Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 103

arjuna uvāca |
tataḥ parvatajālāni saritaśca sarāṃsi ca |
apaśyaṃ samatikramya sāgaraṃ makarālayam || 1 ||
[Analyze grammar]

tato'rghyamudadhiḥ sākādupaninye janārdane |
prāñjaliḥ samupasthāya kiṃ karomīti cābravīt || 2 ||
[Analyze grammar]

pratigṛhya tu tāṃ pūjāṃ tamuvāca janārdanaḥ |
rathapanthānamicchāmi dattaṃ nadanadīpate || 3 ||
[Analyze grammar]

athābravītsamudrastaṃ prāñjalirgaruḍadhvajam |
prasīda bhagavanmaivamanyo'pyevaṃ gamiṣyati || 4 ||
[Analyze grammar]

tvayaiva sthāpitaḥ pūrvamagādho'smi janārdana |
tvayā pravartite gādhe yāsyāmi gamanīyatām || 5 ||
[Analyze grammar]

anye'pyevaṃ gamiṣyanti rājāno darpamohitāḥ |
evaṃ niścitya govinda yatkṣamaṃ tatsamācara || 6 ||
[Analyze grammar]

vāsudeva uvāca |
brāhmaṇārthe madarthe ca kuru sāgara madvacaḥ |
māmṛte na pumān kaścidanyastvāṃ dharṣayiṣyati || 7 ||
[Analyze grammar]

athābravītsamudrastu punareva janārdanam |
abhiśāpabhayādbhīto bāḍhamevaṃ bhaviṣyati || 8 ||
[Analyze grammar]

śoṣayāmyeṣa mārgaṃ te yena tvaṃ tāta yāsyasi |
rathena sahasūtena sadhvajena ca keśava || 9 ||
[Analyze grammar]

vāsudeva uvāca |
mayā dattavaraḥ pūrvaṃ na śoṣaṃ tvamihārhasi |
mānuṣāste na jānīyurvividhān ratnasaṃcayān || 10 ||
[Analyze grammar]

jalaṃ stambhaya sādho tvaṃ tato yāsyāmyahaṃ rathī |
na hi kaścitpramāṇaṃ te ratnānāṃ vetsyate naraḥ || 11 ||
[Analyze grammar]

sāgareṇa tathetyukte prasthitāḥ sma jalena vai |
stambhitena yathā bhūmau maṇivarṇena bhāsvatā || 12 ||
[Analyze grammar]

tato'rṇavaṃ samuttīrya kurūnapyuttarānvayam |
kṣaṇena samatikrāntā gandhamādanameva ca || 13 ||
[Analyze grammar]

tatastu parvatāḥ sapta keśavaṃ samupasthitāḥ |
jayanto vaijayantaśca nīlo rajataparvataḥ || 14 ||
[Analyze grammar]

mahāmeruḥ sakailāsa indrakūṭaśca nāmataḥ |
varṇarūpāṇi bibhranto vividhānyadbhutāni ca || 15 ||
[Analyze grammar]

upasthāya ca govindaṃ kiṃ kurmetya bravaṃstadā |
tāṃścāpi pratijagrāha vidhivanmadhusūdanaḥ || 16 ||
[Analyze grammar]

tānuvāca hṛṣīkeśaḥ praṇāmāvanatān sthitān |
vivaraṃ gacchato me'dya rathamārgaḥ pradīyatām || 17 ||
[Analyze grammar]

te kṛṣṇasya vacaḥ śrutvā pratigṛhya ca parvatāḥ |
pradaduḥ kāmato mārgaṃ gacchato bharatarṣabha || 18 ||
[Analyze grammar]

tatraivāntarhitāste ca tadāścaryataraṃ mama |
asaktaṃ ca ratho yāti meghajāleṣvivāṃśumān || 19 ||
[Analyze grammar]

sapta dvīpān sasindhūṃśca sapta sapta girīnatha || 19 ||
[Analyze grammar]

lokālokaṃ tathātītya viveśa sumahattamaḥ || 19 ||
[Analyze grammar]

tataḥ kadā cidduḥkhena rathamūhusturaṃgamāḥ |
paṅkabhūtaṃ hi timiraṃ sparśādvijñāyate'nagha || 20 ||
[Analyze grammar]

atha parvatabhūtaṃ tattimiraṃ samapadyata |
aśvā nāśaknuvan gantuṃ tato'haṃ saṃbhramānvitaḥ |
tadāsādya hayā rājanniṣprayatnāstataḥ sthitāḥ || 21 ||
[Analyze grammar]

tataścakreṇa govindaḥ pāṭayitvā tu tattamaḥ |
ākāśaṃ darśayāmāsa rathapanthānamūttamam || 22 ||
[Analyze grammar]

niṣkramya tamasastasmādākāśe darśite tadā |
bhaviṣyāmīti saṃjñā me bhayaṃ ca vigataṃ mama || 23 ||
[Analyze grammar]

tatastejaḥ prajvalitamapaśyaṃ vadatāṃ vara |
sarvalokaṃ samāviśya sthitaṃ puruṣavigraham || 24 ||
[Analyze grammar]

taṃ praviṣṭo hṛṣīkeśo dīptaṃ tejonidhiṃ tadā |
ratha eva sthitaścāhaṃ sa ca brāhmaṇasattamaḥ || 25 ||
[Analyze grammar]

sa muhūrtāttataḥ kṛṣṇo niścakrāma tadā prabhuḥ |
caturo bālakān gṛhya brāhmaṇasyātmajāṃstadā || 26 ||
[Analyze grammar]

pradadau brāhmaṇāyātha putrān sarvāñjanārdanaḥ |
trayaḥ pūrvaṃ hṛtā ye ca sadyojātaśca bālakaḥ || 27 ||
[Analyze grammar]

prahṛṣṭo brāhmaṇastāta putrāndṛṣṭvā punaḥ prabho |
ahaṃ ca paramaprīto vismitaścābhavaṃ nṛpa || 28 ||
[Analyze grammar]

tato vayaṃ punaḥ sarve brāhmaṇasya ca te sutāḥ |
yathāgatā nivṛttāḥ sma tathaiva bharatarṣabha || 29 ||
[Analyze grammar]

tataḥ sma dvārakāṃ prāptāḥ kṣaṇena nṛpasattama |
asaṃprāpte'rdhadivase vismito'haṃ tataḥ punaḥ || 30 ||
[Analyze grammar]

saputraṃ bhojayitvā taṃ dvijaṃ kṛṣṇo mahāyaśāḥ |
dhanena tarpayitvā ca gṛhaṃ prāsthāpayattadā || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 103

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: