Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

te yogadharmaniratāḥ sapta mānasacāriṇaḥ |
padmagarbho'ravindākṣaḥ kṣīragarbhaḥ sulocanaḥ |
ūrubinduḥ subinduśca haimagarbhastu saptamaḥ |
haṃsā jātā mahātmāno mānaseṣu saraḥsu ca || sumanāḥ suvāksuśuddhaśca tattvadarṣī ca tattvavit |
sunetraśca suhotraśca dvijā nāmabhireva ca || te brahmacāriṇaḥ sarve vihagāḥ kāmacāriṇaḥ |
vāyvambubhakṣāḥ satataṃ śarīrāṇyupaśoṣayan || 1 ||
[Analyze grammar]

rājā vibhrājamānastu vapuṣā tadvanaṃ tadā |
cacārāntaḥpuravṛto nandanaṃ maghavāniva || 2 ||
[Analyze grammar]

sa tānabudhyatkhacarānyogadharmātmakānbudhaḥ |
nirvedācca tamevārthamanudhyātvā puraṃ yayau || 3 ||
[Analyze grammar]

aṇuho nāma tasyāsītputraḥ paramadhārmikaḥ |
aṇudharmaratirnityamaṇuho'dhyagamatpadam || 4 ||
[Analyze grammar]

prādātkanyāṃ śukastasmai kṛtvīṃ pūjitalakṣaṇām |
sattvaśīlaguṇopetāṃ yogadharmaratāṃ sadā || 5 ||
[Analyze grammar]

sā hyuddiṣṭā purā bhīṣma pitṛkanyā maṇīṣiṇā |
sanatkumāreṇa tadā saṃnidhau mama śobhanā || 6 ||
[Analyze grammar]

satyadharmabhṛtāṃ śreṣṭhā durvijñeyākṛtātmabhiḥ |
yogā ca yogapatnī ca yogamātā tathaiva ca |
yathā te kathitaṃ pūrvaṃ pitṛsargeṣu vai mayā || 7 ||
[Analyze grammar]

vibhrājastvaṇuhaṃ rājye sthāpayitvā nareśvaraḥ |
āmantrya paurānprītātmā brāhmaṇān svasti vācya ca |
prāyātsarastapaścartuṃ yatra te sahacāriṇaḥ || 8 ||
[Analyze grammar]

sa vai tatra nirāhāro vāyubhakṣo mahātapāḥ |
tyaktvā kāmāṃstapastepe sarasastasya pārṣvataḥ || 9 ||
[Analyze grammar]

tasya saṃkalpa āsīcca teṣāmanyatarasya vai |
putratvaṃ prāpya yogena yujyeyamiti bhārata || 10 ||
[Analyze grammar]

kṛtvābhisaṃdhiṃ tapasā mahatā sa samanvitaḥ |
mahātapāḥ sa vibhrājo virarājāṃśumāniva || 11 ||
[Analyze grammar]

tato vibhrājitaṃ tena vaibhrājamiti tadvanam |
sarastacca kuruśreṣṭha vaibhrājamiti śabditam || 12 ||
[Analyze grammar]

yatra te śakunā rājaṃścatvāro yogadharmiṇaḥ |
yogabhraṣṭāstrayaścaiva dehanyāsakṛto'bhavan || 13 ||
[Analyze grammar]

kāmpilye nagare te tu brahmadattapurogamāḥ |
jātāḥ sapta mahātmānaḥ sarve vigatakalmaṣāḥ |
smṛtimanto'tra catvārastrayastu parimohitāḥ || 14 ||
[Analyze grammar]

svatantrastvaṇuhājjajñe brahmadatto mahāyaśāḥ |
yathāsyāsītpakṣibhāve saṃkalpaḥ pūrvacintitaḥ || 15 ||
[Analyze grammar]

jñānadhyānatapaḥpūtā vedavedāṅgapāragāḥ || 15 ||
[Analyze grammar]

chidradarśī sunetraśca tathā bābhravyavatsayoḥ |
jātau śrotriyadāyādau vedavedāṅgapāragau || 16 ||
[Analyze grammar]

sakhāyau brahmadattasya pūrvajātisahoṣitau |
pāñcālaḥ pañcamastatra kaṇḍarīkastathāparaḥ || 17 ||
[Analyze grammar]

pāñcālo bahvṛcastvāsīdācāryatvaṃ cakāra ha |
dvivedaḥ kaṇḍarīkastu chandogo'dhvaryureva ca || 18 ||
[Analyze grammar]

sarvasattvarutajñaśca rājāsīdaṇuhātmajaḥ |
pāñcālakaṇḍarīkābhyāṃ tasya saṃvidabhūttadā || 19 ||
[Analyze grammar]

te grāmyadharmaniratāḥ kāmasya vaśavartinaḥ |
pūrvajātikṛtenāsandharmakāmārthakovidāḥ || 20 ||
[Analyze grammar]

aṇuhastu nṛpaśreṣṭho brahmadattamakalmaṣam |
abhiṣicya tadā rājye parāṃ gatimavāptavān || 21 ||
[Analyze grammar]

brahmadattasya bhāryā tu devalasyātmajābhavat |
asitasya yogadurdharṣā saṃnatirnāma bhārata || 22 ||
[Analyze grammar]

tāmekabhāvasaṃyuktāṃ lebhe kanyāmanuttamām |
saṃnatiṃ saṃnatimatīṃ devalād yogadharmiṇīm || 23 ||
[Analyze grammar]

upayeme vidhānena brahmadatto narādhipaḥ || 23 ||
[Analyze grammar]

śeṣāstu cakravākā vai kāmpilye sahacāriṇaḥ |
te jātāḥ śrotriyakule sudaridre sahodarāḥ || 24 ||
[Analyze grammar]

dhṛtirmahāmanā vidvāṃstattvadarśī ca nāmataḥ |
vedādhyayanasaṃpannāścatvāro'cchinnadarśinaḥ || 25 ||
[Analyze grammar]

teṣāṃ saṃvidathotpannā pūrvajātikṛtā tadā |
te yoganiratāḥ siddhāḥ prasthitāḥ sarva eva hi || 26 ||
[Analyze grammar]

āmantrya pitaraṃ tāta pitā tānabravīttadā |
adharma eṣa yuṣmākaṃ yanmāṃ tyaktvā gamiṣyatha || 27 ||
[Analyze grammar]

dāridryamanapākṛtya putrārthāṃścaiva puṣkalān |
kāmānabhīpsitān sarvānmama kṛtvādya putrakāḥ |
śuśrūṣāmaprayuktvā ca kathaṃ vai gantumarhatha || 28 ||
[Analyze grammar]

te tamūcurdvijāḥ sarve pitaraṃ punareva hi |
kariṣyāmo vidhānaṃ te yena tvaṃ vartayiṣyasi || 29 ||
[Analyze grammar]

imaṃ ślokaṃ mahārthaṃ tvaṃ rājānaṃ sahamantriṇam |
śrāvayethāḥ samāgamya brahmadattamakalmaṣam || 30 ||
[Analyze grammar]

prītātmā dāsyati sa te grāmānbhogāṃśca puṣkalān |
yathepsitāṃśca sarvārthān gaccha tāta yathāsukham || 31 ||
[Analyze grammar]

etāvaduktvā te sarve pūjayitvā ca taṃ guruṃ |
yogadharmamanuprāpya paramāṃ nirvṛtiṃ yayuḥ || 32 ||
[Analyze grammar]

yoginaḥ paramātmānaḥ saṃyatenāntarātmanā || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 18

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: