Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 5

tato vatseśvaraṃ prāha tatra yaugandharāyaṇaḥ |
rājan daivānukūlyaṃ ca vidyate pauruṣaṃ ca te || 1 ||
[Analyze grammar]

nītimārge ca vayam apy atra kiṃcitkṛtaśramāḥ |
tad yathācintitaṃ śīghraṃ kuruṣva vijayaṃ diśām || 2 ||
[Analyze grammar]

ity ukte mantrimukhyena rājā vatseśvaro 'bravīt |
astv etad bahuvighnās tu sadā kalyāṇasiddhayaḥ || 3 ||
[Analyze grammar]

atas tadarthaṃ tapasā śaṃbhum ārādhayāmy aham |
vinā hi tatprasādena kuto vāñchitasiddhayaḥ || 4 ||
[Analyze grammar]

tac chrutvā ca tapas tasya mantriṇo 'py anumenire |
setubandhodyatasyābdhau rāmasyeva kapīśvarāḥ || 5 ||
[Analyze grammar]

tatas taṃ saha devībhyāṃ sacivaiś ca tapaḥsthitam |
trirātropoṣitaṃ bhūpaṃ śivaḥ svapnaṃ samādiśat || 6 ||
[Analyze grammar]

tuṣṭo 'smi te tad uttiṣṭha nirvighnaṃ jayam āpsyasi |
sarvavidyādharādhīśaṃ putraṃ caivācirād iti || 7 ||
[Analyze grammar]

tataḥ sa bubudhe rājā tatprasādahṛtaklamaḥ |
arkāṃśuracitāpyāyaḥ pratipaccandramā iva || 8 ||
[Analyze grammar]

ānandayac ca sacivān prātaḥ svapnena tena saḥ |
vratopavāsaklānte ca devyau dve puṣpakomale || 9 ||
[Analyze grammar]

tatsvapnavarṇanenaiva śrotrapeyena tṛptayoḥ |
tayoś ca vibhavāyaiva jātaḥ svādvauṣadhakramaḥ || 10 ||
[Analyze grammar]

lebhe sa rājā tapasā prabhāvaṃ pūrvajaiḥ samam |
puṇyāṃ pativratānāṃ ca tatpatnyau kīrtim āpatuḥ || 11 ||
[Analyze grammar]

utsavavyagrapaure ca vihite vratapāraṇe |
yaugandharāyaṇo 'nyedyur iti rājānam abravīt || 12 ||
[Analyze grammar]

dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ |
tad idānīṃ ripūñ jitvā bhaja lakṣmīṃ bhujārjitām || 13 ||
[Analyze grammar]

sā hi svadharmasaṃbhūtā bhūbhṛtām anvaye sthirā |
nijadharmārjitānāṃ hi vināśo nāsti saṃpadām || 14 ||
[Analyze grammar]

tathā ca cirabhūmiṣṭho nidhiḥ pūrvajasaṃbhṛtaḥ |
praṇaṣṭo bhavatā prāptaḥ kiṃ cātraitāṃ kathāṃ śṛṇu || 15 ||
[Analyze grammar]

babhūva devadāsākhyaḥ pure pāṭaliputrake |
purā ko'pi vaṇikputro mahādhanakulodgataḥ || 16 ||
[Analyze grammar]

abhavat tasya bhāryā ca nagarāt pauṇḍravardhanāt |
pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā || 17 ||
[Analyze grammar]

gate pitari pañcatvaṃ krameṇa vyasanānvitaḥ |
sa devadāso dyūtena sarvaṃ dhanam ahārayat || 18 ||
[Analyze grammar]

tataś ca tasya sā bhāryā duḥkhadāridryaduḥkhitā |
etya nītā nijaṃ gehaṃ svapitrā pauṇḍravardhanam || 19 ||
[Analyze grammar]

śanaiḥ so 'pi vipatkhinnaḥ sthātum icchan svakarmaṇi |
mūlyārthī devadāsas taṃ śvaśuraṃ yācituṃ yayau || 20 ||
[Analyze grammar]

prāptaś ca saṃdhyāsamaye tat puraṃ pauṇḍravardhanam |
rajorūkṣaṃ vivastraṃ ca vīkṣyātmānam acintayat || 21 ||
[Analyze grammar]

īdṛśaḥ praviśāmīha kathaṃ śvaśuraveśmani |
varaṃ hi mānino mṛtyur na dainyaṃ svajanāgrataḥ || 22 ||
[Analyze grammar]

ity ālocyāpaṇe gatvā sa kvāpi vipaṇer bahiḥ |
naktaṃ saṃkucitas tasthau tatkālaṃ kamalopamaḥ || 23 ||
[Analyze grammar]

kṣaṇāc ca tasyāṃ vipaṇau praviśantaṃ vyalokayat |
yuvānaṃ vaṇijaṃ kaṃcid udghāṭitakavāṭakam || 24 ||
[Analyze grammar]

kṣaṇāntare ca tatraiva niḥśabdapadam āgatām |
drutam antaḥ praviṣṭāṃ ca striyam ekāṃ dadarśa saḥ || 25 ||
[Analyze grammar]

jvalatpradīpe yāvac ca dadau dṛṣṭiṃ tadantare |
pratyabhijñātavāṃs tāvat tāṃ nijām eva gehinīm || 26 ||
[Analyze grammar]

tataḥ so 'rgalitadvārāṃ bhāryāṃ tām anyagāminīm |
dṛṣṭvā duḥkhāśanihato devadāso vyacintayat || 27 ||
[Analyze grammar]

dhanahīnena deho 'pi hāryate strīṣu kā kathā |
nisarganiyataṃ vāsāṃ vidyutām iva cāpalam || 28 ||
[Analyze grammar]

tad iyaṃ sā vipat puṃsāṃ vyasanārṇavapātinām |
gatiḥ seyaṃ svatantrāyāḥ striyāḥ pitṛgṛhasthiteḥ || 29 ||
[Analyze grammar]

iti saṃcintayaṃs tasyā bhāryāyāḥ sa bahiḥ sthitaḥ |
ratāntavisrambhajuṣaḥ kathālāpam ivāśṛṇot || 30 ||
[Analyze grammar]

upetya ca dadau dvāri sa karṇaṃ sāpi tatkṣaṇam |
ity abravīd upapatiṃ pāpā taṃ vaṇijaṃ rahaḥ || 31 ||
[Analyze grammar]

śṛṇv idaṃ kathayāmy adya rahasyaṃ te 'nurāgiṇī |
madbhartur vīravarmākhyaḥ purābhūt prapitāmahaḥ || 32 ||
[Analyze grammar]

svagṛhasyāṅgaṇe tena catvāraḥ svarṇapūritāḥ |
kumbhāś caturṣu koṇeṣu nigūḍhāḥ sthāpitā bhuvi || 33 ||
[Analyze grammar]

tad ekasyāḥ svabhāryāyāḥ sa cakre viditaṃ tadā |
tadbhāryā cāntakāle sā snuṣāyai tad avocata || 34 ||
[Analyze grammar]

sāpi snuṣāyai macchvaśrve macchvaśrūr abravīc ca me |
ity ayaṃ matpatikule śvaśrūkramamukhāgamaḥ || 35 ||
[Analyze grammar]

svabhartus tac ca na mayā daridrasyāpi varṇitam |
sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ || 36 ||
[Analyze grammar]

tat tatra gatvā madbhartuḥ sakāśāt tadgṛhaṃ dhanaiḥ |
krītvā tat prāpya ca svarṇam ihaitya bhaja māṃ sukham || 37 ||
[Analyze grammar]

evam uktaḥ kuṭilayā sa tayopapatir vaṇik |
tutoṣa tasyai manvāno nidhiṃ labdham ayatnataḥ || 38 ||
[Analyze grammar]

devadāso 'pi kuvadhūvākśalyais tair bahir gataḥ |
kīlitām iva tatkālaṃ dhanāśāṃ hṛdaye dadhau || 39 ||
[Analyze grammar]

jagāma ca tataḥ sadyaḥ puraṃ pāṭaliputrakam |
prāpya ca svagṛhaṃ labdhvā nidhānaṃ svīcakāra tat || 40 ||
[Analyze grammar]

athājagāma sa vaṇik tadbhāryācchannakāmukaḥ |
tam eva deśaṃ vāṇijyavyājena nidhilolupaḥ || 41 ||
[Analyze grammar]

devadāsasakāśāc ca krīṇāti sma sa tadgṛham |
devadāso 'pi mūlyena bhūyasā tasya tad dadau || 42 ||
[Analyze grammar]

tato gṛhasthitiṃ kṛtvā yuktyā śvaśuraveśmanaḥ |
sa devadāsaḥ śīghraṃ tām ānināya svagehinīm || 43 ||
[Analyze grammar]

evaṃ kṛte ca tadbhāryākāmukaḥ sa vaṇik śaṭhaḥ |
alabdhanidhir abhyetya devadāsam uvāca tam || 44 ||
[Analyze grammar]

etad bhavadgṛhaṃ jīrṇaṃ mahyaṃ na khalu rocate |
tad dehi me nijaṃ mūlyaṃ svagṛhaṃ svīkuruṣva ca || 45 ||
[Analyze grammar]

iti jalpaṃś ca sa vaṇig devadāsaś ca vibruvan |
ubhau vivādasaktau tau rājāgram upajagmatuḥ || 46 ||
[Analyze grammar]

tatra svabhāryāvṛttāntaṃ vakṣaḥsthaviṣaduḥsaham |
devadāso narendrāgre kṛtsnam udgirati sma tam || 47 ||
[Analyze grammar]

tataś cānāyya tadbhāryāṃ tattvaṃ cānviṣya bhūpatiḥ |
adaṇḍayat taṃ sarvasvaṃ vaṇijaṃ pāradārikam || 48 ||
[Analyze grammar]

devadāso 'pi kuvadhūṃ kṛtva tāṃ chinnanāsikām |
anyāṃ ca pariṇīyātra tasthau labdhanidhiḥ sukham || 49 ||
[Analyze grammar]

itthaṃ dharmārjitā lakṣmīr āsaṃtaty anapāyinī |
itarā tu jalapātatuṣārakaṇanaśvarī || 50 ||
[Analyze grammar]

ato yateta dharmeṇa dhanam arjayituṃ pumān |
rājā tu sutarāṃ yena mūlaṃ rājyataror dhanam || 51 ||
[Analyze grammar]

tasmād yathāvat saṃmānya siddhaye mantrimaṇḍalam |
kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam || 52 ||
[Analyze grammar]

śvaśuradvayabandhūnāṃ prasaktānuprasaktitaḥ |
vikurvate na bahavo rājānas te milanti ca || 53 ||
[Analyze grammar]

yas tv eṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ |
nityaṃ vairī sa te tasmād vijayasva tam agrataḥ || 54 ||
[Analyze grammar]

tasmiñ jite jaya prācīprakrameṇākhilā diśaḥ |
uccaiḥ kuruṣva vai pāṇḍor yaśaś ca kumudojjvalam || 55 ||
[Analyze grammar]

ity ukto mantrimukhyena tatheti vijayodyataḥ |
vatsarājaḥ prakṛtiṣu prayāṇārambham ādiśat || 56 ||
[Analyze grammar]

dadau vaidehadeśe ca rājyaṃ gopālakāya saḥ |
satkārahetor nṛpatiḥ śvaśuryāyānugacchate || 57 ||
[Analyze grammar]

kiṃ ca padmāvatībhrātre prāyacchat siṃhavarmaṇe |
saṃmānya cediviṣayaṃ sainyaiḥ samam upeyuṣe || 58 ||
[Analyze grammar]

ānāyayac ca sa vibhur bhillarājaṃ pulindakam |
mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ || 59 ||
[Analyze grammar]

abhūc ca yātrāsaṃrambho rāṣṭre tasya mahāprabhoḥ |
ākulatvaṃ tu śatrūṇāṃ hṛdi citram ajāyata || 60 ||
[Analyze grammar]

yaugandharāyaṇaś cāgre cārān vārāṇasīṃ prati |
prāhiṇod brahmadattasya rājño jñātuṃ viceṣṭitam || 61 ||
[Analyze grammar]

tataḥ śubhe 'hani prīto nimittair jayaśaṃsibhiḥ |
brahmadattaṃ prati prācyāṃ pūrvaṃ vatseśvaro yayau || 62 ||
[Analyze grammar]

ārūḍhaḥ procchritacchattraṃ prottuṅgaṃ jayakuñjaram |
giriṃ praphullaikataruṃ mṛgendra iva durmadaḥ || 63 ||
[Analyze grammar]

prāptayā siddhidūtyeva śaradā dattasaṃmadaḥ |
darśayantyātisugamaṃ mārgaṃ svalpāmbunimnagam || 64 ||
[Analyze grammar]

pūrayan bahunādābhir vāhinībhir bhuvas talam |
kurvann akāṇḍanirmeghavarṣāsamayasaṃbhramam || 65 ||
[Analyze grammar]

tadā ca sainyanirghoṣapratiśabdākulīkṛtāḥ |
parasparam ivācakhyus tadāgamabhayaṃ diśaḥ || 66 ||
[Analyze grammar]

celuś ca hemasaṃnāhasaṃbhṛtārkaprabhā hayāḥ |
tasya nīrājanaprītapāvakānugatā iva || 67 ||
[Analyze grammar]

virejur vāraṇāś cāsya sitaśravaṇacāmarāḥ |
vigaladgaṇḍasindūraśoṇadānajalāḥ pathi || 68 ||
[Analyze grammar]

śaratpāṇḍupayodāṅkāḥ sadhāturasanirjharāḥ |
yātrānupreṣitā bhītair ātmajā iva bhūdharaiḥ || 69 ||
[Analyze grammar]

naivaiṣa rājā sahate pareṣāṃ prasṛtaṃ mahaḥ |
itīva taccamūreṇur arkatejas tirodadhe || 70 ||
[Analyze grammar]

padāt padaṃ ca dve devyau mārge tam anujagmatuḥ |
nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau || 71 ||
[Analyze grammar]

namatātha palāyadhvam ity ūce vidviṣām iva |
pavanākṣiptavikṣiptais tasya senādhvajāṃśukaiḥ || 72 ||
[Analyze grammar]

evaṃ yayau sa digbhāgān paśyan phullasitāmbujān |
mahīmardabhayodbhrāntaśeṣotkṣiptaphaṇān iva || 73 ||
[Analyze grammar]

atrāntare ca te cārā dhṛtakāpālikavratāḥ |
yaugandharāyaṇādiṣṭāḥ prāpur vārāṇasīṃ purīm || 74 ||
[Analyze grammar]

teṣāṃ ca kuhakābhijño jñānitvam upadarśayan |
śiśriye gurutām ekaḥ śeṣās tacchiṣyatāṃ yayuḥ || 75 ||
[Analyze grammar]

ācāryo 'yaṃ trikālajña iti vyājaguruṃ ca tam |
śiṣyās te khyāpayām āsur bhikṣāśinam itas tataḥ || 76 ||
[Analyze grammar]

yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām |
tacchiṣyās tat tathā guptaṃ cakrus tena sa paprathe || 77 ||
[Analyze grammar]

rañjitaṃ kṣudrasiddhyā ca tatratyaṃ nṛpavallabham |
svīcakre sa kam apy ekaṃ rājaputram upāsakam || 78 ||
[Analyze grammar]

tanmukhenaiva rājñaś ca brahmadattasya pṛcchataḥ |
so 'bhūt tatra rahasyajñaḥ prāpte vatseśavigrahe || 79 ||
[Analyze grammar]

athāsya brahmadattasya mantrī yogakaraṇḍakaḥ |
cakāra vatsarājasya vyājān āgacchataḥ pathi || 80 ||
[Analyze grammar]

adūṣayat pratipathaṃ viṣādidravyayuktibhiḥ |
vṛkṣān kusumavalliś ca toyāni ca tṛṇāni ca || 81 ||
[Analyze grammar]

vidadhe viṣakanyāś ca sainye paṇyavilāsinīḥ |
prāhiṇot puruṣāṃś caiva niśāsu cchadmaghātinaḥ || 82 ||
[Analyze grammar]

tac ca vijñāya sa jñānaliṅgī cāro nyavedayat |
yaugandharāyaṇāyāśu svasahāyamukhais tadā || 83 ||
[Analyze grammar]

yaugandharāyaṇo 'py etad buddhvā pratipadaṃ pathi |
dūṣitaṃ tṛṇatoyādi pratiyogair aśodhayat || 84 ||
[Analyze grammar]

apūrvastrīsamāyogaṃ kaṭake niṣiṣedha ca |
avadhīd vadhakāṃs tāṃś ca labdhvā saha rumaṇvatā || 85 ||
[Analyze grammar]

tad buddhvā dhvastamāyaḥ san sainyapūritadiṅmukham |
vatseśvaraṃ brahmadatto mene durjayam eva tam || 86 ||
[Analyze grammar]

saṃmantrya dattvā dūtaṃ ca śiroviracitāñjaliḥ |
tataḥ sa nikaṭībhūtaṃ vatseśaṃ svayam abhyagāt || 87 ||
[Analyze grammar]

vatsarājo 'pi taṃ prāptaṃ pradattopāyanaṃ nṛpam |
prītyā saṃmānayām āsa śūrā hi praṇatipriyāḥ || 88 ||
[Analyze grammar]

itthaṃ tasmiñ jite prācīṃ śamayan namayan mṛdūn |
unmūlayaṃś ca kaṭhinān nṛpān vāyur iva drumān || 89 ||
[Analyze grammar]

prāpa ca prabalaḥ prācyaṃ caladvīcivighūrṇitam |
vaṅgāvajayavitrāsavepamānam ivāmbudhim || 90 ||
[Analyze grammar]

tasya velātaṭānte ca jayastambhaṃ cakāra saḥ |
pātālābhayayācñārthaṃ nāgarājam ivodgatam || 91 ||
[Analyze grammar]

avanamya kare datte kaliṅgair agragais tataḥ |
āruroha mahendrādriṃ yaśas tasya yaśasvinaḥ || 92 ||
[Analyze grammar]

mahendrābhibhavād bhītair vindhyakūṭair ivāgataiḥ |
gajair jitvāṭavīṃ rājñāṃ sa yayau dakṣiṇāṃ diśam || 93 ||
[Analyze grammar]

tatra cakre sa niḥsārapāṇḍurān apagarjitān |
parvatāśrayiṇaḥ śatrūñ śaratkāla ivāmbudān || 94 ||
[Analyze grammar]

ullaṅghyamānā kāverī tena saṃmardakāriṇā |
colakeśvarakīrtiś ca kāluṣyaṃ yayatuḥ samam || 95 ||
[Analyze grammar]

na paraṃ muralānāṃ sa sehe mūrdhasu nonnatim |
karair āhanyamāneṣu yāvat kāntākuceṣv api || 96 ||
[Analyze grammar]

yat tasya saptadhā bhinnaṃ papur godāvarīpayaḥ |
mātaṅgās tanmadavyājāt saptadhaivāmucann iva || 97 ||
[Analyze grammar]

athottirya sa vatseśo revām ujjayinīm agāt |
praviveśa ca tāṃ caṇḍamahāsenapuraskṛtaḥ || 98 ||
[Analyze grammar]

sa mālyaślathadhammillaśobhād vaiguṇyaśālinām |
mālavastrīkaṭākṣāṇāṃ yayau cātraiva lakṣyatām || 99 ||
[Analyze grammar]

tasthau ca nirvṛtas tatra tathā śvaśurasatkṛtaḥ |
visasmāra yathābhīṣṭān api bhogān svadeśajān || 100 ||
[Analyze grammar]

āsīd vāsavadattā ca pituḥ pārśvavivartinī |
smarantī bālabhāvasya saukhye 'pi vimanā iva || 101 ||
[Analyze grammar]

rājā caṇḍamahāsenas tayā tanayayā yathā |
tathaiva padmāvatyāpi nandati sma sam āgataḥ || 102 ||
[Analyze grammar]

viśramya ca niśāḥ kāścit prīto vatseśvaras tataḥ |
anvitaḥ śvāśuraiḥ sainyaiḥ prayayau paścimāṃ diśam || 103 ||
[Analyze grammar]

tasya khaḍgalatā nūnaṃ pratāpānaladhūmikā |
yaccakre lāṭanārīṇām udaśrukaluṣā dṛśaḥ || 104 ||
[Analyze grammar]

asau mathitum ambhodhiṃ mā mām unmūlayiṣyati |
itīva tadgajādhūtavano 'vepata mandaraḥ || 105 ||
[Analyze grammar]

satyaṃ sa ko'pi tejasvī bhāsvadādivilakṣaṇaḥ |
pratīcyām udayaṃ prāpa prakṛṣṭam api yajjayī || 106 ||
[Analyze grammar]

tataḥ kuberatilakām alakāsaṅgaśaṃsinīm |
kailāsahāsasubhagām āśām abhisasāra saḥ || 107 ||
[Analyze grammar]

sindhurājaṃ vaśīkṛtya harisainyair anudrutaḥ |
kṣapayām āsa ca mlecchān rāghavo rākṣasān iva || 108 ||
[Analyze grammar]

turuṣkaturagavrātāḥ kṣubdhasyābdher ivormayaḥ |
tadgajendraghaṭā velāvaneṣu dalaśo yayuḥ || 109 ||
[Analyze grammar]

gṛhītārikaraḥ śrīmān pāpasya puruṣottamaḥ |
rāhor iva sa ciccheda pārasīkapateḥ śiraḥ || 110 ||
[Analyze grammar]

hūṇahānikṛtas tasya mukharīkṛtadiṅmukhā |
kīrtir dvitīyā gaṅgeva vicacāra himācale || 111 ||
[Analyze grammar]

nadantīṣv asya senāsu bhayastimitavidviṣaḥ |
pratīpaḥ śuśruve nādaḥ śailarandhreṣu kevalam || 112 ||
[Analyze grammar]

apacchattreṇa śirasā kāmarūpeśvaro 'pi tam |
naman vicchāyatāṃ bheje yat tadā na tad adbhutam || 113 ||
[Analyze grammar]

taddattair anvito nāgaiḥ samrāḍ vivavṛte 'tha saḥ |
adribhir jaṅgamaiḥ śailaiḥ karīkṛtyārpitair iva || 114 ||
[Analyze grammar]

evaṃ vijitya vatseśo vasudhāṃ saparicchadaḥ |
padmāvatīpituḥ prāpa puraṃ magadhabhūbhṛtaḥ || 115 ||
[Analyze grammar]

magadheśaś ca devībhyāṃ sahite 'sminn upasthite |
sotsavo 'bhūn niśājyotsnāvati candra iva smaraḥ || 116 ||
[Analyze grammar]

avijñātasthitām ādau punaś ca vyaktim āgatām |
mene vāsavadattāṃ ca so 'dhikapraśrayāspadam || 117 ||
[Analyze grammar]

tato magadhabhūbhṛtā sanagareṇa tenārcitaḥ samagrajanamānasair anugato 'nurāgāgataiḥ |
nigīrṇavasudhātalo balabhareṇa lāvāṇakaṃ jagāma viṣayaṃ nijaṃ sa kila vatsarājo jayī || 118 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 5

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: