 ||
[Analyze grammar]

evaṃ vadaṃs tatas tena jāmātrā kṛtakṛtyatām |
mene sa rājā devī ca prāptanūpurayugmakā || 226 ||
[Analyze grammar]

utsavātodyanirhrādi tadā rājagṛhaṃ ca tat |
aśokadattasya guṇānudgāyad iva nirbabhau || 227 ||
[Analyze grammar]

anyedyuś ca sa rājā tat svakṛte surasadmani |
hemābjaṃ sthāpayām āsa sadraupyakalaśopari || 228 ||
[Analyze grammar]

ubhau kalaśapadmau ca śuśubhāte sitāruṇau |
yaśaḥpratāpāv iva tau bhūpālāśokadattayoḥ || 229 ||
[Analyze grammar]

tādṛśau ca vilokyaitau sa harṣotphullalocanaḥ |
rājā māheśvaro bhaktirasāveśād abhāṣata || 230 ||
[Analyze grammar]

aho vibhāti padmena tuṅgo 'yaṃ kalaśo 'munā |
bhūtiśubhraḥ kapardīva jaṭājūṭena babhruṇā || 231 ||
[Analyze grammar]

abhaviṣyad dvitīyaṃ ced īdṛśaṃ kanakāmbujam |
asthāpayiṣyatāmuṣmin dvitīye kalaśe 'pi tat || 232 ||
[Analyze grammar]

iti rājavacaḥ śrutvāśokadattas tato 'bravīt |
āneṣyāmy aham ambhojaṃ dvitīyam api deva te || 233 ||
[Analyze grammar]

tac chrutvā na mamānyena paṅkajena prayojanam |
alaṃ te sāhaseneti rājāpi pratyuvāca tam || 234 ||
[Analyze grammar]

divaseṣv atha yāteṣu hemābjaharaṇaiṣiṇi |
aśokadatte sā bhūyo 'py agāt kṛṣṇacaturdaśī || 235 ||
[Analyze grammar]

tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva |
dyusaraḥsvarṇakamale yāte 'staśikharaṃ ravau || 236 ||
[Analyze grammar]

saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt |
tamorakṣaḥsu dhāvatsu dhūmadhūmreṣu sarvataḥ || 237 ||
[Analyze grammar]

sphuraddīpāvalīdantamālābhāsvarabhīṣaṇe |
jṛmbhamāṇe mahāraudre niśānaktaṃcarīmukhe || 238 ||
[Analyze grammar]

prasuptarājaputrīkāt svairaṃ nirgatya mandirāt |
aśokadattaḥ sa yayau śmaśānaṃ punar eva tat || 239 ||
[Analyze grammar]

tatra tasmin vaṭataror mūle tāṃ punar āgatām |
dadarśa rākṣasīṃ śvaśrūṃ vihitasvāgatādarām || 240 ||
[Analyze grammar]

tayā ca saha bhūyas tad agamat tanniketanam |
sa yuvā himavacchṛṅgaṃ mārgonmukhavadhūjanam || 241 ||
[Analyze grammar]

kaṃcit kālaṃ samaṃ vadhvā tatra sthitvābravīc ca tām |
śvaśrūṃ dehi dvitīyaṃ me kutaścit kanakāmbujam || 242 ||
[Analyze grammar]

tac chrutvā sāpy avādīt taṃ kuto 'nyat paṅkajaṃ mama |
etat kapālasphoṭasya vidyate 'smatprabhoḥ saraḥ || 243 ||
[Analyze grammar]

atredṛśāni jāyante hemābjāni samantataḥ |
tasmāt tad ekaṃ madbhartre prītyā padmaṃ sa dattavān || 244 ||
[Analyze grammar]

evaṃ tayokte so 'vādīt tarhi tan māṃ sarovaram |
naya yāvat svayaṃ tasmād ādāsye kanakāmbujam || 245 ||
[Analyze grammar]

na śakyam etad rakṣobhir dāruṇais tad dhi rakṣyate |
evaṃ niṣiddho 'pi tayā nirbandhaṃ na sa taṃ jahau || 246 ||
[Analyze grammar]

tataḥ kathaṃcin nītaś ca tayā śvaśrvā dadarśa tat |
dūrāt sarovaraṃ divyaṃ tuṅgādrikaṭakāśritam || 247 ||
[Analyze grammar]

channaṃ nirantaroddaṇḍadīptahemasaroruhaiḥ |
satatonmukhatāpītasaṃkrāntārkaprabhair iva || 248 ||
[Analyze grammar]

gatvaiva tatra yāvac ca padmāny avacinoti saḥ |
tāvat tadrakṣiṇo ghorā rurudhus taṃ niśācarāḥ || 249 ||
[Analyze grammar]

saśastraḥ so 'vadhīc cainān anyān anye palāyya ca |
gatvā kapālasphoṭāya svāmine tan nyavedayan || 250 ||
[Analyze grammar]

sa tad buddhvaiva kupitas tatra rakṣaḥpatiḥ svayam |
āgatyāśokadattaṃ tam apaśyal luṇṭhitāmbujam || 251 ||
[Analyze grammar]

kathaṃ bhrātā mamāśokadattaḥ so 'yam ihāgataḥ |
iti pratyabhyajānāc ca tatkṣaṇaṃ taṃ savismayaḥ || 252 ||
[Analyze grammar]

tataḥ śastraṃ samutsṛjya harṣabāṣpāplutekṣaṇaḥ |
dhāvitvā pādayoḥ sadyaḥ patitvā ca jagāda tam || 253 ||
[Analyze grammar]

ahaṃ vijayadattākhyaḥ sodaryaḥ sa tavānujaḥ |
āvāṃ dvijavarasyobhau govindasvāminaḥ sutau || 254 ||
[Analyze grammar]

iyac ciraṃ ca jāto 'haṃ daivād īdṛṅ niśācaraḥ |
citākapāladalanāt kapālasphoṭanāmakaḥ || 255 ||
[Analyze grammar]

tvaddarśanād idānīṃ ca brāhmaṇyaṃ tat smṛtaṃ mayā |
gataṃ ca rākṣasatvaṃ me mohācchāditacetanam || 256 ||
[Analyze grammar]

evaṃ vijayadattasya vadataḥ parirabhya saḥ |
yāvat kṣālayatīvāṅgaṃ rākṣasībhāvadūṣitam || 257 ||
[Analyze grammar]

aśokadatto bāṣpāmbupūrais tāvad avātarat |
prajñaptikauśiko nāma vidyādharagurur divaḥ || 258 ||
[Analyze grammar]

sa tau dvāv apy upetyaiva bhrātarau gurur abravīt |
yūyaṃ vidyādharāḥ sarve śāpād etāṃ daśāṃ gatāḥ || 259 ||
[Analyze grammar]

adhunā ca sa śāpo vaḥ sarveṣāṃ śāntim āgataḥ |
tad gṛhṇīta nijā vidyā bandhusādhāraṇīr imāḥ || 260 ||
[Analyze grammar]

vrajataṃ ca nijaṃ dhāma svīkṛtasvajanau yuvām |
ity uktvā dattavidyo 'sau tayor dyām udyayau guruḥ || 261 ||
[Analyze grammar]

tau ca vidyādharībhūtau prabuddhau jagmatus tataḥ |
vyomnā tad dhimavacchṛṅgaṃ gṛhītakanakāmbujau || 262 ||
[Analyze grammar]

tatra cāśokadattas tāṃ rakṣaḥpatisutāṃ priyām |
upāgāt sāpy abhūt kṣīṇaśāpā vidyādharī tadā || 263 ||
[Analyze grammar]

tayā ca sākaṃ sudṛśā bhrātarau tāv ubhāv api |
vārāṇasīṃ prayayatuḥ kṣaṇād gaganagāminau || 264 ||
[Analyze grammar]

tatra copetya pitarau viprayogāgnitāpitau |
niravāpayatāṃ sadyo darśanāmṛtavarṣiṇau || 265 ||
[Analyze grammar]

adehabhede 'py ākrāntacitrajanmāntarau ca tau |
na pitror eva lokasyāpy utsavāya babhūvatuḥ || 266 ||
[Analyze grammar]

cirād vijayadattaś ca gāḍham āśliṣyataḥ pituḥ |
bhujamadhyam ivātyarthaṃ manoratham apūrayat || 267 ||
[Analyze grammar]

tatas tatraiva tad buddhvā pratāpamukuṭo 'pi saḥ |
aśokadattaśvaśuro rājā harṣād upāyayau || 268 ||
[Analyze grammar]

tatsatkṛtaś ca tadrājadhānīṃ sotkasthitapriyām |
aśokadattaḥ svajanaiḥ sārdhaṃ baddhotsavām agāt || 269 ||
[Analyze grammar]

dadau ca kanakābjāni rājñe tasmai bahūni saḥ |
abhyarthitādhikaprāptihṛṣṭaḥ so 'py abhavan nṛpaḥ || 270 ||
[Analyze grammar]

tato vijayadattaṃ taṃ sarveṣv atra sthiteṣu saḥ |
pitā papraccha govindasvāmī sāścaryakautukaḥ || 271 ||
[Analyze grammar]

tadā śmaśāne yāminyāṃ rākṣasatvaṃ gatasya te |
abhavat kīdṛśo vatsa vṛttānto varṇyatām iti || 272 ||
[Analyze grammar]

tato vijayadattas taṃ babhāṣe tāta cāpalāt |
prasphoṭitacitādīptakapālo 'haṃ vidher vaśāt || 273 ||
[Analyze grammar]

mukhapraviṣṭayā sadyas tadvasāchaṭayā tadā |
rakṣobhūtas tvayā tāvad dṛṣṭo māyāvimohitaḥ || 274 ||
[Analyze grammar]

kapālasphoṭa ity evaṃ nāma kṛtvā hi rākṣasaiḥ |
tato 'nyair aham āhūtas tanmadhye milito 'bhavam || 275 ||
[Analyze grammar]

taiś ca nīto nijasyāsmi pārśvaṃ rakṣaḥpateḥ kramāt |
so 'pi dṛṣṭvaiva māṃ prītaḥ senāpatye nyayojayat || 276 ||
[Analyze grammar]

tataḥ kadācid gandharvān abhiyoktuṃ madena saḥ |
gato rakṣaḥpatis tatra saṅgrāme nihato 'ribhiḥ || 277 ||
[Analyze grammar]

tadaiva pratipannaṃ ca tadbhṛtyair mama śāsanam |
tato 'haṃ rakṣasāṃ rājyam akārṣaṃ tatpure sthitaḥ || 278 ||
[Analyze grammar]

tatrākasmāc ca hemābjahetoḥ prāptasya darśanāt |
āryasyāśokadattasya praśāntā sā daśā mama || 279 ||
[Analyze grammar]

anantaraṃ yathāsmābhiḥ śāpamokṣavaśān nijāḥ |
vidyāḥ prāptās tathāryo vaḥ kṛtsnam āvedayiṣyati || 280 ||
[Analyze grammar]

evaṃ vijayadattena tena tatra nivedite |
aśokadattaḥ sa tadā tad ā mūlād avarṇayat || 281 ||
[Analyze grammar]

purā vidyādharau santau gaganād gālavāśrame |
āvāṃ snāntīr apaśyāva gaṅgāyāṃ munikanyakāḥ || 282 ||
[Analyze grammar]

tulyābhilāṣās tāś cātra vāñchantau sahasā rahaḥ |
buddhvā tadbandhubhiḥ krodhāc chaptau svo divyadṛṣṭibhiḥ || 283 ||
[Analyze grammar]

pāpācārau prajāyethāṃ martyayonau yuvām ubhau |
tatrāpi viprayogaś ca vicitro vāṃ bhaviṣyati || 284 ||
[Analyze grammar]

mānuṣāgocare deśe viprakṛṣṭe 'py upāgatam |
ekaṃ dṛṣṭvā dvitīyo vāṃ yadā prajñānam āpsyati || 285 ||
[Analyze grammar]

tadā vidyādharaguror vidyāṃ prāpya bhaviṣyathaḥ |
punar vidyādharau yuktau śāpamuktau svabandhubhiḥ || 286 ||
[Analyze grammar]

evaṃ tair munibhiḥ śaptau jātāv āvām ubhāv iha |
viyogo 'tra yathā bhūtas tat sarvaṃ viditaṃ ca vaḥ || 287 ||
[Analyze grammar]

idānīṃ padmahetoś ca śvaśrūsiddhiprabhāvataḥ |
rakṣaḥpateḥ puraṃ gatvā prāpto 'yaṃ cānujo mayā || 288 ||
[Analyze grammar]

tatraiva ca guroḥ prāpya vidyāḥ prajñaptikauśikāt |
sadyo vidyādharībhūya vayaṃ kṣipram ihāgatāḥ || 289 ||
[Analyze grammar]

ity uktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ |
tais taiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattas tadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ || 290 ||
[Analyze grammar]

tatas tam āmantrya nṛpaṃ sa sākaṃ mātāpitṛbhyāṃ dayitādvayena |
utpatya dhanyo nijacakravartidhāma dyumārgeṇa javī jagāma || 291 ||
[Analyze grammar]

tatrālokya tam ājñāṃ prāpya ca tasmād aśokavega iti |
nāma sa bibhrat so 'pi ca tadbhrātā vijayavega iti || 292 ||
[Analyze grammar]

vidyādharavarataruṇau svajanānugatāv ubhau nijanivāsam |
govindakūṭasaṃjñakam acalavaraṃ bhrātarau yayatuḥ || 293 ||
[Analyze grammar]

so 'py āścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ |
taddattair aparaiḥ suvarṇakamalair abhyarcitatryambakas tatsaṃbandhamahattayā pramudito mene kṛtārthaṃ kulam || 294 ||
[Analyze grammar]

evaṃ divyāḥ kāraṇenāvatīrṇā jāyante 'smiñ jantavo jīvaloke |
sattvotsāhau svocitau te dadhānā duṣprāpām apy arthasiddhiṃ labhante || 295 ||
[Analyze grammar]

tat sattvasāgara bhavān api ko'pi jāne devāṃśa eva bhavitā ca yatheṣṭasiddhiḥ |
prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam || 296 ||
[Analyze grammar]

sāpi tvadīpsitā nanu divyā rājātmajā kanakarekhā |
bālānyathā hi vāñchati kanakapurīdarśinaṃ kathaṃ hi patim || 297 ||
[Analyze grammar]

iti rahasi niśamya viṣṇudattāt sarasakathāprakaraṃ sa śaktidevaḥ |
hṛdi kanakapurīvilokanaiṣī dhṛtim avalambya nināya ca triyāmām || 298 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: