Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
etasminneva kāle tu jarāsaṃdhaḥ pratāpavān |
nṛpānudyojayāmāsa cedirājapriyepsayā || 1 ||
[Analyze grammar]

yathārhaṃ ca yathāyogaṃ praśrayaṃ pradadau nṛpaḥ || 1 ||
[Analyze grammar]

vivāhaṃ ghoṣayāmāsa śiśupālasya māgadhaḥ || 1 ||
[Analyze grammar]

sarvamantaḥpuraṃ caiva vivāhe utsukaṃ kila || 1 ||
[Analyze grammar]

śvobhūte tu vivāhasya caidyasyeti ca bhūmipāḥ || 1 ||
[Analyze grammar]

saṃnaddhāḥ samapadyantāṃ vibhavaiḥ svairyathākramam || 1 ||
[Analyze grammar]

śiśupālo'pi rājā tu varaveṣeṇa saṃyutaḥ || 1 ||
[Analyze grammar]

kumārairātmatulyaiśca niyamastho'bhavattadā || 1 ||
[Analyze grammar]

Colophon |
bhīṣmakasya sutāyāṃ vai rukmiṇyāṃ rukmabhūṣaṇaḥ |
śiśupālasya nṛpatervivāho bhavitā kila || 2 ||
[Analyze grammar]

dantavaktrasya tanayaṃ suvaktramamitaujasam |
sahasrākṣasamaṃ yuddhe māyāsu ca viśāradam || 3 ||
[Analyze grammar]

pauṇḍrasya vāsudevasya tathā putraṃ mahābalam |
sudevaṃ vīryasaṃpannaṃ pṛthagakṣauhiṇīpatim || 4 ||
[Analyze grammar]

ekalavyasya putraṃ ca vīryavantaṃ balānvitam |
putraṃ ca pāṇḍyarājasya kaliṅgādhipatiṃ tathā || 5 ||
[Analyze grammar]

kṛtāpriyaṃ ca kṛṣṇena veṇudāriṃ narādhipam |
aṃśumantaṃ tathā krāthaṃ śrutarvāṇaṃ ca bhārata || 6 ||
[Analyze grammar]

nikṛttaśatruṃ kāliṅgaṃ gāndhārādhipatiṃ tathā |
paṭuśaṃ ca mahābāhuṃ kāśyādhipatimeva ca || 7 ||
[Analyze grammar]

sabhārhān sakalān sarvāndhārtarāṣṭrānmahābalān || 7 ||
[Analyze grammar]

vindānuvindāvāvantyau bāhlikān saha bāhlikaiḥ || 7 ||
[Analyze grammar]

saṃśaptakāstu te sarve āsyandā yavanāstathā || 7 ||
[Analyze grammar]

yavanasya sutaścāpi ārṣāyaṇastathā śakāḥ || 7 ||
[Analyze grammar]

svabhāvaścandrahāsaśca pārasīkāstathāpare || 7 ||
[Analyze grammar]

virāṭo drupadaścaiva jayadrathavidūrathau || 7 ||
[Analyze grammar]

bhagadatto mahāsenaḥ śalaḥ śālvo mahābalaḥ || 7 ||
[Analyze grammar]

bhūriśravā mahāsenaḥ kuntibhojaśca vīryavān || 7 ||
[Analyze grammar]

akṣauhiṇīnāṃ ṣaṣṭiṃ ca saptādhikadaśānugāḥ || 7 ||
[Analyze grammar]

svayaṃvarārthaṃ saṃprāptā bhojarājaniveśane || 7 ||
[Analyze grammar]

janamejaya uvāca |
kasmindeśe nṛpo jajñe rukmī vedavidāṃ vara |
kasyāṇvavāye dyutimān saṃbhūto dvijasattama || 8 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
rājarṣeryādavasyāsīdvidarbho nāma vai sutaḥ |
vindhyasya dakṣiṇe pārśve vidarbhānyo nyaveśayat || 9 ||
[Analyze grammar]

krathakaiśikamukhyāstu putrāstasya mahābalāḥ |
babhūvurvīryasaṃpannāḥ pṛthagvaṃśakarā nṛpāḥ || 10 ||
[Analyze grammar]

tasyānvavāye bhīmasya vṛṣṇayo jajñire nṛpa |
krathasya tvaṃśumāṇ vaṃśe kaiśikasya tu bhīṣmakaḥ || 11 ||
[Analyze grammar]

hiraṇyalometyāhuryaṃ dākṣiṇātyeśvaraṃ janāḥ |
agastyaguptāmāśāṃ yaḥ kuṇḍinastho'nvaśānnṛpaḥ |
rukmī tasyābhavatputro rukmiṇī ca viśāṃ pate || 12 ||
[Analyze grammar]

rukmī cāstrāṇi divyāni drumātprāpa mahābalaḥ |
jāmadagnyāttatha rāmādbrāhmamastramavāptavān |
prāspardhatsaha kṛṣṇena nityamadbhutakarmaṇā || 13 ||
[Analyze grammar]

rukmiṇī tvabhavad rājan rūpeṇāsadṛśī bhuvi |
cakame vāsudevastāṃ śravādeva mahādyutiḥ || 14 ||
[Analyze grammar]

sa cābhilaṣitastasyāḥ śravādeva janārdanaḥ |
tejovīryabalopetaḥ sa me bhartā bhavediti || 15 ||
[Analyze grammar]

tāṃ dadau na tu kṛṣṇāya rukmī dveṣānmahābalaḥ |
kaṃsasya vadhasaṃtāpātkṛṣṇāyāmitatejase |
yācamānāya kaṃsasya preṣyo'sāviti cintayan || 16 ||
[Analyze grammar]

caidyasyārthe sunīthasya jarāsaṃdhastu bhūmipaḥ |
varayāmāsa tāṃ rājā bhīṣmakaṃ bhīmavikramam || 17 ||
[Analyze grammar]

cedirājasya hi vasorāsītputro bṛhadrathaḥ |
magadheṣu purā yena nirmitaṃ tadgirivrajam || 18 ||
[Analyze grammar]

tasyānvavāye jajñe'tha jarāsaṃdho mahābalaḥ |
vasoreva tadā vaṃśe damaghoṣo'pi cedirāṭ || 19 ||
[Analyze grammar]

damaghoṣasya putrāstu pañca bhīmaparākramāḥ |
bhaginyāṃ vasudevasya śrutaśravasi jajñire || 20 ||
[Analyze grammar]

śiśupālo daśagrīvo raibhyo'thopadiśo balī |
sarvāstrakuśalā vīrā vīryavanto mahābalāḥ || 21 ||
[Analyze grammar]

jñāteḥ samānavaṃśasya sunīthaṃ pradadau sutam |
tasyānvavāye saṃbhūtā bahavo rājavaṃśajāḥ |
jarāsaṃdhasya rājendra damaghoṣo mahābalaḥ |
jarāsaṃdhaḥ svasutavaddadarśainaṃ jugopa ca || 22 ||
[Analyze grammar]

jarāsaṃdhaṃ puraskṛtya vṛṣṇiśatruṃ mahābalam |
kṛtānyāgāṃsi caidyena vṛṣṇīnāṃ tatpriyaiṣiṇā || 23 ||
[Analyze grammar]

jāmātā tvabhavattasya kaṃsastasmin hate yudhi |
kṛṣṇārthaṃ vairamabhavajjarāsaṃdhasya vṛṣṇibhiḥ || 24 ||
[Analyze grammar]

bhīṣmakaṃ varayāmāsa sunīthārthe'tha rukmiṇīm |
tāṃ dadau bhīṣmakaścāpi śiśupālāya vīryavān || 25 ||
[Analyze grammar]

tataścaidyamupādāya jarāsaṃdho narādhipaḥ |
yayau vidarbhān sahito dantavaktreṇa yāyinā || 26 ||
[Analyze grammar]

anuyātaśca pauṇḍreṇa vāsudevena dhīmatā |
aṅgavaṅgakaliṅgānāmīśvaraḥ sa mahābalaḥ || 27 ||
[Analyze grammar]

mānayiṣyaṃśca tān rukmī pratyudgamya narādhipān |
parayā pūjayopetānānināya purīṃ prati || 28 ||
[Analyze grammar]

pitṛṣvasuḥ priyārthaṃ ca rāmakṛṣṇāv ubhāvapi |
prayayurvṛṣṇayaścānye rathaistatra balānvitāḥ || 29 ||
[Analyze grammar]

dṛṣṭvā tānāgatān sarvānvāsudevapurogamān || 29 ||
[Analyze grammar]

krathakaiśikabhartā tānpratigṛhya yathāvidhi |
pūjayāmāsa pūjārhānnyavasanta bahiśca te || 30 ||
[Analyze grammar]

nyaveśayacca tān sarvānbhīṣmako nagarādbahiḥ || 30 ||
[Analyze grammar]

sthite tasmiñjarāsaṃdhe ripau teṣāṃ mahātmani || 30 ||
[Analyze grammar]

saṃbhārāścaiva sarvatra vivāhāya samāhṛtāḥ || 30 ||
[Analyze grammar]

śaṅkhāśca paṭahāścaiva sasvanāḥ sarvatastadā || 30 ||
[Analyze grammar]

brāhmaṇāśca samāyātā nānādigbhyastathaiva ca || 30 ||
[Analyze grammar]

utthitāścaiva sarvatra dhvajāśca samalaṃkṛtāḥ || 30 ||
[Analyze grammar]

śvobhāvini vivāhe tu rukmiṇī niryayau bahiḥ |
caturyujā rathenaindraṃ devatāyatanaṃ śubhā || 31 ||
[Analyze grammar]

dāsīśatasahasraughairveṣṭitā tu jagāma ha || 31 ||
[Analyze grammar]

ambikāpūjanārthāya pādacārī yathāsthiti || 31 ||
[Analyze grammar]

indrāṇīmarcayiṣyantī kṛtakautukamaṅgalā |
dīpyamānena vapuṣā balena mahatā vṛtā || 32 ||
[Analyze grammar]

keśavo me bhavedbhartā nānyaḥ kaścidbhavediti || 32 ||
[Analyze grammar]

evaṃ manasi saṃsthāpya puṣpāñjalipuṭābhavat || 32 ||
[Analyze grammar]

tāṃ dadarśa tataḥ kṛṣṇo lakṣmīṃ sākṣādiva sthitām |
rūpeṇāgryeṇa saṃpannāṃ devatāyatanāntike || 33 ||
[Analyze grammar]

vahneriva śikhāṃ dīptāṃ māyāṃ bhūmigatāmiva |
pṛthivīmiva gambhīrāmutthitāṃ pṛthivītalāt || 34 ||
[Analyze grammar]

marīcimiva somasya saumyāṃ strīvigrahāṃ bhuvi |
śriyamagryāmivāpadmāṃ bhaviśyāṃ śrīsahāyinīm |
kṛṣṇena manasā dṛṣṭāṃ durnirīkśyāṃ surairapi || 35 ||
[Analyze grammar]

śyāmāvadātā sā hyāsītpṛthucārvāyatekṣaṇā |
tāmrauṣṭhanayanāpāṅgī pīnorujaghanastanī || 36 ||
[Analyze grammar]

bṛhatī cārusarvāṅgī tanvī śaśinibhānanā |
tāmratuṅganakhī subhrūrnīlakuñcitamūrdhajā |
atyarthaṃ rūpataḥ kāntā pīnaśroṇipayodharā |
tīkṣṇaśuklaiḥ samairdantaiḥ prabhāsadbhiralaṃkṛtā || 37 ||
[Analyze grammar]

ananyā pramadā loke rūpeṇa yaśasā śriyā |
rukmiṇī rūpiṇī devī pāṇḍurakṣaumavāsinī || 38 ||
[Analyze grammar]

tāṃ dṛṣṭvā vavṛdhe kāmaḥ kṛṣṇasya śubhadarśanām |
haviṣevānalasyārcirmanastasyāṃ samādadhat || 39 ||
[Analyze grammar]

rukmiṇī ca tadā devī dadṛśe kṛṣṇamīśvaram || 39 ||
[Analyze grammar]

acintayacca sā devī dṛṣṭvā kṛṣṇamavasthitam || 39 ||
[Analyze grammar]

so'yam viṣṇurjagannāthaḥ sākṣād rāmānujaḥ kṛtī || 39 ||
[Analyze grammar]

asya cakraṃ sadā śaṅkhaṃ bhujayorubhayorapi || 39 ||
[Analyze grammar]

śobhayetāṃ sadā tau tu daityadānavadāriṇau || 39 ||
[Analyze grammar]

asya haste sthitaṃ śārṅgaṃ daityadānavabhīṣaṇam || 39 ||
[Analyze grammar]

sadā bhāti mahaccāpaṃ loke khyātataraṃ hareḥ || 39 ||
[Analyze grammar]

yamāśritya gadā devī sadā kaumodakīti sā || 39 ||
[Analyze grammar]

daityadānavahantrī ca tadbhujopari dāruṇā || 39 ||
[Analyze grammar]

yadanujñāṃ samāśritya khaḍgo nandakasaṃjñakaḥ || 39 ||
[Analyze grammar]

ripūn hanti mahāvīryānasahyāndaivatairapi || 39 ||
[Analyze grammar]

asya syādvāhanaṃ viṣṇorgarutmānpakṣipuṃgavaḥ || 39 ||
[Analyze grammar]

śakrādīṃśca surāñjitvā jahārāmṛtamuttamam || 39 ||
[Analyze grammar]

so'yam viṣṇurguruḥ sākṣādgopaveṣeṇa bhūṣitaḥ || 39 ||
[Analyze grammar]

gopastrīstanabhāreṣu vijahāra yathāsukham || 39 ||
[Analyze grammar]

yo nanarta hrade tasyā yamunāyāstadā hariḥ || 39 ||
[Analyze grammar]

amathnātkāliyaṃ tasminviṣāgnijvālamālinam || 39 ||
[Analyze grammar]

ayaṃ govardhanaṃ śailaṃ dadhāvekena bāhunā || 39 ||
[Analyze grammar]

līlayā sa jagannātho kolakaṃ bālako yathā || 39 ||
[Analyze grammar]

ayaṃ sa puṇḍarīkākṣo yo hayaṃ prajaghāna ha || 39 ||
[Analyze grammar]

yaścāṇūraṃ mṛdhe hatvā kaṃsaṃ caiva mahābalam || 39 ||
[Analyze grammar]

nanarta raṅge govindo gopaiḥ sārdhaṃ sayādavaiḥ || 39 ||
[Analyze grammar]

ayaṃ sa yādavaśreṣṭhaḥ padmakañjalkalocanaḥ || 39 ||
[Analyze grammar]

śyāmāvadātaḥ saśrīkaḥ sākṣādindrānujaḥ kṛtī || 39 ||
[Analyze grammar]

yuvā kṛtī purāṇātmā padmākṣaḥ padmasaprabhaḥ || 39 ||
[Analyze grammar]

so'yamadya jagannāthaḥ prāpto māmiha yādavaḥ || 39 ||
[Analyze grammar]

amuṣya pādayoḥ padmamudvahāmi na saṃśayaḥ || 39 ||
[Analyze grammar]

śuśrūṣāṃ pratiyokṣyāmi pādayoḥ padmasaṃjñayoḥ || 39 ||
[Analyze grammar]

evaṃ vicintayitvā sā vavande tāṃ śacīṃ tadā || 39 ||
[Analyze grammar]

rāmeṇa saha niścitya keśavaḥ sumahābalaḥ |
tatpramāthe'karodbuddhiṃ vṛṣṇibhyaḥ praṇidhāya ca || 40 ||
[Analyze grammar]

kṛte tu devatākārye niṣkrāmantīṃ surālayāt |
unmathya sahasā kṛṣṇaḥ svaṃ nināya rathottamam || 41 ||
[Analyze grammar]

vṛkṣamutpāṭya rāmo'pi jaghānāpatataḥ parān |
samanahyanta dāśārhāstadājñāya tu sarvaśaḥ || 42 ||
[Analyze grammar]

te rathairvividhākāraiḥ samucchritamahādhvajaiḥ |
vājibhirvāraṇaiścāpi parivavrurhalāyudham || 43 ||
[Analyze grammar]

ādāya rukmiṇīṃ kṛṣṇo jagāmāśu purīṃ prati |
rāme cāsajya taṃ bhāraṃ yuyudhāne ca vīryavān || 44 ||
[Analyze grammar]

akrūre vipṛthau cāpi gade ca kṛtavarmaṇi |
cakradeve sunakṣatre sāraṇe ca mahābale || 45 ||
[Analyze grammar]

nivṛttaśatrau vikrānte bhaṅgakāre vidūrathe |
ugrasenātmaje kaṅke śatadyumne ca keśavaḥ || 46 ||
[Analyze grammar]

rājādhideve mṛdare prasene citrake tathā |
atidānte bṛhaddurge śvaphalke citrake pṛthau || 47 ||
[Analyze grammar]

vṛṣṇyandhakeṣu cānyeṣu mukhyeṣu madhusūdanaḥ |
gurumāsajya taṃ bhāraṃ yayau dvāravatīṃ prati || 48 ||
[Analyze grammar]

tataśca yādavāḥ sarve yuddhāya samupasthitāḥ || 48 ||
[Analyze grammar]

Colophon |
dantavaktro jarāsaṃdhaḥ śiśupālaśca vīryavān |
saṃnaddhā niryayuḥ kruddhā jighāṃsanto janārdanam || 49 ||
[Analyze grammar]

aṅgavaṅgakaliṅgaiśca sārdhaṃ pauṇḍraiśca vīryavān |
niryayau cedirājaḥ sa bhrātṛbhiḥ sumahārathaiḥ || 50 ||
[Analyze grammar]

kva vāsudevaḥ kva ca gopakāste || 50 ||
[Analyze grammar]

kuto nu rājā yaduvaṃśajanmanāṃ || 50 ||
[Analyze grammar]

kuto nu rāmo madamattagarhitaḥ || 50 ||
[Analyze grammar]

kuto nu vīro yudhi sātyakiḥ kila || 50 ||
[Analyze grammar]

iti bruvanto nṛpasattamāstadā || 50 ||
[Analyze grammar]

raṇāya yuktāḥ sabalāḥ samāgadhāḥ || 50 ||
[Analyze grammar]

śaraiśca khaḍgairyudhi pātayanto || 50 ||
[Analyze grammar]

mahārathā niryayurugravīryāḥ || 50 ||
[Analyze grammar]

vaiśaṃpāyanaḥ |
atha sainye mahārāja māgadhasya mahātmanaḥ || 50 ||
[Analyze grammar]

śaṅkhaduṃdubhayaścaiva sasvanuryuddhaśaṃsavaḥ || 50 ||
[Analyze grammar]

yādavāśca mahārāja śaṅkhāndadhmuḥ pṛthakpṛthak || 50 ||
[Analyze grammar]

bherīṇāṃ ca mṛdaṅgānāṃ jharjharīṇāṃ ca sarvaśaḥ || 50 ||
[Analyze grammar]

nādāḥ samabhavantaśca yadūnāṃ sainyasaṃcaye || 50 ||
[Analyze grammar]

tato yuddhaṃ samabhavatsenayorubhayorapi || 50 ||
[Analyze grammar]

jarāsaṃdhapramukhato vṛṣṇayaḥ prathitāstadā || 50 ||
[Analyze grammar]

tānpratyagṛhṇan saṃrabdhā vṛṣṇivīrā mahārathāḥ |
saṃkarṣaṇaṃ puraskṛtya vāsavaṃ maruto yathā || 51 ||
[Analyze grammar]

āpatantaṃ hi vegena jarāsaṃdhaṃ mahābalam |
ṣaḍbhirvivyādha nārācairyuyudhāno mahāmṛdhe || 52 ||
[Analyze grammar]

akrūro dantavaktraṃ tu vivyādha navabhiḥ śaraiḥ |
taṃ pratyavidhyatkārūṣo bāṇairdaśabhirāśugaiḥ || 53 ||
[Analyze grammar]

vipṛthuḥ śiśupālaṃ tu śarairvivyādha saptabhiḥ |
aṣṭabhiḥ pratyavidhyattaṃ śiśupālaḥ pratāpavāṇ || 54 ||
[Analyze grammar]

gaveśaṇo'pi caidyaṃ tu ṣaḍbhirvivyādha mārgaṇaiḥ |
anirdāntastathāṣṭābhirbṛhaddurgaśca pañcabhiḥ || 55 ||
[Analyze grammar]

prativivyādha tāṃścaidyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ |
jaghāna cāśvāṃścaturaścaturbhirvipṛthoḥ śaraiḥ || 56 ||
[Analyze grammar]

bṛhaddurgasya bhallena śiraściccheda cārihā |
gaveṣaṇasya sūtaṃ ca prāhiṇodyamasādanam || 57 ||
[Analyze grammar]

hatāśvaṃ sa rathaṃ tyakvā vipṛthustu mahābalaḥ |
āruroha rathaṃ kṣipraṃ bṛhaddurgasya vīryavān || 58 ||
[Analyze grammar]

vipṛthoḥ sārathiścāpi gaveṣaṇarathaṃ drutam |
āruhya javanānaśvānniyantumupacakrame || 59 ||
[Analyze grammar]

te kruddhāḥ śaravarṣeṇa sunīthaṃ samavākiran |
nṛtyantaṃ rathamārgeṣu cāpahastāḥ kalāpinaḥ || 60 ||
[Analyze grammar]

cakradevo dantavaktraṃ bibhedorasi karṇinā |
paṭuśaṃ pañcaviṃśatyā vivyādha yudhi mārgaṇaiḥ || 61 ||
[Analyze grammar]

tābhyāṃ sa viddho daśabhirbāṇairmarmātigaiḥ śitaiḥ |
tato balī cakradevaṃ bibheda daśabhiḥ śaraiḥ || 62 ||
[Analyze grammar]

pañcabhiścāpi vivyādha so'vidūrādvidūratham |
vidūratho'pi taṃ ṣaḍbhirvivyādhājau śitaiḥ śaraiḥ || 63 ||
[Analyze grammar]

dantavaktro'pi vivyādha bhānumantaṃ vidūratham || 63 ||
[Analyze grammar]

triṃśatā pratyavidhyattaṃ balī bāṇairmahābalam |
kṛtavarmā bibhedājau rājaputraṃ tribhiḥ śaraiḥ || 64 ||
[Analyze grammar]

nyahanatsārathiṃ cāsya dhvajaṃ ciccheda cocchritam |
prativivyādha taṃ kruddhaḥ pauṇḍraḥ ṣaḍbhiḥ śilīmukhaiḥ || 65 ||
[Analyze grammar]

dhanuściccheda cāpyasya bhallenāyataparvaṇā |
nivṛttaśatruḥ kāliṅgaṃ bibheda niśitaiḥ śaraiḥ |
tomareṇāṃsadeśe taṃ nirbibheda kaliṅgarāṭ || 66 ||
[Analyze grammar]

gajenāsādya kaṅkastu gajamaṅgasya vīryavān |
tomareṇa bibhedāṅgaṃ bibhedāṅgaśca taṃ śaraiḥ || 67 ||
[Analyze grammar]

citrakaśca śvaphalkaśca satyakaśca mahārathaḥ |
kaliṅgasya tathānīkaṃ nārācairbibhiduḥ śitaiḥ || 68 ||
[Analyze grammar]

visṛṣṭena drumeṇājau vaṅgarājasya kuñjaram |
jaghāna rāmaḥ samkruddho vaṅgarājaṃ ca saṃyuge || 69 ||
[Analyze grammar]

taṃ hatvā rathamāruhya dhanurādāya vīryavān |
saṃkarṣaṇo jaghānograirnārācaiḥ kaiśikānbahūn || 70 ||
[Analyze grammar]

ṣaḍbhirnihatya kārūṣānmaheṣvāsān sa vīryavān |
śataṃ jaghāna saṃkruddho māgadhānāṃ mahārathaḥ |
nihatya tānmahābāhurjarāsaṃdhaṃ tato'bhyayāt || 71 ||
[Analyze grammar]

tamāpatantaṃ vivyādha nārācairmāgadhastribhiḥ |
taṃ bibhedāṣṭabhiḥ kruddho nārācairmusalāyudhaḥ |
ciccheda cāsya bhallena dhvajaṃ ratnavibhūṣitam || 72 ||
[Analyze grammar]

cāpaṃ ca mahadāyattaṃ śaraireva halāyudhaḥ || 72 ||
[Analyze grammar]

rathaṃ cāsya mahārāja tilaśaśca samāhanat || 72 ||
[Analyze grammar]

sa cchinnadhanvā viratho gadāmādāya māgadhaḥ || 72 ||
[Analyze grammar]

bibheda balabhadraṃ tu jaghāna ca punaḥ punaḥ || 72 ||
[Analyze grammar]

rathaṃ ca cūrṇayāmāsa gadayāsya sa māgadhaḥ || 72 ||
[Analyze grammar]

pātyamānād rathāttasmādavaplutya halāyudhaḥ || 72 ||
[Analyze grammar]

sātyakestu rathaṃ prāyātsarvakṣatrasya paśyataḥ || 72 ||
[Analyze grammar]

sātyakistu mahārāja śarairvivyādha māgadham || 72 ||
[Analyze grammar]

baladevo mahārāja gadāṃ saṃgṛhya satvaram || 72 ||
[Analyze grammar]

jaghāna māgadhaṃ saṃkhye vajreṇeva giriṃ hariḥ || 72 ||
[Analyze grammar]

tad yuddhamabhavadghoraṃ teṣāṃ devāsuropamam |
anivāryaṃ śaraireva praharṣogho mahodadheḥ |
sṛjatāṃ śaravarṣāṇi nighnatāmitaretaram || 73 ||
[Analyze grammar]

gajairgajā hi saṃkruddhāḥ saṃnipetuḥ sahasraśaḥ |
rathai rathāśca saṃrabdhāḥ sādibhiścāpi sādinaḥ || 74 ||
[Analyze grammar]

padātayaḥ padātīṃśca śakticarmāsipāṇayaḥ |
chindantaścottamāṅgāni viceruryudhi te pṛthak || 75 ||
[Analyze grammar]

asīnāṃ pātyamānānāṃ kavaceṣu mahāsvanaḥ |
śarāṇāṃ patatāṃ śabdaḥ pakṣiṇāmiva śuśruve || 76 ||
[Analyze grammar]

bherīśaṅkhamṛdaṅgānāṃ veṇūnāṃ ca mṛdhe dhvanim |
jugūha ghoṣaḥ śastrāṇāṃ jyāghoṣaśca mahātmanāṃ || 77 ||
[Analyze grammar]

taṃ prāvidhyata saptatyā bāṇairgāḍhaṃ janārdanaḥ || 77 ||
[Analyze grammar]

yatamānaśca ciccheda dhvajaṃ cāsya mahābalaḥ || 77 ||
[Analyze grammar]

jahāra ca śiraḥ kāyātsārathestasya vīryavān || 77 ||
[Analyze grammar]

taṃ kṛchragatamājñāya parivavrurjanārdanam || 77 ||
[Analyze grammar]

dākṣiṇātyā jighāṃsanto rājānaḥ sarva eva te || 77 ||
[Analyze grammar]

tamaṃśumānmahābāhurvivyādha daśabhiḥ śaraiḥ || 77 ||
[Analyze grammar]

śrutarvā pañcabhiḥ kruddho veṇudāriśca saptabhiḥ || 77 ||
[Analyze grammar]

tato'ṃśumantaṃ govindo bibhedorasi vīryavān || 77 ||
[Analyze grammar]

niṣasāda rathopasthe vyathitaḥ sa narādhipaḥ || 77 ||
[Analyze grammar]

śrutarvaṇo jaghānāśvāṃścaturbhiścaturaḥ śaraiḥ || 77 ||
[Analyze grammar]

veṇudārirdhvajaṃ chittvā bhujaṃ vivyādha dakṣiṇam || 77 ||
[Analyze grammar]

tathaiva ca śrutarvāṇaṃ śarairvivyādha saptabhiḥ || 77 ||
[Analyze grammar]

śiśriye ca dhvajaṃ śrānto nyaṣīdacca vyathānvitaḥ || 77 ||
[Analyze grammar]

muñcantaḥ śaravarṣāṇi vāsudevaṃ tato'bhyayuḥ || 77 ||
[Analyze grammar]

krathakaiśikamukhyāste rathavaṃśena sarvaśaḥ || 77 ||
[Analyze grammar]

bāṇānbāṇaiśca ciccheda teṣāṃ yudhi janārdanaḥ || 77 ||
[Analyze grammar]

jaghāna caiṣāṃ saṃrabdho yatamānānyatānbahūn || 77 ||
[Analyze grammar]

punaranyāṃścatuḥṣaṣṭyā nijaghāna śitaiḥ śaraiḥ || 77 ||
[Analyze grammar]

kruddhānāpatato vīro prādravattadbalaṃ tataḥ || 77 ||
[Analyze grammar]

etasminnantare vīro balabhadro mahāyaśāḥ || 77 ||
[Analyze grammar]

jaghāna gadayā vīraṃ jarāsaṃdhaṃ mahāmṛdhe || 77 ||
[Analyze grammar]

mūrchāṃ jagāma rājā tu nipapāta ca bhūtale || 77 ||
[Analyze grammar]

sātyakirvaṅgarājaṃ tu jaghāna niśitaiḥ śaraiḥ || 77 ||
[Analyze grammar]

tatsainyaṃ vimukhaṃ cāsījjarāsaṃdhe patatyapi || 77 ||
[Analyze grammar]

sātyakirbalabhadraśca jitvā yodhān sahasraśaḥ || 77 ||
[Analyze grammar]

śaṅkhaṃ dadhmatū rājānau sarveṣāmagrataḥ sthitau || 77 ||
[Analyze grammar]

tataśca vidrute sainye jarāsaṃdhe parājite || 77 ||
[Analyze grammar]

tayoḥ śaṅkhadhvaniṃ śrutvā gacchanneva janārdanaḥ || 77 ||
[Analyze grammar]

jitaṃ magadharājasya sainyaṃ bahunṛpāśrayam || 77 ||
[Analyze grammar]

ityevaṃ cintayitvā tu vāsudevaḥ pratāpavān || 77 ||
[Analyze grammar]

pāñcajanyaṃ mahāśaṅkhaṃ dadhmau yadukulodvahaḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 87

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: