Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 104

arjuna uvāca |
tataḥ kṛṣṇo bhojayitvā śatāni subahūni ca |
viprāṇāmṛṣikalpānāṃ kṛtakṛtyo'bhavattadā || 1 ||
[Analyze grammar]

arcayitvā sahasrāṃśuṃ bhāskaraṃ bhuvaneśvaram || 1 ||
[Analyze grammar]

tataḥ saha mayā bhuktvā vṛṣṇibhojaiśca sarvaśaḥ |
sātyakiṃ purataḥ kṛtvā bhojayāmāsa vṛṣṇipān || tataḥ sabhāṃ praviṣṭāḥ sma saha vṛṣṇipuraḥsaraiḥ |
vicitrāśca kathā divyāḥ kathayāmāsa bhārata || 2 ||
[Analyze grammar]

tataḥ kathānte tatrāhamabhigamya janārdanam |
apṛcchaṃ tad yathāvṛttaṃ kṛṣṇaṃ yaddṛṣṭvānaham || 3 ||
[Analyze grammar]

kathaṃ samudraḥ stabdhodaḥ kṛtaste kamalekṣaṇa |
parvatānāṃ ca vivaraṃ kṛtaṃ te kathamacyuta || 4 ||
[Analyze grammar]

tamastacca kathaṃ ghoraṃ ghanaṃ cakreṇa pāṭitam |
yacca tatparamaṃ tejaḥ praviṣṭo'si kutaśca tat || 5 ||
[Analyze grammar]

kimarthaṃ tena te bālāstadā cāpahṛtāḥ prabho |
yacca te dīrghamadhvānaṃ saṃkṣiptaṃ tatkathaṃ punaḥ || 6 ||
[Analyze grammar]

yo'yaṃ dīrgho mahāmārgaḥ saṃkṣiptaḥ kena hetunā || 6cd ||
[Analyze grammar]

kathaṃ cālpena kālena kṛtaṃ nastadgatāgatam |
etatsarvaṃ yathāvṛttamācakṣva mama keśava || 7 ||
[Analyze grammar]

vāsudeva uvāca |
maddarśanārthaṃ te bālā hṛtāstena mahātmanā |
viprārthameṣyate kṛṣṇo nāgacchedanyatheti hi || 8 ||
[Analyze grammar]

brahmatejomayaṃ divyamāścaryaṃ dṛṣṭavānasi |
ahaṃ sa bharataśreṣṭha mattejastatsanātanam || 9 ||
[Analyze grammar]

prakṛtiḥ sā mama parā vyaktāvyaktā ca bhārata |
tāṃ praviśya bhavantīha muktā bharatasattama || 10 ||
[Analyze grammar]

sā sāṃkhyānāṃ gatiḥ pārtha yogināṃ ca tapasvinām |
tatpadaṃ paramaṃ brahma sarvaṃ vibhajate jagat || 11 ||
[Analyze grammar]

ādityavarṇaṃ vimalaṃ tamaḥpāre pratiṣṭhitam || 11 ||
[Analyze grammar]

māmeva taddhanaṃ tejo jñātumarhasi bhārata |
samudraḥ stabdhatoyo'hamahaṃ stambhayitā jalam || 12 ||
[Analyze grammar]

ahaṃ te parvatāḥ sapta ye dṛṣṭvā vividhāstvayā |
paṅkabhūtaṃ hi timiraṃ dṛṣṭavānasi yaddhi tat |
ahaṃ tamo ghanībhūtamahameva ca pāṭakaḥ || 13 ||
[Analyze grammar]

yacca taṃ dīrghamadhvānaṃ kṛtaṃ cāpi gatāgatam || 13 ||
[Analyze grammar]

yogaśaktyā gataścāhaṃ kṣipramāgatavāṃstataḥ || 13 ||
[Analyze grammar]

ahaṃ ca kālo bhūtānāṃ dharmaścāhaṃ prakīrtitaḥ |
candrādityau mahāśailāḥ saritaśca sarāṃsi ca |
cāturvarṇyaṃ matprasūtaṃ cāturāśramyameva ca || 14 ||
[Analyze grammar]

catasraśca diśaḥ sarvā mamaivātmā caturvidhaḥ |
cāturvedyasya kartāhamiti budhyasva bhārata || 15 ||
[Analyze grammar]

arjuna uvāca |
bhagavan sarvabhūteśa vettumicchāmi te prabho |
priyo me'si jagatpate |
punaśca paramaṃ tattvaṃ |
paraṃ tattvaṃ suraśreṣṭha tvāṃ prapanno'smi mādhava |
pṛcchāmi tvāṃ prapanno'haṃ namaste puruṣottama || 16 ||
[Analyze grammar]

vāsudeva uvāca |
brahma ca brāhmaṇāścaiva tapaḥ satyaṃ ca bhārata |
ukthyaṃ bṛhadrathaṃ caiva mattastadviddhi pāṇḍava || 17 ||
[Analyze grammar]

priyaste'haṃ mahābāho priyo me'si dhanaṃjaya |
tena te kathayiṣyāmi nānyathā vaktumutsahe |
vetsyase māṃ yathātattvaṃ tadvyākhyāsyāmi te'nagha || 18 ||
[Analyze grammar]

ahaṃ yajūṃṣi sāmāni ṛcaścātharvaṇāni ca |
brahmā rudrastathendraśca varuṇaśca tathā yamaḥ |
kuberaśca tathā cānye dikpālāḥ sanakādayaḥ |
ṛṣayo devatā yajñā mattejo bharatarṣabha || 19 ||
[Analyze grammar]

pṛthivī vāyurākāśamāpo jyotiśca pañcamam |
candrādityāvahorātre pakṣā māsāstathā kṣapāḥ |
muhūrtāśca kalāścaiva kṣaṇāḥ saṃvatsarāstathā || 20 ||
[Analyze grammar]

mantrāśca vividhāḥ pārtha yāni śāstrāṇi kānicit |
vidyāśca veditavyaṃ ca mattaḥ prādurbhavanti vai || 21 ||
[Analyze grammar]

manmayaṃ viddhi kaunteya kṣayaṃ sṛṣṭiṃ ca bhārata |
saccāsacca mamaivātmā sadasaccaiva yatparam || 22 ||
[Analyze grammar]

idamapyaparaṃ bhūyaḥ śṛṇu guhyaṃ sanātanam || 22 ||
[Analyze grammar]

sarveṣvapi ca vedeṣu purāṇesu ca kṛtsnaśaḥ || 22 ||
[Analyze grammar]

yadagryaṃ kathitaṃ pārthaṃ sarvairmunivaraiḥ sadā || 22 ||
[Analyze grammar]

varṇatrayasamāyuktamṛgyajuḥsāmalakṣitam || 22 ||
[Analyze grammar]

praṇavākhyaṃ mahābāho viddhi māṃ jagatīpate || 22 ||
[Analyze grammar]

idaṃ japanmahābāho māṃ namaskuru yatnataḥ || 22 ||
[Analyze grammar]

tato māṃ vetsyase samyaksatyametacchapāni te || 22 ||
[Analyze grammar]

anyatsarvaṃ mahābāho vihāyaitatparo bhava || 22 ||
[Analyze grammar]

idameva paraṃ śreyo nātra kāryā vicāraṇā || 22 ||
[Analyze grammar]

evamukto'smi kṣṛṇena prīyatā bharatarṣabha |
tathaiva ca mano nityamabhavanme janārdane || 23 ||
[Analyze grammar]

etacchrutaṃ ca dṛṣṭaṃ ca māhātmyaṃ keśavasya me |
yanmāṃ pṛcchasi rājendra bhūyaścāto janārdane || 24 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā kuruśreṣṭho dharmarājo yudhiṣṭhiraḥ |
pūjayāmāsa manasā govindaṃ puruṣottamam || 25 ||
[Analyze grammar]

vismitaścābhavad rājā saha sarvaiḥ sahodaraiḥ |
rājabhiśca tathāsannairye tatrāsan samāgatāḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 104

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: