Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

mārkaṇḍeya uvāca |
brahmadattasya tanayaḥ sa vaibhrājastvajāyata |
yogātmā tapasā yukto viṣvaksena iti śrutaḥ || 1 ||
[Analyze grammar]

kadācidbrahmadattastu bhāryayā sahito vane |
vijahāra prahṛṣṭātmā yathā śacyā śatakratuḥ || 2 ||
[Analyze grammar]

tataḥ pipīlikarutaṃ sa śuśrāva narādhipaḥ |
kāminīṃ kāminastasya yācataḥ krośato bhṛśam || 3 ||
[Analyze grammar]

śrutvā tu yācyamānāṃ tāṃ kruddhāṃ sūkṣmāṃ pipīlikām |
brahmadatto mahāhāsamakasmādeva cāhasat || 4 ||
[Analyze grammar]

tataḥ sā saṃnatirdīnā vrīḍitā dīnacetanā |
nirāhārā bahutithaṃ babhūvāmitrakarśana || 5 ||
[Analyze grammar]

prasādyamānā bhartrā sā tamuvāca śucismitā |
tvayāvahasitā rājannāhaṃ jīvitumutsahe || 6 ||
[Analyze grammar]

sa tatkāraṇamācakhyau na ca sā śraddadhāti tat |
uvāca cainaṃ kupitā naiṣa bhāvo'sti pārthiva || 7 ||
[Analyze grammar]

ko vai pipīlikarutaṃ mānuṣo vettumarhati |
ṛte devaprasādādvai pūrvajātikṛtena vā |
tapaḥphalena vā rājanvidyayā vā narādhipa || 8 ||
[Analyze grammar]

yadyeṣa vai prabhāvaste sarvasattvarutajñatā || 8 ||
[Analyze grammar]

sāhaṃ yathaiva jānīyāṃ tathā pratyāyayasva mām |
prāṇānvāpi parityakṣye rājan satyena te śape || 9 ||
[Analyze grammar]

tattasyā vacanaṃ śrutvā mahiṣyāḥ paruṣaṃ vibho |
sa rājā paramāpanno devaśreṣṭhamagāttadā |
śaraṇyaṃ sarvabhūteśaṃ bhaktyā nārāyaṇaṃ prabhum || 10 ||
[Analyze grammar]

samāhito nirāhāraḥ ṣaḍrātreṇa mahāyaśāḥ |
dadarśa darśane rājā devaṃ nārāyaṇaṃ harim || 11 ||
[Analyze grammar]

uvāca cainaṃ bhagavān sarvabhūtānukampakaḥ |
brahmadatta prabhāte tvaṃ kalyāṇaṃ samavāpsyasi |
ityuktvā bhagavāndevastatraivāntaradhīyata || 12 ||
[Analyze grammar]

brahmadatto'pi rājarṣiḥ sarvasattvarutajñatām || 12 ||
[Analyze grammar]

upadiṣya ca bhāryāyai vanātpratyāgataḥ puram || 12 ||
[Analyze grammar]

caturṇāṃ tu pitā yo'sau brāhmaṇānāṃ mahātmanām |
ślokaṃ so'dhītya putrebhyaḥ kṛtakṛtya ivābhavat || 13 ||
[Analyze grammar]

sa rājānamathānvicchatsahamantriṇamacyutam |
na dadarśāntaraṃ cāpi ślokaṃ śrāvayituṃ tadā || 14 ||
[Analyze grammar]

atha rājā śiraḥsnāto labdhvā nārāyaṇādvaram |
praviveśa purīṃ prīto rathamāruhya kāñcanam || 15 ||
[Analyze grammar]

tasya raśmīnagṛhṇācca kaṇḍarīko dvijarṣabhaḥ |
camaravyajanaṃ cāpi bābhravyaḥ samavākṣipat || 16 ||
[Analyze grammar]

idamantaramityeva tataḥ sa brāhmaṇastadā |
śrāvayāmāsa rājānaṃ ślokaṃ taṃ sacivau ca tau || 17 ||
[Analyze grammar]

sapta vyādhā daśārṇeṣu mṛgāḥ kālaṃjare girau |
haṃsāḥ sarasi mānase |
te sma jātāḥ kurukṣetre brāhmaṇā vedapāragāḥ |
prasthitā dūramadhvānaṃ |
cakravākāḥ sariddvīpe yūyaṃ tebhyo'vasīdatha || 18 ||
[Analyze grammar]

tacchrutvā mohamagamadbrahmadattastadānagha |
sacivau cāsya pāñcālaḥ kaṇḍarīkaśca bhārata || 19 ||
[Analyze grammar]

srastaraśmipratodau tau patitavyajanāv ubhau |
dṛṣṭvā babhūvurasvasthāḥ paurāścāgantavaśca ha || 20 ||
[Analyze grammar]

muhūrtādiva rājā sa saha tābhyāṃ rathe sthitaḥ |
pratilabhya tataḥ saṃjñāṃ pratyāgacchadariṃdama || 21 ||
[Analyze grammar]

tataste tatsaraḥ smṛtvā yogaṃ tamupalabhya ca |
brāḥmaṇaṃ vipulairarthairbhogaiśca samayojayan || 22 ||
[Analyze grammar]

abhiṣicya svarājye tu viṣvaksenamariṃdamam |
jagāma brahmadatto'tha sadāro vanameva ha || 23 ||
[Analyze grammar]

athainaṃ saṃnatirdhīrā devalasya sutā tadā |
uvāca paramaprītā yogādvanagataṃ nṛpam || 24 ||
[Analyze grammar]

jānantyā tvaṃ mahārāja pipīlikarutajñatām |
coditaḥ krodhamuddiśya saktaḥ kāmeṣu vai mayā || 25 ||
[Analyze grammar]

ito vayaṃ gamiṣyāmo gatimiṣṭāmanuttamām |
tava cāntarhito yogastataḥ saṃsmārito mayā || 26 ||
[Analyze grammar]

sa rājā paramaprītaḥ patnyāḥ śrutvā vacastadā |
prāpya yogaṃ vanādeva gatiṃ prāpa sudurlabhām || 27 ||
[Analyze grammar]

kaṇḍarīko'pi yogātmā sāṃkhyayogamanuttamam |
prāpya yogagatiṃ siddho viśuddhaḥ svena karmaṇā || 28 ||
[Analyze grammar]

kramaṃ praṇīya pāñcālaḥ śikṣāmutpādya kevalām |
yogācāryagatiṃ prāpa yaśaścāgryaṃ mahātapāḥ || 29 ||
[Analyze grammar]

evametatpurā vṛttaṃ mama pratyakṣamacyuta |
taddhārayasva gāṅgeya śreyasā yokṣyase tataḥ || 30 ||
[Analyze grammar]

ye cānye dhārayiṣyanti teṣāṃ caritamuttamam |
tiryagyoniṣu te jātu na bhaviṣyanti karhicit || 31 ||
[Analyze grammar]

śrutvā cedamupākhyānaṃ mahārthaṃ mahatāṃ gatim |
yogadharmo hṛdi sadā parivarteta bhārata || 32 ||
[Analyze grammar]

sa tenaivānubandhena kadācil labhate śamam |
ya imaṃ śrāvayecchrāddhe pitṝnprīṇāti puṇyakṛt |
akṣayaṃ ca pitṝṇāṃ vai prītirbhavati śāśvatī || ye paṭhanti ca śṛṇvanti śrāvayanti ca ye dvijān |
tato manogatiṃ yāti siddhānāṃ bhuvi durlabhām || 33 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evametatpurā gītaṃ mārkaṇḍeyena dhīmatā |
śrāddhasya phalamuddiśya somasyāpyāyanāya vai || 34 ||
[Analyze grammar]

somo hi bhagavāndevo lokasyāpyāyanaṃ param |
vṛṣṇivaṃśaprasaṅgena tasya vaṃśaṃ nibodha me || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 19

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: