Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

nārada |
vidhānamādiśa vibho nimittaṃ śrāddhakarmaṇi |
dīkṣitairbhagavadbhatkeḥ kathaṃ kāryaṃ kriyāparaiḥ || 1 ||
[Analyze grammar]

śrībhagavān |
dīkṣitairapi śrāddhasyāvaśyaṃ kartavyatā |
karmaṇā manasā śrāddhaṃ yatnātkāryaṃ sadaiva hi |
saṛṇairaṛṇaiḥ sarvaiṃryāvaddehāntimaṃ dvija || 2 ||
[Analyze grammar]

viviktaṃ dharmametāvatsiddhānāmapi dehinām |
siddhairapi lokasaṃgrahārthaṃ dharmasya kartavyatā |
nācaredyo'pi vai siddho laukikaṃ dharmamagrataḥ || 3 ||
[Analyze grammar]

upaplavamasiddhāstu kurvantyavirataṃ mahat |
upaplavācca dharmasya glānirbhavati nārada || 4 ||
[Analyze grammar]

vivekajñairatastasmāllokācāro yathāsthitaḥ |
ādehapātādyatnena rakṣaṇīyaḥ prayatnataḥ || 5 ||
[Analyze grammar]

dharmeṣu śrāddhasya śraiṣṭhyam |
ācārāṇāṃ hi sarveṣāṃ dharmmāṇāṃ munisattama |
śrāddhaṃ me rocate yādṛk tādṛk na paramaṃ tu vai || 6 ||
[Analyze grammar]

śrādghanimittabhūtakālādinirūpaṇam |
tasya kālaṃ vidhānaṃ ca yathā tadavadhāraya |
sitāsite ca dvādaśyāvamāvāsyā ca purṇīmā || 7 ||
[Analyze grammar]

rāhusandarśanaṃ caiva sūryasaṃkramaṇaṃ tathā |
śrāddhaṃ tatra yaprayatnena kāmyaṃ kuryācca bhaktitaḥ || 8 ||
[Analyze grammar]

aṣṭakānvaṣṭakābhyāṃ ca śrāddhapakṣe viśeṣataḥ |
pitṛṛkṣe tvamāvāsyātrayodaśyostathaiva ca || 9 ||
[Analyze grammar]

navānnaprāśane caiva sutasaṃskārakarmaṇi |
gurorvā vaṃ pravṛddhe tu tadbhrātari gṛhāgate || 10 ||
[Analyze grammar]

śuddhe'rthe pātrato labdhe tīrthe vā'yatane hareḥ |
prāpte kṣetre'tha saṃsiddhe pratiṣṭhāyāṃ pavitrake || 11 ||
[Analyze grammar]

padato A |
vāpīkūpataṭākānāṃ vṛkṣāṇāṃ parimokṣame |
godānādau vṛṣatyāge vratārambhe tadantataḥ || 12 ||
[Analyze grammar]

śāstraśravaṇaniṣpattāvārambhe ca tathaiva hi |
vatsare vatsare vipra mi trādīnāṃ kuṭumbinām || 13 ||
[Analyze grammar]

śrāddhaṃ kāryaṃ dīkṣitena laukikīṣu tithiṣvapi |
śrāddhavidhānaprakāraḥ |
pūjayitvā purā devaṃ tarpayitvā hutāśanam || 14 ||
[Analyze grammar]

prāguktena vidhānena tatastvāhūya vaiṣṇavān |
prakṣālitāṅghrīnsvācāntān prokṣitānastrāvāriṇā || 15 ||
[Analyze grammar]

tatraāmantritānāṃ vaiṣṇavānāmāsanaparikalpanavidhānam |
sammuravānmantranāthasya uttarābhimukhānapi |
āsaneṣu vivikteṣu paricchinneṣu nārada || 16 ||
[Analyze grammar]

gāyatryā bhasmarekhāsu śaṅkunā'strānvitena vā |
hṛdā'straparijaptāni āsanānāmathordhvataḥ || 17 ||
[Analyze grammar]

satilāni ca darbhāṇi nikṣipyāmbuyutāni ca |
guruvarge pitṛvarge mātṛvarge ca teṣāṃ sthāpanaprakāravidhānam sthāpanīyavaiṣṇavasaṅkhyāpradarśanaṃ ca |
gurorvā guruvargasya mūlamantreṇa nārada || 18 ||
[Analyze grammar]

pratiṣṭhāpyāsane pūrvamekamādau tu vaiṣṇavam |
hṛdyuktenātha tenaiva svadhā saṃbhūṣitena ca || 19 ||
[Analyze grammar]

pituḥ paṅkyavasāne tu nāmnā'nyamupaveśayet |
śirasā saṃyutenātha gṛhītvā pāṇinā dvija || 20 ||
[Analyze grammar]

nāmnā pitāmahīyena pratiṣṭhāpyāsane param |
netreṇasvāvasānena tryakṣereṇa samūrttinā || 21 ||
[Analyze grammar]

prapitāmahanāmnā tu vaiṣṇavaṃ cāparaṃ nyaset |
catvāra eva vai pūrvaṃ mantrapīṭhasya sanmukhāḥ || 22 ||
[Analyze grammar]

devīmantracatuṣkeṇa māturvāsya kulasya vā |
astreṇa pitṛvargasya uttarābhimukhaṃ dvayam || 23 ||
[Analyze grammar]

pitrādau jīvati tatsthāne pitāmahādīnāṃ niyojyatā |
vidyamāne tu pitari pituryojyaḥ pitāmahaḥ |
satyāṃ mātaryapi mune tatpitaryapi tena vai || 24 ||
[Analyze grammar]

mātuḥ pitāmaho yojyo māturmantreṇa sarvadā |
vaiṣṇavānāmalābhe saṅkocavidhānam |
pitṛmātṛkulābhyāṃ dvau vaṃśakaikamathobhayoḥ || 25 ||
[Analyze grammar]

pitrādisthāne vṛtānāṃ tepāṃ dehanyāsavidhānaṃ |
manasā muniśārdula dvādaśārṇena kalpayet |
dehanyāsaṃ ca sarveṣāṃ nyasyo hastatale'strarāṭ || 26 ||
[Analyze grammar]

teṣāṃ dhyānaprakāraḥ |
sarve caturbhujā jñeyāḥ śaṅkhacakragadādharāḥ |
kirīṭakaustubhadharā vainateyāsane sthitāḥ || 27 ||
[Analyze grammar]

prodyatā iva coddhartuṃ pretībhūtasya nārada |
pitaṇāṃ pādyārdhyadānavidhānam |
tato hṛyadamantreṇa arghyapātrodakena tu || 28 ||
[Analyze grammar]

siñcetkrameṇāṅghiyugmamekaikasminmahāmate |
mūlamantreṇa tadanu pāṇibhyāṃ tu tilodakam || 29 ||
[Analyze grammar]

ardhyasaṃsrāvasya pitṛpātreṇa grahaṇavidhānam |
datvā datvā samāhṛtya pātre hyastrābhimantrite |
ekaikasyāpidhāyātha pūjyatryarṇena nārada || 30 ||
[Analyze grammar]

tanmadhye pitṝṇāṃ viṣṇurūpāṇāṃ dhyānam |
saṃsthāpya bhagavadagre tanmadhye manasā smaret |
tānpitṝn viṣṇurūpāṃśca bhāsā bhāsvaravigrahān || 31 ||
[Analyze grammar]

bhagavatya Y bhagavanya CL |
pitṛmantreṇa tadanu pitṛmātṛmayānpitṝn |
trissaptakulasaṃsthāpanoktānatraiva bhāvayet || 32 ||
[Analyze grammar]

arthayitvā tato'nujñāṃ gṛhītvā śirasā tataḥ |
pātrāsanasthitebhyastu pitrarthaṃ yāgamācaret || 33 ||
[Analyze grammar]

mantreśasannidhāvabhyarthanam |
bhagavanpitṛyāgārthaṃ yajāmi tvāṃ viśeṣataḥ |
teṣāmanugrahārthaṃ tu yāgamāhara me'cyuta || 34 ||
[Analyze grammar]

evaṃ vijñāpya mantreśaṃ |
carusādhanam |
caruṃ kṣīreṇa sādhayet |
saṃskṛte'gnau purā yadyatsiddhaṃ taccāvalokayet || 35 ||
[Analyze grammar]

prokṣayedastramantreṇa bhaktaṃ savyañjanādikam |
saṃskṛtenāgninā tāpya kṛtvā madhughṛtāplutam || 36 ||
[Analyze grammar]

tiladarbhānvitaṃ paścātprāgvadāpyāyya nirdahet |
sarvaṃ yatsāghitaṃ kiñcit bhakṣyapānādibhojanam || 37 ||
[Analyze grammar]

cetasā kalpayetsarvaṃ pitṝṇāṃ tarpayettu tat |
sādhitena bhakṣyabhojyādinā devasya yajanam |
tatastena yajeddevamarghyapuṣpādikena tu || 38 ||
[Analyze grammar]

yathā niveśitāḥ pūrvaṃ maṇḍaleṣvatha nārada |
teṣāṃ tṛptyarthamuddhṛtya saṃpūrṇaṃ tu phalādikaiḥ || 39 ||
[Analyze grammar]

dadhikṣīrānnapātraṃ tu kramādasyoddhṛtaṃ ca yat |
arghyapuṣpaistathā dhūpalepanāñjanadīpikaiḥ || 40 ||
[Analyze grammar]

tadvīryamūṣmaṇā sārdhaṃ tasminpariṇataṃ smaret |
tena taṃ bhāvayettṛptamatīva munisattama || 41 ||
[Analyze grammar]

sarveṣāmannavīryaṃ hi evaṃ pariṇataṃ nayet |
pitṛsantarpaṇamaṃtraḥ |
praṇavenāmṛtenaiva vyomeśenānvitena tu || 42 ||
[Analyze grammar]

svanāmnā ca svadhā'ntena tato nārāyaṇātmane |
tadante tu namaskuryānmantro'yaṃ pitṛtarpaṇe || 43 ||
[Analyze grammar]

athāgnau homavidhānam |
tato nārāyaṇāgnau tu yāyādagraṃ ca nārada |
tamindhanena śuṣkeṇa saṃbodhyājyayutena ca || 44 ||
[Analyze grammar]

dakṣiṇāgrān naysettatra darbhānbhūyaḥ staropari |
pūrvavatpūjayitvā'gniṃ pitṝn tena tu tatsthitam || 45 ||
[Analyze grammar]

mantramūrtiṃ yajetpaścādbiladānena vai punaḥ |
tryakṣareṇa tu mantreṇa dadyādannāhutitrayam || 46 ||
[Analyze grammar]

madye'gni mantranāthasya madhyādbāhye'gnimadhyataḥ |
pradakṣiṇakrameṇaiva dvādaśāpyāhutīstataḥ || 47 ||
[Analyze grammar]

mūrtimantrāttu varṇena ekaikena tu nārada |
omādinā svadhā'ntena tato'streṇa tathā bahiḥ || 48 ||
[Analyze grammar]

yathā A |
atha pitṛbhyaḥ piṇḍadānavidhānam |
pradakṣiṇe ca prāgādau starasyopari sodakam |
datvā balya ṣṭakaṃ cātha agnāvagre tilaṃ kṣipet || 49 ||
[Analyze grammar]

hṛnmantreṇa purā vipra pitṛbhyastatra vai kramāt |
gāyatryā ca svanāmnā vai svadhāyuktena pūrvavat || 50 ||
[Analyze grammar]

pāṇinā tvapasavyena balidānaṃ samācaret |
tadvīryaṃ pūrvavatteṣāṃ pitṝṇāṃ paribhāvayet || 51 ||
[Analyze grammar]

tilodakaṃ tato dadyādādyantena hṛdā dvija |
svadhāpraṇavayuktena nāmnā gotrānvitena ca || 52 ||
[Analyze grammar]

rājā'tha saguṇadhyānacetasā bhāvitena vai |
agrato mantramūrtau tu vahnāvapi tataḥ kramāt || 53 ||
[Analyze grammar]

atha pitṝṇāmannasaṃvibhajanavidhānam |
pūjayedupaviṣṭāṃśca puṣpadhūpānulepanaiḥ |
naivedyahutaśeṣaṃ ca teṣāmannaṃ vibhajya ca || 54 ||
[Analyze grammar]

vyañjanādiphalopetaṃ yatkiñcitsādhitaṃ purā |
svadhānvitena mūlena mūrtinā bhūṣitena tu || 55 ||
[Analyze grammar]

pātraṃ pūrṇenduvaddhyāyettanmadye taṃ tu saṃsmaret |
mantreśamamṛtākāraṃ tṛptisaṃjananaṃ mahat || 56 ||
[Analyze grammar]

bhuñjāneṣu pitṛṣu japadhyānavidhānam |
bhuñjāneṣu tathaiteṣu daśa dikṣvastramāsmaret |
japet dhyāyecca mantreśaṃ nārasihmaṃ mahāmune || 57 ||
[Analyze grammar]

bhojanānte dakṣiṇādānam |
bhaktyā saṃprīṇayaddevaṃ dadyācchaktyā ca dakṣiṇām |
naivedyamapi sandhāryaṃ tāvadeva hi nārada || 58 ||
[Analyze grammar]

yāvadbhujikriyāntastu tadante pratipādya ca |
śeṣānnasaṃvibhajanam |
svaṃ svameva hi sarvasya annasyābhyāgatasya ca || 59 ||
[Analyze grammar]

teṣu vā saṃvibhajyādau ekaṃ tatraiva varjayet |
yatpitāmahanāmnā tu hareḥ pūrvaṃ niveditam || 60 ||
[Analyze grammar]

tadgṛhāśramiṇo dadyāt jāyāyāṃ sutavṛddhaye |
atha pūrṇāhutiṃ dadyāddevadevaṃ visṛjya ca || 61 ||
[Analyze grammar]

nārada |
kavyaṃ śrāddhavidhānaṃ tu idaṃ jñātaṃ mayā vibho || 62 ||
[Analyze grammar]

aurdhvadehikasaṃjñaṃ tu jñātumicchāmi vai prabho |
śrībhagavān |
saṃskṛtya vaiṣṇavaṃ pretaṃ vidhidṛṣṭena karmaṇā || 63 ||
[Analyze grammar]

pretaśrāddhavidhānam |
tatra prathame'hani kartavyavidhiḥ |
tatastasya kriyā kāryā svāśrame vā jalāśaye |
dik vidik sihmamantraṃ tu sāstraṃ nyasya purā tataḥ || 64 ||
[Analyze grammar]

tadantare kuṭiṃ dhyāyedvarmamantraṃ svamudrayā |
kṛtanyāsaṃ tato'streṇa prokṣayedastravāriṇā || 65 ||
[Analyze grammar]

uttarābhimukhāṃ cullīṃ tatrāstreṇānalaṃ kṣipet |
varmaṇā'bhinavāṃ sthālīṃ kṣāḷayitvopalipya ca || 66 ||
[Analyze grammar]

hṛdayenāmbhasā'pūrya tenaiva kṣālya taṇḍulam |
samāropya ca saṃsādhya gāyatryā taṃ caruṃ dvija || 67 ||
[Analyze grammar]

madhaukṣīrājyasaṃmiśraṃ siddhamuttārayettataḥ |
āmūlādastraparyantaistanmantrairabhimantrya ca || 68 ||
[Analyze grammar]

vīkṣamāṇo diśaṃ hyagnestato'streṇopalipya ca |
maṇḍalaṃ bhūtale ramye keśakaṇṭakavarjite || 69 ||
[Analyze grammar]

kṛtvā'rghyapātraṃ tadanu prokṣayettajjalena tu |
tatrāstreṇa tilān darbhānvikirenmadhya miśritān || 70 ||
[Analyze grammar]

tatra bhadrāsanaṃ caivāvatāryāstrābhimantritam |
tatroparyathavā bhūmau mantrapīṭhaṃ prakalpayet || 71 ||
[Analyze grammar]

niṣkalaṃ layayāgena mantreśaṃ pūjayettataḥ |
arghyapuṣpādinā pūrvaṃ vinā nyāsakrameṇa tu || 72 ||
[Analyze grammar]

vahnipūjāvasānaṃ ca śaśvannātīva vistaram |
hṛnmantramantrite pātre rājate vā'tha tāmrake || 73 ||
[Analyze grammar]

carusthamuddharedannaṃ pātrābhāve ca piṇḍavat |
saṃsthāpya bhagavatyagre hṛnmantreṇa tu nārada || 74 ||
[Analyze grammar]

tato naivedyamadhyasthaṃ hṛdbījaṃ praṇavānvitam |
pretanāmnā samāyuktaṃ namaskārapadānvitam || 75 ||
[Analyze grammar]

pretarūpānukāraṃ ca dhyātvā'to devatātmanā |
svadhā'ntena svanāmnā vai pūjayettadanantaram || 76 ||
[Analyze grammar]

arghyapuṣpaistathā dīpairlepanābhyañjanāñjanaiḥ |
vāsasā madhuparkeṇa annena tvarhaṇādinā || 77 ||
[Analyze grammar]

tarpaṇenātha mātrābhiḥ praṇamya parameśavat |
evaṃ kṛtvā tu mantreśo niṣkalastatra yaḥ sthitaḥ || 78 ||
[Analyze grammar]

layadehaśca viprendra taṃ kiñcit khaplutaṃ smaret |
tatastilena madhunā dadhnā'nnenodakena tu || 79 ||
[Analyze grammar]

pūrayitvā'ñjaliṃ pātraṃ rājataṃ vā'rghyasaṃyutam |
naivedyasyāpasavyena paritaḥ prakṣipedbahiḥ || 80 ||
[Analyze grammar]

namaskṛtya yathānyāyaṃ kṣāntvā cāthāvasajya ca |
mudrayā saha mantreṇa pūrvoddiṣṭena nārada || 81 ||
[Analyze grammar]

pūrṇaṃ hṛdā'mbhasā kṛtvā kalaśaṃ satilaṃ dvija |
naivedyānnasamāyuktaṃ brāhmaṇasya nivedya ca || 82 ||
[Analyze grammar]

goṣu vā tadabhāvācca tadabhāve jale kṣipet |
tatastilodakaṃ datvā hṛnnāmnā tu svadhāṃ saha || 83 ||
[Analyze grammar]

prakṣālya pāṇipādaṃ tu ācamya tadanantaram |
saṃhṛtya pīṭhanyāsaṃ tu pūjāsyānaṃ dvijāmbhasā || 84 ||
[Analyze grammar]

plāvayitvopalipyā'tha kṛtanyāso viśedgṛhān |
pūrvavatkṛtarakṣastu bhuñjīyāt pāvanaṃ laghu || 85 ||
[Analyze grammar]

tadante nṛhariṃ dhyāyedyathāśakti tu saṃjapet |
dinānte'streṇa siddhārthān kṣiptvā śayanamācaret || 86 ||
[Analyze grammar]

vidhānametadakhilamācartavyaṃ prayatnataḥ |
dvitīyadinamārabhya yāvaddaśamadinaṃ kartavyavidhiḥ |
dināni daśa medhāvī pretānugrahakāmyayā || 87 ||
[Analyze grammar]

ārabhya śiraso yāvadastramantraistu nārada |
athordhvamaniruddhādivāsudevāvasānakam || 88 ||
[Analyze grammar]

daśāhamevaṃ nirvarttya prāpte tvekādaśe dine |
ekādaśe'hani kartavyaśrāddhavidhānam |
śrāddhakarma tu vai kuryātsaṃpanne tvāhnike sati || 89 ||
[Analyze grammar]

tadarthamabhyarthya guruṃ guruputraṃ tu vā dvija |
sādhakaṃ tadabhāvāttu putrakaṃ sāmayaṃ tu vā || 90 ||
[Analyze grammar]

prāguktaṃ yatipūrvaṃ vā vaiṣṇavaṃ tvekameva hi |
prakṣāḷitāṅghriṃ svācāntaṃ kṛtvā taṃ saṃpraveśya ca || 91 ||
[Analyze grammar]

datvāsanaṃ tu saṃsthāpya uttarābhimukhaṃ tu tam |
pūjayecca tato devaṃ śaktyaṅgāvayavānvitam || 92 ||
[Analyze grammar]

ācāryasya tato vipra kuryānmaṇḍalakaṃ śubham |
tatrāsanavaraṃ dadyātpūjitaṃ vyāptibhāvitam || 93 ||
[Analyze grammar]

viniveśyātha vai tatra pretanāmnā'bhimantritam |
pūrvoktena vidhānena nyāsa āvāhanaṃ bhavet || 94 ||
[Analyze grammar]

arghyapādye tato dadyānnāmagotreṇa nārada |
puṣpadhūpārcitaṃ kuryādyathāśaktyambarādibhiḥ || 95 ||
[Analyze grammar]

mṛtopakaraṇaṃ sarvaṃ tasyaiva vinivedya ca |
anujñāṃ pūrvavallabdhvā pitrarthaṃ yāgamārabhet || 96 ||
[Analyze grammar]

pūrvoktena vidhānena kiñcittatrāpi cocyate |
naivedyapiṇḍaṃ gāyatryā nivedyāmṛtagoḷavat || 97 ||
[Analyze grammar]

dhyātvāhlādakarākīrṇaṃ sthitaṃ dhāmatrayopari |
tanmadhye mūlamantreṇa svadhāśabdānvitena tu || 98 ||
[Analyze grammar]

mūrtiṃ pretamayīṃ dhyāyennārāyaṇakalodbhavām |
lakṣmyādyamakhilaṃ tatra layanyāsaṃ prakalpayet || 99 ||
[Analyze grammar]

tamarghyādyairatho bhogairmūlamantreṇa pūjayet |
mudrāṃ badhvā japitvā ca vahnisthe cāgrato hareḥ || 100 ||
[Analyze grammar]

dakṣiṇāgreṣu darbheṣu ekameva samācaret |
tilodakāntaṃ sakalamācāryaṃ bhojayettataḥ || 101 ||
[Analyze grammar]

bhuñjānasya mune tasya agrastho nṛhariṃ japet |
tadbhojanāvasāne nu mantrapīṭhasya cāgrataḥ || 102 ||
[Analyze grammar]

arghyapātreṇa viprendra bhūyo dadyāttilodakam |
bhuktaśeṣaṃ tu siddhānnaṃ gṛhītvā'rghyodakānvitam || 103 ||
[Analyze grammar]

bhūtānāṃ tarpaṇārthāya vikiretpūrvavadbalim |
saṃtṛptasyāgrataścaiva hṛnmantreṇāmṛtena tu || 104 ||
[Analyze grammar]

parameśvarayuktena namo'ntenāmalādinā |
saṃpannamiti saṃpṛṣṭvā dadyādācamanaṃ tataḥ || 105 ||
[Analyze grammar]

ucchiṣṭamupasaṃhṛtya astreṇābhyukṣayetkṣitim |
bhagavatprīṇanaṃ kuryādgṛhītvā dakṣiṇāṃ tu vai || 106 ||
[Analyze grammar]

vahnisthasya tu mantrasya dadyātpūrṇāhutiṃ dvija |
hṛdayāmbujamadhye tu tejaḥpuñjaprabhaṃ mahat || 107 ||
[Analyze grammar]

mantreśamupasaṃhṛtya pīṭhapiṇḍāgnimadhyagam |
vidhinā'nena vai kuryānmāsaṃ māsaṃ mahāmane || 108 ||
[Analyze grammar]

atha pretatvanivartakamābdikaśrāddham |
vatsare caiva niṣpanne māse caiva trayodaśe |
pretatvasyopaśāntyarthaṃ pitṛśrāddhaṃ samācaret || 109 ||
[Analyze grammar]

snānādyaṃ homaparyantaṃ kuryādādau dvijāhnikam |
saṃskṛte'gnau tu siddhe'gnau ghṛtakṣīramadhuplute || 110 ||
[Analyze grammar]

āhūya bhagavadbhaktānācāryāṃśca kriyāparān |
caturodaṅmukhān nyasya pīṭhanyāsakrameṇa tu || 111 ||
[Analyze grammar]

dvāvanyau pūrvavakrau ca viniveśyāsanadvaye |
caturṇāmaniruddhādyairmantrairnyāsaṃ samācaret || 112 ||
[Analyze grammar]

mūlīyamaṅgaṣaṭkaṃ tu hyekaikasyātha vinyaset |
āpādānmūrdhaparyantaṃ dvābhyāmastraṃ tu dehagam || 113 ||
[Analyze grammar]

jātiyuktaṃ tadevāstraṃ svasaṃjñāparibhūṣitam |
tābhyāṃ ṣaḍaṅganyāsārthaṃ kṛtvā dehe kare nyaset || 114 ||
[Analyze grammar]

yadarthaṃ kriyate śrāddhaṃ saṃjñā tasyāniruddhakī |
pituḥ saṃjñāṃ ca vinyasya pradyumnasyāmitātmanaḥ || 115 ||
[Analyze grammar]

saṅkarṣaṇaṃ tu mantreśaṃ kalpayecca pitāmaham |
pratipāmahasaṃjñaṃ tu vāsudevaṃ prakalpayet || 116 ||
[Analyze grammar]

vidhināthāpyayākhyena arghyapuṣpādibhiryajet |
prārthayitvā tato'nujñāṃ mantreśaṃ pratimāgatam || 117 ||
[Analyze grammar]

vibhavenārcayitvā tu snānādyena mahāmate |
candanābharaṇsaragbhirvastrairdhṛpaistathā'ñjanaiḥ || 118 ||
[Analyze grammar]

dīpena madhuparkeṇa paramānnena mātrayā |
stotramantranamaskāraiḥ sumanobhiranantaram || 119 ||
[Analyze grammar]

tamevānalamadhye tu sannidhīkṛtya pūjayet |
tato'stramantrajapteṣu pātreṣūddhṛtya bhaktitaḥ || 120 ||
[Analyze grammar]

pitṛsandhānasiddhyarthaṃ naivedyānnacatuṣṭayam |
vyañjanādisamāyuktaṃ madhvājyatilabhāvitam || 121 ||
[Analyze grammar]

saṃprokṣya cāniruddhādyairmūlamantreṇa vai vibhoḥ |
saṃhārakramayogena ekaikaṃ vinivedya ca || 122 ||
[Analyze grammar]

tato'nnapātramekaikamānayetsaṃskṛtaṃ purā |
tathārūpaṃ tu taṃ dhyāyeccaturdhā bhedabhāvitam || 123 ||
[Analyze grammar]

bahubhinnā'nnaśaktibhya uttarottaratāṃ gatāḥ |
aniruddhādibhedena vāsudevāvasānataḥ || 124 ||
[Analyze grammar]

rasaśaktiśca yā cāsau sā'niruddho mahāmate |
pradyumno vīryaśaktiḥ syāt dhṛtiśaktistato'cyutaḥ || 125 ||
[Analyze grammar]

ānandaśaktiryā'nnotthā vāsudevastu sa smṛtaḥ |
evaṃ smṛtvā tato dhyātvā mantraiḥ svaiḥ svaiḥ pṛthak pṛthak || 126 ||
[Analyze grammar]

nyāsamannaśarīrāṇāṃ devānāṃ viddhi pūrvavat |
hṛdādyastrāvasānaṃ ca evaṃ mūrtimayaṃ dvija || 127 ||
[Analyze grammar]

tannaivedyacatuṣkaṃ tu lolībhūtaṃ gataṃ tvapi |
mantramityannabhedena arghyapātrādinā yajet || 128 ||
[Analyze grammar]

nāmagotrādinā prāgvaddeveśaṃ prīṇayettataḥ |
tato'gnisthācyutasyāgre tṛptasyājyādinā purā || 129 ||
[Analyze grammar]

evameva caturdhā vai kṛtvā cānnamayīṃ kriyām |
tatrāpi prīṇanaṃ kṛtvā pitṛnāthasya vai prabhoḥ || 130 ||
[Analyze grammar]

tvadagre prītaye pītvā pitṛyāgamidaṃ mayā |
kṛtaṃ mantrātmane hitvāṃ...svadhā oṃ namonamaḥ || 131 ||
[Analyze grammar]

hṛnmantreṇa tato dadyādekaikasya tilodakam |
agrato'nnaśarīrasya mantramūrtyātmanaḥ pitṝn || 132 ||
[Analyze grammar]

athāpyayena vidhinā annavīryamayānpitṝn |
devatāmantracaitanye śāntabhāvaṃ gatānsmaret || 133 ||
[Analyze grammar]

karmavāṅmanasābhyāṃ ca yathā tadavadhāraya |
kiñcicca pūrvaṃ naivedyādādāyānnaṃ tu pāṇinā || 134 ||
[Analyze grammar]

tadūrdhvasthe'nnakabale pūrvamuccārya melayet |
nāmagotrāvasānaṃ ca pitṛmantraṃ puroditam || 135 ||
[Analyze grammar]

adhīśamantraṃ tadanu svadhāmni vraja vai padam |
namaskārānvitenaivamuktvaivaṃ bhāvayettataḥ || 136 ||
[Analyze grammar]

pradyumnātmani saṃlīnamannavīryaṃ śaśiprabham |
pitaraṃ tārakākāramaniruddhaṃ jvalatprabham || 137 ||
[Analyze grammar]

ciddharmavibhavopetamevaṃ kṛtvā tato dvija |
meḷayedvidhinā'nena annaṃ pradyumnabhāvitam || 138 ||
[Analyze grammar]

saṅkarṣaṇe mahādhāmni vāsudeve ca taṃ punaḥ |
vāsudevo'pi bhagavān parasminnavyaye pade || 139 ||
[Analyze grammar]

śānte'nante tu pūrvokte yatrastho na bhavetpunaḥ |
kṛtvaivaṃ pitṛsandhānaṃ hareragre'gnisannidhau || 140 ||
[Analyze grammar]

bhojanaṃ ca tato dadyātpūjitānāṃ purā dvija |
yathākramaṃ tataḥ pṛcchettṛptimannaparāṃ tu tān || 141 ||
[Analyze grammar]

svācāntānantato dadyādviṣṇoragre tu dakṣiṇām |
hṛnmantreṇa tu tairvācyā prītirnārāyaṇī parā || 142 ||
[Analyze grammar]

tataḥ pūrṇāhutiṃ dadyāt kṣantavyo dvija mantrarāṭ |
paitāmahānnaśeṣasya jāyāyai pradānam |
prāgvanmameti naivedyaṃ mūlamantrābhimantritam || 143 ||
[Analyze grammar]

prayatāyāṃ tu jāyāyāṃ dadyāt kṣīrājyabhāvitam |
sutatvena tu saṃsiddhiṃ tatkukṣau copayānti ca || 144 ||
[Analyze grammar]

atha tenodakenaiva lakṣmīsaubhāgyabhājanam |
śeṣānnasaṃvibhajanam |
jñānadharmakriyāsaktassatyavrataparāyaṇaḥ || 145 ||
[Analyze grammar]

athetyādeḥ ślokārdhasya niyojanādi vai kuryādityasyānantaraṃ pāṭho yuktaḥ pratibhāti |
niyojanādi vai kuryānnaivedyasyaiva pūrvavat |
pitṝṇāṃ visarjavaprakāraḥ |
pādā rghyapātramutpādya hṛnmantreṇa tu vai purā || 146 ||
[Analyze grammar]

svamantreṇa pitṝnsarvāṃstatrasthān khagatān smaret |
netrāvamārjanam |
atha tenodakenaiva netramantreṇa locane || 147 ||
[Analyze grammar]

avamārjyodakaṃ tadvai sthāne nikṣipya pāvane |
iti mantramayaśrāddhaṃ kurute sugatipradam || 148 ||
[Analyze grammar]

gurvādiśrāddhasya samayajñādibhiḥ kartavyatā |
samayajñādikaiḥ kāryaṃ gurūṇāmātmasiddhaye |
pitrādīnāṃ ca svasutairgurubhiścānukampayā || 149 ||
[Analyze grammar]

samayavratapūrvāṇāṃ śiṣyāṇāṃ bhāvitātmanām |
yadyapyanuprayojyaṃ syācchrāddhaṃ saddīkṣitasya ca || 150 ||
[Analyze grammar]

kriyāsaṃjñena tatrāpi kāryamātmahitāptaye |
dīkṣāsamamidaṃ śrāddhaṃ kugateḥ sugatipradam || 151 ||
[Analyze grammar]

sadaiva dīkṣitānāṃ ca yāge yajñe ca vaiṣṇave |
tasmātsarvaprayatnena yathālabdhena kenacit || 152 ||
[Analyze grammar]

vastunā'pi pavitreṇa idaṃ śrāddhaṃ samāpayet |
śrāddhānuṣṭhānasya praśaṃsā |
kadannena kudeśe ca apātre cāpi nārada || 153 ||
[Analyze grammar]

dhyānavijñānamantrādyaiḥ saṃpādyaṃ viddhi śāśvatam |
deśakāle tathā pātre śraddhāpūtaṃ tu kiṃ punaḥ || 154 ||
[Analyze grammar]

vaiṣṇavaḥ paramaṃ pātraṃ deśa āyatanaṃ hareḥ |
dvādaśī sarvakālānāmuttamā parikīrtitā || 155 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 23

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: