Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 6

tataḥ sa senāviśrāntyai tatra lāvāṇake sthitaḥ |
rahasy uvāca vatseśo rājā yaugandharāyaṇam || 1 ||
[Analyze grammar]

tvadbuddhyā nirjitāḥ sarve pṛthivyāṃ bhūbhṛto mayā |
upāyasvīkṛtās te ca naiva vyabhicaranti me || 2 ||
[Analyze grammar]

vārāṇasīpatis tv eṣa brahmadatto durāśayaḥ |
jāne vyabhicaraty eko viśvāsaḥ kuṭileṣu kaḥ || 3 ||
[Analyze grammar]

iti vatseśvareṇokta āha yaugandharāyaṇaḥ |
na rājan brahmadattas te bhūyo vyabhicariṣyati || 4 ||
[Analyze grammar]

ākrāntopanatas tv eṣa bhṛśaṃ saṃmānitas tvayā |
śubhācārasya kaḥ kuryād aśubhaṃ hi sacetanaḥ || 5 ||
[Analyze grammar]

kurvīta vā yas tasyaiva tadātmany aśubhaṃ bhavet |
tathā ca śrūyatām atra kathāṃ te varṇayāmy aham || 6 ||
[Analyze grammar]

babhūva padmaviṣaye purā ko'pi dvijottamaḥ |
khyātimān agnidattākhyo bhūbhṛddattāgrahārabhuk || 7 ||
[Analyze grammar]

tasyaikaḥ somadattākhyaḥ putro jyāyān ajāyata |
dvitīyaś cābhavad vaiśvānaradattākhyayā sutaḥ || 8 ||
[Analyze grammar]

ādyas tayor abhūn mūrkhaḥ svākṛtir durvinītakaḥ |
aparaś cābhavad vidvān vinīto 'dhyayanapriyaḥ || 9 ||
[Analyze grammar]

kṛtadārāv ubhau tau ca pitary astaṃ gate tataḥ |
tadīyasyāgrahārāder ardham ardhaṃ vibhejatuḥ || 10 ||
[Analyze grammar]

tanmadhyāt sa kanīyāṃś ca rājñā saṃmānito 'bhavat |
jyeṣṭhas tu somadatto 'bhūc capalaḥ kṣatrakarmakṛt || 11 ||
[Analyze grammar]

ekadā baddhagoṣṭhīkaṃ śūdraiḥ saha vilokya tam |
somadattaṃ pitṛsuhṛddvijaḥ ko 'py evam abravīt || 12 ||
[Analyze grammar]

agnidattasuto bhūtvā śūdravan mūrkha ceṣṭase |
nijam evānujaṃ dṛṣṭvā rājapūjyaṃ na lajjase || 13 ||
[Analyze grammar]

tac chrutvā kupitaḥ so 'tha somadattaḥ pradhāvya tam |
vipraṃ pādaprahāreṇa jaghānojjhitagauravaḥ || 14 ||
[Analyze grammar]

tatra vipraḥ sa kṛtvānyān sākṣiṇas tatkṣaṇaṃ dvijān |
gatvā pādāhatikruddho rājānaṃ taṃ vyajijñapat || 15 ||
[Analyze grammar]

rājāpi somadattasya bandhāya prāhiṇod bhaṭān |
te ca nirgatya tanmittrair jaghnire śastrapāṇibhiḥ || 16 ||
[Analyze grammar]

tato bhūyo balaṃ preṣyāvaṣṭabdhasyāsya bhūpatiḥ |
krodhāndhaḥ somadattasya śūlāropaṇam ādiśat || 17 ||
[Analyze grammar]

āropyamāṇaḥ śūlāyām athākasmāt sa ca dvijaḥ |
prakṣipta iva kenāpi nipapāta tataḥ kṣitau || 18 ||
[Analyze grammar]

rakṣanti bhāvi kalyāṇaṃ bhāgyāny eva yato 'sya te |
andhībabhūvur vadhakāḥ punar āropaṇodyatāḥ || 19 ||
[Analyze grammar]

tatkṣaṇaṃ śrutavṛttāntas tuṣṭo rājā kanīyasā |
bhrātrāsya kṛtavijñaptir vadhād enam amocayat || 20 ||
[Analyze grammar]

tato maraṇanistīrṇaḥ somadatto gṛhaiḥ saha |
gantuṃ rājāvamānena deśāntaram iyeṣa saḥ || 21 ||
[Analyze grammar]

yadā ca naicchan gamanaṃ sametās tasya bāndhavāḥ |
tyaktarājāgrahārārdhāṃ pratipede tadā sthitim || 22 ||
[Analyze grammar]

tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim |
tadyogyāṃ ca bhuvaṃ draṣṭuṃ śubhe 'hany aṭavīṃ yayau || 23 ||
[Analyze grammar]

tatra lebhe śubhāṃ bhūmiṃ saṃbhāvya phalasaṃpadam |
tanmadhye ca mahābhogam aśvatthatarum aikṣata || 24 ||
[Analyze grammar]

taṃ kalyāṇaghanacchāyāc channasūryāṃśuśītalam |
prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ || 25 ||
[Analyze grammar]

yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca |
kṛtapradakṣiṇo 'śvatthavṛkṣaṃ taṃ praṇanāma saḥ || 26 ||
[Analyze grammar]

saṃyojyātha balīvardayugaṃ racitamaṅgalaḥ |
kṛtvā baliṃ tasya taror ārebhe kṛṣim atra saḥ || 27 ||
[Analyze grammar]

tasthau tasyaiva cādhastād drumasya sa divāniśam |
bhojanaṃ tasya cāninye tatraiva gṛhiṇī sadā || 28 ||
[Analyze grammar]

kāle tatra ca pakveṣu tasya sasyeṣv aśaṅkitam |
sā bhūmiḥ pararāṣṭreṇa daivād etya vyaluṇṭhyata || 29 ||
[Analyze grammar]

tataḥ parabale yāte naṣṭe sasye sa sattvavān |
āśvāsya rudatīṃ bhāryāṃ kiṃcic cheṣaṃ tadādadau || 30 ||
[Analyze grammar]

prāgvat kṛtabalis tasthau tatraivātha taror adhaḥ |
nisargaḥ sa hi dhīrāṇāṃ yad āpady adhikaṃ dṛḍhāḥ || 31 ||
[Analyze grammar]

atha cintāvinidrasya sthitasyaikākino niśi |
tasyāśvatthataros tasmād uccacāra sarasvatī || 32 ||
[Analyze grammar]

bhoḥ somadatta tuṣṭo 'smi tava tad gaccha bhūpateḥ |
ādityaprabhasaṃjñasya rāṣṭraṃ śrīkaṇṭhadeśagam || 33 ||
[Analyze grammar]

tatra tasyānavarataṃ dvāradeśe mahīpateḥ |
vadeḥ paṭhitvā saṃdhyāgnihotramantrān idaṃ vacaḥ || 34 ||
[Analyze grammar]

phalabhūtir ahaṃ nāmnā vipraḥ śṛṇuta vacmi yat |
bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt || 35 ||
[Analyze grammar]

evaṃ vadaṃś ca tatra tvaṃ mahatīm ṛddhim āpsyasi |
saṃdhyāgnihotramantrāṃś ca matta eva paṭhādhunā || 36 ||
[Analyze grammar]

ahaṃ ca yakṣa ity uktvā svaprabhāveṇa tatkṣaṇam |
tam adhyāpya ca tān mantrān vaṭe vāṇī tirodadhe || 37 ||
[Analyze grammar]

prātaḥ sa somadattaś ca pratasthe bhāryayā saha |
phalabhūtir iti prāpya nāma yakṣakṛtaṃ kṛtī || 38 ||
[Analyze grammar]

atikramyāṭavīs tās tā viṣamāḥ parivartinīḥ |
durdaśā iva saṃprāpa śrīkaṇṭhaviṣayaṃ ca saḥ || 39 ||
[Analyze grammar]

tatra saṃdhyāgnikāryādi paṭhitvā dvāri bhūpateḥ |
yathāvan nāma saṃśrāvya phalabhūtir iti svakam || 40 ||
[Analyze grammar]

so 'vādīd bhadrakṛd bhadram abhadraṃ cāpy abhadrakṛt |
prāpnuyād iti lokasya kautukotpādakaṃ vacaḥ || 41 ||
[Analyze grammar]

muhuś ca tadvadantaṃ taṃ tatrādityaprabho nṛpaḥ |
buddhvā praveśayām āsa phalabhūtiṃ kutūhalī || 42 ||
[Analyze grammar]

so 'pi praviśya tasyāgre tad eva muhur abravīt |
jahāsa tena sa nṛpas tadā pārśvasthitaiḥ saha || 43 ||
[Analyze grammar]

sasāmantaś ca vastrāṇi dattvā cābharaṇāni saḥ |
grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā || 44 ||
[Analyze grammar]

evaṃ ca tatkṣaṇaṃ prāpa guhyakānugraheṇa saḥ |
phalabhūtiḥ kṛśo bhūtvā vibhūtiṃ bhūbhṛdarpitām || 45 ||
[Analyze grammar]

sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ |
vāllabhyam īśvarāṇāṃ hi vinodarasikaṃ manaḥ || 46 ||
[Analyze grammar]

kramād rājagṛhe cāsmin rāṣṭreṣv antaḥpureṣu ca |
rājapriya iti prītiṃ bahumānām avāpa saḥ || 47 ||
[Analyze grammar]

kadācid atha so 'ṭavyāḥ kṛtvākheṭakam āgataḥ |
ādityaprabhabhūpālaḥ sahasāntaḥpuraṃ yayau || 48 ||
[Analyze grammar]

dvāḥsthasaṃbhramasāśaṅkaḥ praviśyaiva dadarśa saḥ |
devīṃ devārcanavyagrāṃ nāmnā kuvalayāvalīm || 49 ||
[Analyze grammar]

digambarām ūrdhvakeśīṃ nimīlitavilocanām |
sthūlasindūratilakāṃ japaprasphuritādharām || 50 ||
[Analyze grammar]

vicitravarṇakanyastamahāmaṇḍalamadhyagām |
asṛksurāmahāmāṃsakalpitograbalikriyām || 51 ||
[Analyze grammar]

sāpi praviṣṭe nṛpatau saṃbhramākalitāṃśukā |
tena pṛṣṭā kṣaṇād evam avocad yācitābhayā || 52 ||
[Analyze grammar]

tadaivodayalābhārthaṃ kṛtavaty asmi pūjanam |
atra cāgamavṛttāntaṃ siddhiṃ ca śṛṇu me prabho || 53 ||
[Analyze grammar]

purāhaṃ pitṛveśmasthā kanyā madhumahotsave |
evam uktā vayasyābhiḥ sametyodyānavartinī || 54 ||
[Analyze grammar]

astīha pramadodyāne tarumaṇḍalamadhyagaḥ |
dṛṣṭaprabhāvo varado devadevo vināyakaḥ || 55 ||
[Analyze grammar]

tam upāgatya bhaktyā tvaṃ pūjaya prārthitapradam |
yena nirvighnam evāśu svocitaṃ patim āpsyasi || 56 ||
[Analyze grammar]

tac chrutvā paryapṛcchyanta sakhyas tā maugdhyato mayā |
kanyā labhante bhartāraṃ kiṃ vināyakapūjayā || 57 ||
[Analyze grammar]

atha tāḥ pratyavocan māṃ kim etāvat tvayocyate |
tasminn apūjite nāsti siddhiḥ kāpīha kasya cit || 58 ||
[Analyze grammar]

tathā caitatprabhāvaṃ te varṇayāmo vayaṃ śṛṇu |
ity uktvā ca vayasyā me kathām akathayann imām || 59 ||
[Analyze grammar]

purā purāres tanayaṃ senānyaṃ prāptum icchati |
tārakopadrute śakre dagdhe ca kusumāyudhe || 60 ||
[Analyze grammar]

ūrdhvaretasam atyugraṃ sudīrghatapasi sthitam |
gaurī kṛtatapāḥ prārthya prāpya ca tryambakaṃ patim || 61 ||
[Analyze grammar]

ācakāṅkṣa sutaprāptiṃ madanasya ca jīvitam |
na ca sasmāra siddhyarthaṃ sā vighneśvarapūjanam || 62 ||
[Analyze grammar]

abhīṣṭābhyarthinīṃ tāṃ ca kāntām ity avadac chivaḥ |
priye prajāpateḥ pūrvaṃ mānasād ajani smaraḥ || 63 ||
[Analyze grammar]

kaṃ darpayāmīti madāj jātamātro jagāda ca |
tena kaṃdarpanāmānaṃ taṃ cakāra caturmukhaḥ || 64 ||
[Analyze grammar]

atidṛpto 'si cet putra tat trinetrasya laṅghanam |
ekasya rakṣer mā nāma mṛtyuṃ tasmād avāpsyasi || 65 ||
[Analyze grammar]

itthaṃ ca vedhasokto 'pi saṃkṣobhāyāgataḥ śaṭhaḥ |
mayā dagdho na tasyāsti sadehasyodbhavaḥ punaḥ || 66 ||
[Analyze grammar]

bhavatyās tu svaśaktyaiva putram utpādayāmy aham |
na hi me madanotsāhahetukā lokavat prajā || 67 ||
[Analyze grammar]

evaṃ vadata evāsya pārvatīṃ vṛṣalakṣmaṇaḥ |
āvirbabhūva purato brahmā śatamakhānvitaḥ || 68 ||
[Analyze grammar]

tena stutvā sa vijñaptas tārakāsuraśāntaye |
aṅgīcakre śivaḥ sraṣṭuṃ devyām ātmajam aurasam || 69 ||
[Analyze grammar]

anumene ca kāmasya janma cetasi dehinām |
sargavicchedarakṣārtham amūrtasyaiva tadgirā || 70 ||
[Analyze grammar]

dadau ca nijacitte 'pi so 'vakāśaṃ manobhuvaḥ |
tena tuṣṭo yayau dhātā mudaṃ prāpa ca pārvatī || 71 ||
[Analyze grammar]

tato yāteṣu divaseṣv ekadā rahasi sthitaḥ |
siṣeve suratakrīḍām umayā saha śaṃkaraḥ || 72 ||
[Analyze grammar]

yadā nābhūd ratānto 'sya gateṣv abdaśateṣv api |
tadā tadupamardena cakampe bhuvanatrayam || 73 ||
[Analyze grammar]

tato jagannāśabhayād ratavighnāya śūlinaḥ |
vahniṃ smaranti sma surāḥ pitāmahanideśataḥ || 74 ||
[Analyze grammar]

so 'py agniḥ smṛtamātraḥ sann adhṛṣyaṃ madanāntakam |
matvā palāyya devebhyaḥ praviveśa jalāntaram || 75 ||
[Analyze grammar]

tattejodahyamānāś ca tatra bhekā divaukasām |
vicinvatāṃ śaśaṃsus tam agnim antarjalasthitam || 76 ||
[Analyze grammar]

tatas tān anabhivyaktavācaḥ śāpena tatkṣaṇam |
bhekān kṛtvā tirobhūya bhūyo 'gnir mandaraṃ yayau || 77 ||
[Analyze grammar]

tatra taṃ koṭarāntasthaṃ devāḥ śambūkarūpiṇam |
prāpur gajaśukākhyātaṃ sa caiṣāṃ darśanaṃ dadau || 78 ||
[Analyze grammar]

kṛtvā jihvāviparyāsaṃ śāpena śukadantinām |
pratipede ca devānāṃ sa kāryaṃ taiḥ kṛtastutiḥ || 79 ||
[Analyze grammar]

gatvā ca svoṣmaṇā so 'gnir nivārya suratāc chivam |
śāpabhītyā praṇamyāsmai devakāryaṃ nyavedayat || 80 ||
[Analyze grammar]

śarvo 'py ārūḍhavego 'gnau tasmin vīryaṃ svam ādadhe |
tad dhi dhārayituṃ śakto na vahnir nāmbikāpi vā || 81 ||
[Analyze grammar]

na mayā tanayas tvattaḥ saṃprāpta iti vādinīm |
khedakopākulāṃ devīm ity uvāca tato haraḥ || 82 ||
[Analyze grammar]

vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam |
tad arcayainaṃ yenāśu vahnau no janitā sutaḥ || 83 ||
[Analyze grammar]

ity uktā śaṃbhunā devī cakre vighneśvarārcanam |
analo 'pi sagarbho 'bhūt tena vīryeṇa dhūrjaṭeḥ || 84 ||
[Analyze grammar]

tat tejaḥ śāṃbhavaṃ bibhrat sa tadā divaseṣv api |
antaḥpraviṣṭatigmāṃśur iva saptārcir ābabhau || 85 ||
[Analyze grammar]

udvavāma ca gaṅgāyāṃ tat tejaḥ so 'tha durdharam |
gaṅgainam atyajan merau vahnikuṇḍe harājñayā || 86 ||
[Analyze grammar]

tatra saṃrakṣyamāṇaḥ san sa garbhaḥ śāṃbhavair gaṇaiḥ |
niḥsṛtyābdasahasreṇa kumāro 'bhūt ṣaḍānanaḥ || 87 ||
[Analyze grammar]

tato gaurīniyuktānāṃ kṛttikānāṃ payodharān |
ṣaṇṇāṃ ṣaḍbhir mukhaiḥ pītvā svalpaiḥ sa vavṛdhe dinaiḥ || 88 ||
[Analyze grammar]

atrāntare devarājas tārakāsuranirjitaḥ |
śiśriye meruśṛṅgāṇi durgāṇy ujjhitasaṃgaraḥ || 89 ||
[Analyze grammar]

devāś ca sākam ṛṣibhiḥ ṣaṇmukhaṃ śaraṇaṃ yayuḥ |
ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ || 90 ||
[Analyze grammar]

tad buddhvā hāritaṃ matvā rājyam indro 'tha cakṣubhe |
yodhayām āsa gatvā ca kumāraṃ sa samatsaraḥ || 91 ||
[Analyze grammar]

tadvajrābhihatasyāṅgāt ṣaṇmukhasyodbabhūvatuḥ |
putrau śākhaviśākhākhyāv ubhāv atulatejasau || 92 ||
[Analyze grammar]

saputraṃ ca tam ākrāntaśatakratuparākramam |
upetya tanayaṃ śarvaḥ svayaṃ yuddhād avārayat || 93 ||
[Analyze grammar]

jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum |
tat kuruṣva nijaṃ kāryam iti cainaṃ śaśāsa saḥ || 94 ||
[Analyze grammar]

tataḥ praṇamya prītena tatkṣaṇaṃ vṛtravairiṇā |
saināpatyābhiṣeko 'sya kumārasyopacakrame || 95 ||
[Analyze grammar]

svayam utkṣiptakalaśastabdhabāhur abhūd yadā |
tataḥ śakraḥ śucam agād athainam avadac chivaḥ || 96 ||
[Analyze grammar]

na pūjito gajamukhaḥ senānyaṃ vāñchatā tvayā |
tenaiṣa vighno jātas te tat kuruṣva tadarcanam || 97 ||
[Analyze grammar]

tac chrutvā tat tathā kṛtvā muktabāhuḥ śacīpatiḥ |
abhiṣekotsavaṃ samyak senānye niravartayat || 98 ||
[Analyze grammar]

tato jaghāna na cirāt senānīs tarakāsuram |
nananduḥ siddhakāryāś ca devā gaurī ca putriṇī || 99 ||
[Analyze grammar]

tad evaṃ devi devānām api santi na siddhayaḥ |
herambe 'narcite tasmāt pūjayainaṃ varārthinī || 100 ||
[Analyze grammar]

ity uktāhaṃ vayasyābhir udyānaikāntavartinam |
āryaputra purā gatvā vighnarājam apūjayam || 101 ||
[Analyze grammar]

pūjāvasāne cāpaśyam akasmād gaganāṅgaṇe |
utpatya viharantīs tāḥ svasakhīr nijasiddhitaḥ || 102 ||
[Analyze grammar]

tad dṛṣṭvā kautukād vyomnaḥ samāhūyāvatārya ca |
mayā siddhisvarūpaṃ tāḥ pṛṣṭāḥ sadyo 'bruvann idam || 103 ||
[Analyze grammar]

imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ |
kālarātrir iti khyātā brāhmaṇī gurur atra naḥ || 104 ||
[Analyze grammar]

evaṃ sakhībhir uktāhaṃ khecarīsiddhilolubhā |
nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā || 105 ||
[Analyze grammar]

atha tatsiddhilubdhatvād avocaṃ tāḥ sakhīr aham |
upadeśo mamāpy eṣa yuṣmābhir dāpyatām iti || 106 ||
[Analyze grammar]

tato madabhyarthanayā gatvā tatkṣaṇam eva tāḥ |
āninyuḥ kālarātriṃ tāṃ tatraiva vikaṭākṛtim || 107 ||
[Analyze grammar]

miladbhruvaṃ kātarākṣīṃ nyañcaccipiṭanāsikām |
sthūlagaṇḍīṃ karālauṣṭhīṃ danturāṃ dīrghakaṃdharām || 108 ||
[Analyze grammar]

lambastanīm udariṇīṃ vidīrṇotphullapādukām |
dhātrā vairūpyanirmāṇavaidagdhīṃ darśitām iva || 109 ||
[Analyze grammar]

sā māṃ pādānatāṃ snātāṃ kṛtavighneśvarārcanām |
vivastrāṃ maṇḍale bhīmāṃ bhairavārcām akārayat || 110 ||
[Analyze grammar]

abhiṣicya ca sā mahyaṃ tāṃs tān mantrān nijān dadau |
bhakṣaṇāya nṛmāṃsaṃ ca devārcanabalīkṛtam || 111 ||
[Analyze grammar]

āttamantragaṇā bhuktamahāmāṃsā ca tatkṣaṇam |
nirambaraivotpatitā sasakhīkāham ambaram || 112 ||
[Analyze grammar]

kṛtakrīḍāvatīryātha gaganād gurvanujñayā |
gatābhūvam ahaṃ deva kanyakāntaḥpuraṃ nijam || 113 ||
[Analyze grammar]

evaṃ bālye 'pi jātāhaṃ ḍākinīcakravartinī |
bhakṣitās tatra cāsmābhiḥ sametya bahavo narāḥ || 114 ||
[Analyze grammar]

asmin kathāntare caitāṃ mahārāja kathāṃ śṛṇu |
viṣṇusvāmīty abhūt tasyāḥ kālarātryāḥ patir dvijaḥ || 115 ||
[Analyze grammar]

sa ca tasminn upādhyāyo deśe nānādigāgatān |
śiṣyān adhyāpayām āsa vedavidyāviśāradaḥ || 116 ||
[Analyze grammar]

śiṣyamadhye ca tasyaiko nāmnā sundarako yuvā |
babhūva śiṣyaḥ śīlena virājitavapurguṇaḥ || 117 ||
[Analyze grammar]

tam upādhyāyapatnī sā kālarātrīḥ kadācana |
vavre rahasi kāmārtā patyau kvāpi bahir gate || 118 ||
[Analyze grammar]

nūnaṃ virūpair adhikaṃ hāsanaiḥ krīḍati smaraḥ |
yat sānavekṣya svaṃ rūpaṃ cakre sundarakaspṛhām || 119 ||
[Analyze grammar]

sa tu sarvātmanā naicchad arthyamāno 'pi viplavam |
striyo yathā viceṣṭantāṃ niṣkampaṃ tu satāṃ manaḥ || 120 ||
[Analyze grammar]

tataḥ sāpasṛte tasmin kālarātriḥ krudhā tadā |
svam aṅgaṃ pāṭayām āsa svayaṃ dantanakhakṣataiḥ || 121 ||
[Analyze grammar]

vikīrṇavastrakeśāntā rudatī tāvad āsta ca |
gṛhaṃ yāvad upādhyāyo viṣṇusvāmī viveśa saḥ || 122 ||
[Analyze grammar]

praviṣṭaṃ tam avādīc ca paśya sundarakeṇa me |
avasthā vihitā svāmin balātkārābhilāṣiṇā || 123 ||
[Analyze grammar]

tac chrutvā sa upādhyāyaḥ krudhā jajvāla tatkṣaṇam |
pratyayaḥ strīṣu muṣṇāti vimarśaṃ viduṣām api || 124 ||
[Analyze grammar]

sāyaṃ ca taṃ sundarakaṃ gṛhaprāptaṃ pradhāvya saḥ |
saśiṣyo muṣṭibhiḥ pādair laguḍaiś cāpy atāḍayat || 125 ||
[Analyze grammar]

kiṃ ca prahāraniśceṣṭaṃ śiṣyān ādiśya taṃ bahiḥ |
tyājayām āsa rathyāyāṃ nirapekṣatayā niśi || 126 ||
[Analyze grammar]

tataḥ śanaiḥ sundarakaḥ sa niśānilavījitaḥ |
tathābhibhūtam ātmānaṃ paśyann evam acintayat || 127 ||
[Analyze grammar]

aho strīpreraṇā nāma rajasā laṅghitātmanām |
puṃsāṃ vātyeva sarasām āśayakṣobhakāriṇī || 128 ||
[Analyze grammar]

yenāvicārya vṛddho 'pi vidvān api ca tat tathā |
atikrodhād upādhyāyo viruddham akaron mayi || 129 ||
[Analyze grammar]

athavā daivasaṃsiddhāv ā sṛṣṭer viduṣām api |
kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāv ubhau || 130 ||
[Analyze grammar]

tathā hi kiṃ na munayaḥ svadārabhraṃśaśaṅkinaḥ |
devadāruvane pūrvam api śarvāya cakrudhuḥ || 131 ||
[Analyze grammar]

na cainaṃ vividur devaṃ kṛtakṣapaṇakākṛtim |
umāyai darśayiṣyantam ṛṣīṇām apy aśāntatām || 132 ||
[Analyze grammar]

dattaśāpāś ca te sadyas trijagatkṣobhakāraṇam |
buddhvā taṃ devam īśānaṃ tam eva śaraṇaṃ yayuḥ || 133 ||
[Analyze grammar]

tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ |
munayo 'pi vimuhyanti śrotriyeṣu kathaiva kā || 134 ||
[Analyze grammar]

iti sundarakas tatra dhyāyan dasyubhayān niśi |
āruhya śūnyagovāṭaharmye tasthau samīpage || 135 ||
[Analyze grammar]

tatraikadeśe yāvac ca kṣaṇaṃ tiṣṭhaty alakṣitaḥ |
tāvat tatraiva harmye sā kālarātrir upāyayau || 136 ||
[Analyze grammar]

ākṛṣṭavīracchurikā muktaphūtkārabhīṣaṇā |
nayanānanavāntolkā ḍākinīcakrasaṃgatā || 137 ||
[Analyze grammar]

tāṃ dṛṣṭvā tādṛśīṃ tatra kālarātrim upāgatām |
sasmāra mantrān rakṣoghnān bhītaḥ sundarako 'tha saḥ || 138 ||
[Analyze grammar]

tanmantramohitā cātha taṃ dadarśa na sā tadā |
bhayasaṃpiṇḍitair aṅgair ekānte nibhṛtasthitam || 139 ||
[Analyze grammar]

athotpatanamantraṃ sā paṭhitvā sasakhījanā |
kālarātriḥ sagovāṭaharmyaivodapatan nabhaḥ || 140 ||
[Analyze grammar]

taṃ ca mantraṃ sa jagrāha śrutvā sundarakas tadā |
saharmyā sāpi nabhasā kṣipram ujjayinīṃ yayau || 141 ||
[Analyze grammar]

tatrāvatārya harmyaṃ sā mantrataḥ śākavāṭake |
gatvā smaśāne cikrīḍa ḍākinīcakramadhyagā || 142 ||
[Analyze grammar]

tatkṣaṇaṃ ca kṣudhākrāntaḥ śākavāṭe 'vatīrya saḥ |
tatra sundarakaś cakre vṛttim utkhātamūlakaiḥ || 143 ||
[Analyze grammar]

kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite |
pratyāyayau kālarātrī rātrimadhye niketanāt || 144 ||
[Analyze grammar]

tato 'dhirūḍhagovāṭā pūrvavan mantrasiddhitaḥ |
ākāśena saśiṣyā sā niśi svagṛham āyayau || 145 ||
[Analyze grammar]

sthāpayitvā yathāsthānaṃ tac ca govāṭavāhanam |
visṛjyānucarīs tāś ca śayyāveśma viveśa sā || 146 ||
[Analyze grammar]

so 'pi sundarako nītvā tāṃ niśāṃ vighnavismitaḥ |
prabhāte tyaktagovāṭo nikaṭaṃ suhṛdāṃ yayau || 147 ||
[Analyze grammar]

tatrākhyātasvavṛttānto videśagamanonmukhaḥ |
taiḥ samāśvāsito mittrais tanmadhye sthitim agrahīt || 148 ||
[Analyze grammar]

upādhyāyagṛhaṃ tyaktvā bhuñjānaḥ sattrasadmani |
uvāsa tatra viharan svacchandaḥ sakhibhiḥ saha || 149 ||
[Analyze grammar]

ekadā nirgatā kretuṃ gṛhopakaraṇāni sā |
dadarśa taṃ sundarakaṃ kālarātriḥ kilāpaṇe || 150 ||
[Analyze grammar]

upetya ca jagādainaṃ punar eva smarāturā |
bhaja sundarakādyāpi māṃ tvadāyattajīvitām || 151 ||
[Analyze grammar]

evam uktas tayā so 'tha sādhuḥ sundarako 'bravīt |
maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi || 152 ||
[Analyze grammar]

tato 'bravīt kālarātrir dharmaṃ ced vetsi dehi tat |
prāṇān me prāṇadānād dhi dharmaḥ ko 'bhyadhiko bhavet || 153 ||
[Analyze grammar]

atha sundarako 'vādīn mātar maivaṃ kṛthā hṛdi |
gurutalpābhigamanaṃ kutra dharmo bhaviṣyati || 154 ||
[Analyze grammar]

evaṃ nirākṛtā tena tarjayantī ca taṃ ruṣā |
pāṭayitvā svahastena svottarīyam agād gṛham || 155 ||
[Analyze grammar]

paśya sundarakeṇedaṃ dhāvitvā pāṭitaṃ mama |
ity uvāca patiṃ tatra darśayitvottarīyakam || 156 ||
[Analyze grammar]

sa ca tasyāḥ patiḥ krodhād gatvā vadhyam udīrya ca |
sattre sundarakasyāśu vārayām āsa bhojanam || 157 ||
[Analyze grammar]

tataḥ sundarakaḥ khedāt taṃ deśaṃ tyaktum udyataḥ |
jānann utpatane vyomni mantraṃ govāṭaśikṣitam || 158 ||
[Analyze grammar]

tato 'varohe 'py aparaṃ śikṣitaṃ śrutavismṛtam |
tad eva śūnyagovāṭaharmyaṃ niśi punar yayau || 159 ||
[Analyze grammar]

tatra tasmin sthite prāgvat kālarātrir upetya sā |
tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau || 160 ||
[Analyze grammar]

tatrāvatārya mantreṇa govāṭaṃ śākavāṭake |
jagāma rātricaryāyai punaḥ sā pitṛkānanam || 161 ||
[Analyze grammar]

taṃ ca sundarako mantraṃ bhūyaḥ śrutvāpi nāgrahīt |
vinā hi gurvādeśena saṃpūrṇāḥ siddhayaḥ kutaḥ || 162 ||
[Analyze grammar]

tato 'tra bhuktvā katicin mūlakāny aparāṇi ca |
netuṃ prakṣipya govāṭe tatra tasthau sa pūrvavat || 163 ||
[Analyze grammar]

athaityārūḍhagovāṭā sā gatvā nabhasā niśi |
viveśa kālarātriḥ svaṃ sadma sthāpitavāhanā || 164 ||
[Analyze grammar]

so 'pi sundarakaḥ prātar govāṭān nirgatas tataḥ |
yayau bhojanamūlyārthī vipaṇīm āttamūlakaḥ || 165 ||
[Analyze grammar]

vikrīṇānasya tasyātra mūlakaṃ rājasevakāḥ |
mālavīyā vinā mūlyaṃ jahrur dṛṣṭvā svadeśajam || 166 ||
[Analyze grammar]

tataḥ sa kalahaṃ kurvan baddhvā suhṛdanudrutaḥ |
pāṣāṇaghatadāyīti rājāgraṃ tair anīyata || 167 ||
[Analyze grammar]

mālavāt katham ānīya kānyakubje 'tra mūlakam |
vikrīṇīṣe sadety eṣa pṛṣṭo 'smābhir na jalpati || 168 ||
[Analyze grammar]

hanti pratyuta pāṣāṇair ity uktas taiḥ śaṭhair nṛpaḥ |
taṃ tad adbhutam aprākṣīt tatas tatsuhṛdo 'bruvan || 169 ||
[Analyze grammar]

asmābhiḥ saha yady eṣa prāsādam adhiropyate |
tadaitat kautukaṃ deva kṛtsnaṃ jalpati nānyathā || 170 ||
[Analyze grammar]

tathety āropito rājñā saprāsādo 'sya paśyataḥ |
utpapāta sa mantreṇa sadyaḥ sundarako nabhaḥ || 171 ||
[Analyze grammar]

samitras tena gatvā ca prayāgaṃ prāpya ca kramāt |
śrāntaḥ kam api rājānaṃ snātaṃ tatra dadarśa saḥ || 172 ||
[Analyze grammar]

saṃstabhya cātra prāsādaṃ gaṅgāyāṃ khān nipatya ca |
vismayodvīkṣitaḥ sarvais taṃ sa rājānam abhyagāt || 173 ||
[Analyze grammar]

kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ |
rājñā prahveṇa pṛṣṭaḥ sann evaṃ sundarako 'bravīt || 174 ||
[Analyze grammar]

ahaṃ murajako nāma gaṇo devasya dhūrjaṭeḥ |
prāpto mānuṣabhogārthī tvatsakāśaṃ tadājñayā || 175 ||
[Analyze grammar]

tac chrutvā satyam āśaṅkya sasyāḍhyaṃ ratnapūritam |
sastrīkaṃ sopakaraṇaṃ dadau tasmai puraṃ nṛpaḥ || 176 ||
[Analyze grammar]

praviśyātha pure tasminn utpatya divi sānugaḥ |
ciraṃ sundarakaḥ svecchaṃ nirdainyaṃ vicacāra saḥ || 177 ||
[Analyze grammar]

śayāno hemaparyaṅke vījyamānaś ca cāmaraiḥ |
sevyamāno varastrībhir aindraṃ sukham avāpa saḥ || 178 ||
[Analyze grammar]

athaikadā dadau tasmai mantraṃ vyomāvarohaṇe |
siddhaḥ ko'pi kilākāśacārī saṃjātasaṃstavaḥ || 179 ||
[Analyze grammar]

prāptāvatāramantraḥ sa gatvā sundarakas tataḥ |
kānyakubje nije deśe vyomamārgād avātarat || 180 ||
[Analyze grammar]

sapuraṃ pūrṇalakṣmīkam avatīrṇaṃ nabhastalāt |
buddhvā tatra svayaṃ rājā kautukāt tam upāyayau || 181 ||
[Analyze grammar]

parijñātaś ca pṛṣṭaś ca rājāgre so 'tha kālavit |
kālarātrikṛtaṃ sarvaṃ svavṛttāntaṃ nyavedayat || 182 ||
[Analyze grammar]

tataś cānāyya papraccha kālarātriṃ mahīpatiḥ |
nirbhayā sāpy avinayaṃ svaṃ sarvaṃ pratyapadyata || 183 ||
[Analyze grammar]

kupite ca nṛpe tasyāḥ karṇau ca cchettum udyate |
sā gṛhītāpi paśyatsu sarveṣv eva tirodadhe || 184 ||
[Analyze grammar]

tataḥ svarāṣṭre vāso 'syās tatra rājñā nyaṣidhyata |
tatpūjitaḥ sundarakaḥ śiśriye ca nabhaḥ punaḥ || 185 ||
[Analyze grammar]

ity uktvā tatra bhartāram ādityaprabhabhūpatim |
ābhāṣata punaś cainaṃ rājñī kuvalayāvalī || 186 ||
[Analyze grammar]

bhavanty evaṃvidhā deva ḍākinīmantrasiddhayaḥ |
etac ca matpitur deśe vṛttaṃ sarvatra viśrutam || 187 ||
[Analyze grammar]

kālarātreś ca śiṣyāham ity ādau varṇitaṃ mayā |
pativratātvāt siddhis tu tato 'py abhyadhikā mama || 188 ||
[Analyze grammar]

bhavatā cādya dṛṣṭāhaṃ śreyo 'rthaṃ te kṛtārcanā |
upahārāya puruṣaṃ mantreṇākraṣṭum udyatā || 189 ||
[Analyze grammar]

tad asmadīye 'tra naye tvam api praviśādhunā |
siddhiyogajitānāṃ ca rājñāṃ mūrdhni padaṃ kuru || 190 ||
[Analyze grammar]

tac chrutvā kva mahāmāṃsabhojanaṃ ḍākinīnaye |
kva ca rājatvam ity uktvā sa rājā niṣiṣedha tat || 191 ||
[Analyze grammar]

prāṇatyāgodyatāyāṃ tu rājñyāṃ tat pratyapadyata |
viṣayākṛṣyamāṇā hi tiṣṭhanti supathe katham || 192 ||
[Analyze grammar]

tataḥ sā taṃ praveśyaiva maṇḍale pūrvapūjite |
gṛhītasamayaṃ santaṃ rājānam idam abravīt || 193 ||
[Analyze grammar]

ya eṣa phalabhūtyākhyaḥ sthito vipras tavāntike |
sa mayātropahārārtham ākraṣṭum upakalpitaḥ || 194 ||
[Analyze grammar]

ākarṣaṇaṃ ca sāyāsaṃ tat kaścit sūpakṛd varam |
naye 'tra sthāpyatāṃ yas taṃ svayaṃ hanti pacaty api || 195 ||
[Analyze grammar]

na kāryā ca ghṛṇā yasmāt tanmāsabalibhakṣaṇāt |
samāpite 'rcane pūrṇā siddhiḥ syād uttamo hi saḥ || 196 ||
[Analyze grammar]

ity uktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ |
aṅgīcakāra dhig aho kaṣṭāṃ strīṣv anurodhitām || 197 ||
[Analyze grammar]

ānāyya sūpakāraṃ ca tataḥ sāhasikābhidham |
viśvāsya dīkṣitaṃ kṛtvā daṃpatī tau sahocatuḥ || 198 ||
[Analyze grammar]

rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru |
āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ || 199 ||
[Analyze grammar]

tanmāṃsaiś ca rahaḥ kuryāḥ prātar nau svādu bhojanam |
iti sūpakṛd ādiṣṭas tathety uktvā gṛhaṃ yayau || 200 ||
[Analyze grammar]

prātaś ca phalabhūtiṃ taṃ prāptaṃ rājā jagāda saḥ |
gaccha sāhasikaṃ brūhi sūpakāraṃ mahānase || 201 ||
[Analyze grammar]

rājā devīdvitīyo 'dya bhokṣyate svādu bhojanam |
atas tvaritam āhāram uttamaṃ sādhayer iti || 202 ||
[Analyze grammar]

tatheti nirgataṃ taṃ ca phalabhūtiṃ bahis tadā |
etya candraprabho nāma rājñaḥ putro 'bravīd idam || 203 ||
[Analyze grammar]

anena śīghraṃ hemnā me kārayādyaiva kuṇḍale |
yādṛśe bhavatā pūrvam āryatātasya kārite || 204 ||
[Analyze grammar]

ity ukto rājaputreṇa phalabhūtis tadaiva saḥ |
kṛtānurodhaḥ prahito yayau kuṇḍalayoḥ kṛte || 205 ||
[Analyze grammar]

rājaputro 'py agāt svairaṃ kathitaṃ phalabhūtinā |
rājādeśaṃ gṛhītvā tam ekāky eva mahānasam || 206 ||
[Analyze grammar]

tatroktarājādeśaṃ taṃ sthitasaṃvit sa sūpakṛt |
rājaputraṃ churikayā sadyaḥ sāhasiko 'vadhīt || 207 ||
[Analyze grammar]

tanmāṃsaiḥ sādhitaṃ tena bhojanaṃ ca kṛtārcanau |
abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā || 208 ||
[Analyze grammar]

nītvā ca sānutāpas tāṃ rātriṃ rājā dadarśa saḥ |
prātaḥ kuṇḍalahastaṃ taṃ phalabhūtim upāgatam || 209 ||
[Analyze grammar]

bibhrāntaḥ kuṇḍaloddeśāt taṃ ca papraccha tatkṣaṇam |
tenākhyātasvavṛttāntaḥ papāta ca bhuvas tale || 210 ||
[Analyze grammar]

hā putreti ca cakranda nindan bhāryāṃ sahātmanā |
pṛṣṭaś ca sacivaiḥ sarvaṃ yathātattvam avarṇayat || 211 ||
[Analyze grammar]

uvāca caitad uktaṃ tat pratyahaṃ phalabhūtinā |
bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt || 212 ||
[Analyze grammar]

kanduko bhittiniḥkṣipta iva pratiphalan muhuḥ |
āpataty ātmani prāyo doṣo 'nyasya cikīrṣitaḥ || 213 ||
[Analyze grammar]

pāpācārair yad asmābhir brahmahatyāṃ cikīrṣubhiḥ |
svaputraghātanaṃ kṛtvā prāptaṃ tanmāṃsabhakṣaṇam || 214 ||
[Analyze grammar]

ity uktvā bodhayitvā ca mantriṇaḥ svān adhomukhān |
tam eva phalabhūtiṃ ca nije rājye 'bhiṣicya saḥ || 215 ||
[Analyze grammar]

rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye |
sabhāryaḥ praviveśāgniṃ dagdho 'py anuśayāgninā || 216 ||
[Analyze grammar]

phalabhūtiś ca tad rājyaṃ prāpya pṛthvīṃ śaśāsa saḥ |
evaṃ bhadram abhadraṃ vā kṛtam ātmani kalpyate || 217 ||
[Analyze grammar]

iti vatseśvarasyāgre kathayitvā kathām imām |
yaugandharāyaṇo bhūyo bhūpatiṃ tam abhāṣata || 218 ||
[Analyze grammar]

tasmāt tava sa rājendra jitvāpy ācarataḥ śubham |
brahmadatto vikurvīta yadi hanyās tvam eva tam || 219 ||
[Analyze grammar]

ity ukto mantrimukhyena tadvākyam abhinandya saḥ |
utthāya dinakartavyaṃ vatseśo niravartayat || 220 ||
[Analyze grammar]

anyedyuś ca sa saṃpannasarvadigvijayaḥ kṛtī |
lāvāṇakād udacalat kauśāmbīṃ svapurīṃ prati || 221 ||
[Analyze grammar]

krameṇa nagarīṃ prāpa kṣitīśaḥ saparicchadaḥ |
utpatākābhujalatāṃ nṛtyantīm utsavād iva || 222 ||
[Analyze grammar]

viveśa caināṃ paurastrīnayanotpalakānane |
vitanvānaḥ pratipadaṃ pravātārambhavibhramam || 223 ||
[Analyze grammar]

cāraṇodgīyamānaś ca stūyamānaś ca bandibhiḥ |
nṛpaiḥ praṇamyamānaś ca rājā mandiram āyayau || 224 ||
[Analyze grammar]

tato vinamreṣv adhiropya śāsanaṃ sa vatsarājo 'khiladeśarājasu |
pūrvaṃ nidhānādhigataṃ kulocitaṃ prasahya siṃhāsanam āruroha tat || 225 ||
[Analyze grammar]

tatkālamaṅgalasamāhatatāradhīra tūryāravapratiravaiś ca nabhaḥ pupūre |
tanmantrimukhyaparitoṣitalokapāla dattair iva pratidiśaṃ samasādhuvādaiḥ || 226 ||
[Analyze grammar]

vividham atha vitīrya vītalobho vasu vasudhāvijayārjitaṃ dvijebhyaḥ |
akṛta kṛtamahotsavaḥ kṛtārthaṃ kṣitipatimaṇḍalam ātmamantriṇaś ca || 227 ||
[Analyze grammar]

kṣetreṣu varṣati tadānuguṇaṃ narendre tasmin dhvanadghanamṛdaṅganināditāyām |
saṃbhāvya bhāvi bahudhānyaphalaṃ jano 'pi tasyāṃ puri pratigṛhaṃ vihitotsavo 'bhūt || 228 ||
[Analyze grammar]

evaṃ vijitya jagatīṃ sa kṛtī rumaṇvady augandharāyaṇaniveśitarājyabhāraḥ |
tasthau yatheccham atha vāsavadattayātra padmāvatīsahitayā saha vatsarājaḥ || 229 ||
[Analyze grammar]

kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ |
candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat || 230 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 6

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: