Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 102

arjuna uvāca |
sumuhūrtena tu vayaṃ taṃ grāmaṃ prāpya bhārata |
viśrāntavāhanāḥ sarve vāsāyopagatāstadā || 1 ||
[Analyze grammar]

tato grāmasya madhye'haṃ niviṣṭaḥ kurunandanaḥ |
samantādvṛṣṇisainyena parikṣitya janavrajam || 2 ||
[Analyze grammar]

tataḥ śakunayo dīptā mṛgāśca krūrabhāṣiṇaḥ |
dīptāyāṃ diśi vāśanto bhayamāvedayanti me || 3 ||
[Analyze grammar]

saṃdhyārāgo japāvarṇo bhānumāṃścaiva niṣprabhaḥ |
papāta mahatī colkā pṛthivī cāpyakampata || 4 ||
[Analyze grammar]

tān samīkṣya mahotpātāndāruṇāṃl lomaharṣaṇān |
yogamājñāpayaṃ tatra janasyotsukacetasaḥ || 5 ||
[Analyze grammar]

yuyudhānapurogāśca vṛṣṇyandhakamahārathāḥ |
sarve yuktarathāḥ sajjāḥ svayaṃ cāhaṃ tathābhavam || 6 ||
[Analyze grammar]

gate'rdharātrasamaye brāhmaṇo bhayaviklavaḥ |
upāgamya bhayādasmānidaṃ vacanamabravīt || 7 ||
[Analyze grammar]

kālo'yaṃ samanuprāpto brāhmaṇyāḥ prasavasya me |
yattā bhavantastiṣṭhantu na bhavedvañcanā yathā || 8 ||
[Analyze grammar]

muhūrtādiva cāśrauṣaṃ kṛpaṇaṃ ruditasvanam |
tasya viprasya bhavane hriyate hriyate iti || 9 ||
[Analyze grammar]

athākāśe punarvācamaśrauṣaṃ bālakasya vai |
hāheti hriyamāṇasya na ca paśyāmi rākṣasam || 10 ||
[Analyze grammar]

tato'smābhistadā tāta śaravarṣaiḥ samantataḥ |
viṣṭambhitā diśaḥ sarvā hṛta eva sa bālakaḥ || 11 ||
[Analyze grammar]

brahmaṇo''rtasvaraṃ kṛtvā hṛte tasmin kumārake |
vācaḥ sa paruṣāstīvrāḥ śrāvayāmāsa māṃ tadā || 12 ||
[Analyze grammar]

vṛṣṇayo hatasaṃkalpāstathāhaṃ naṣṭacetanaḥ |
māmeva hi viśeṣeṇa brāhmaṇaḥ paryabhāṣata || 13 ||
[Analyze grammar]

rakṣiṣyāmīti coktaṃ te na ca rakṣasi me sutam |
śṛṇu vākyamidaṃ śeṣaṃ yattvamarhasi durmate || 14 ||
[Analyze grammar]

vṛthā tvaṃ spardhase nityaṃ kṛṣṇenāmitabuddhinā |
yadi syādiha govindo naitadatyāhitaṃ bhavet || 15 ||
[Analyze grammar]

yathā caturthaṃ dharmasya rakṣitā labhate phalam |
pāpasyāpi tathā mūḍha bhāgaṃ prāpnotyarakṣitā || 16 ||
[Analyze grammar]

rakṣiṣyāmīti coktaṃ te na ca śaknoṣi rakṣitum |
moghaṃ gāṇḍīvametatte moghaṃ vīryaṃ yaśaśca te || 17 ||
[Analyze grammar]

arjuno'smīti yā buddhiḥ sā vṛthā satyamityuta || 17a ||
[Analyze grammar]

akiṃciduktvā taṃ vipraṃ tato'haṃ prasthitastadā |
saha vṛṣṇyandhakasutairyatra kṛṣṇo mahādyutiḥ || 18 ||
[Analyze grammar]

tato dvāravatīṃ gatvā dṛṣṭvā madhunighātinam |
vrīḍitaḥ śokasaṃtapto govindenopalakṣitaḥ || 19 ||
[Analyze grammar]

sa tu māṃ vrīḍitaṃ dṛṣṭvā samāśvasya ca mādhavaḥ |
vinindan kṛṣṇasaṃnidhau |
mauḍhyaṃ paśyata me yo'haṃ śraddadhe klībakatthanam || na pradyumno nāniruddho na rāmo na ca keśavaḥ |
yasya śaktāḥ paritrātuṃ ko'nyastadaviteśvaraḥ || dhigarjunaṃ vṛthāvādaṃ dhigātmaślāghino dhanuḥ || daivopasṛṣṭo yo maurkhyādāgacchati ca durmatiḥ || evaṃ śapati viprarṣau vidyāmāsthāya vaiṣṇavīm |
yayau saṃyaminīṃ vīro yatrāste bhagavānyamaḥ || viprāpatyamacakṣāṇastata aindrīmagātpurīm |
āgneyīṃ nairṛtīṃ saumyāṃ vāyavyāṃ vāruṇīṃ tathā || rasātalaṃ nākapṛṣṭhaṃ dhiṣṇyānyanyānyudāyudhaḥ || tato'labdhvā dvijasutamanistīrṇapratiśravaḥ |
agniṃ vivikṣuḥ kṛṣṇena pradyumnena niṣedhitaḥ || darśaye dvijasūnuṃ te māvajñātmānamātmanā |
kīrtiṃ ta ete vipulāṃ sthāpayiṣyanti mānavāḥ || iti saṃbhāṣya māṃ snehāt |
sāntvayitvā ca taṃ vipramidaṃ vacanamabravīt || 20 ||
[Analyze grammar]

sugrīvaṃ caiva śaibyaṃ ca meghapuṣpabalāhakau |
yojayāśvāniti tadā dārukaṃ pratyabhāṣata || 21 ||
[Analyze grammar]

āropya brāhmaṇaṃ kṛṣṇastvavaropya ca dārukam |
māmuvāca tataḥ śauriḥ sārathyaṃ kriyatāmiti || 22 ||
[Analyze grammar]

tataḥ samāsthāya rathaṃ kṛṣṇo'haṃ brāhmaṇaḥ sa ca |
prayātāḥ sma diśaṃ saumyāmudīcīṃ kauravarṣabha || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 102

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: