Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
pitā somasya vai rājañjajñe'trirbhagavānṛṣiḥ |
athātaḥ śrūyatāṃ rājanvaṃśaḥ somasya pāvanaḥ |
yasminnailādayo bhūpāḥ kīrtyante puṇyakīrtayaḥ || yatra jāto hariḥ sākṣātkṛṣṇastrailokyapāvanaḥ |
sahasraśirasaḥ puṃso nābhihradasaroruhāt || jātasyāsītsuto dhāturatriḥ pitṛsamo guṇaiḥ |
brahmaṇo mānasātpūrvaṃ prajāsargaṃ vidhitsataḥ |
tatrātriḥ sarvalokānāṃ tasthau svavinayairvṛtaḥ |
karmaṇā manasā vācā śubhānyeva cacāra ha || 1 ||
[Analyze grammar]

ahiṃsraḥ sarvabhūteṣu dharmātmā saṃśitavrataḥ |
kāṣṭhakuḍyaśilābhūta ūrdhvabāhurmahādyutiḥ || 2 ||
[Analyze grammar]

anuttamaṃ nāma tapo yena taptaṃ mahatpurā |
trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam || 3 ||
[Analyze grammar]

tatordhvaretasastasya sthitasyānimiṣasya hi |
somatvaṃ tanurāpede mahābuddhasya bhārata || 4 ||
[Analyze grammar]

ūrdhvamācakrame tasya somatvaṃ bhāvitātmanaḥ |
netrābhyāṃ vāri susrāva daśadhā dyotayaddiśaḥ || 5 ||
[Analyze grammar]

taṃ garbhaṃ daśadhā dṛṣṭvā daśa devyo dadhustataḥ |
sametya dhārayāmāsurna ca tāḥ tamaśaknuvan || 6 ||
[Analyze grammar]

sa tābhyaḥ sahasaivātha digbhyo garbhaḥ prabhānvitaḥ |
papāta bhāsayaṃl lokāñchītāṃśuḥ sarvabhāvanaḥ || 7 ||
[Analyze grammar]

yadā na dhāraṇe śaktāstasya garbhasya tā diśaḥ |
tatastābhiḥ sahaivāśu nipatāta vasuṃdharām || 8 ||
[Analyze grammar]

patitaṃ somamālokya brahmā lokapitāmahaḥ |
rathamāropayāmāsa lokānāṃ hitakāmyayā || 9 ||
[Analyze grammar]

sa hi vedamayastāta dharmātmā satyasaṃgaraḥ |
yukto vājisahasreṇa siteneti hi naḥ śrutam || 10 ||
[Analyze grammar]

tasminnipatite devāḥ putre'treḥ paramātmani |
tuṣṭuvurbrahmaṇaḥ putrā mānasāḥ sapta ye śrutāḥ || 11 ||
[Analyze grammar]

tathaivāṅgirasastatra bhṛgorevātmajaiḥ saha |
ṛgbhiryajurbhiḥ sāmabhiratharvāṅgirasairapi || 12 ||
[Analyze grammar]

tasya saṃstūyamānasya tejaḥ somasya bhāsvataḥ |
āpyāyamānaṃ lokāṃstrīnbhāvayāmāsa sarvataḥ || 13 ||
[Analyze grammar]

sa tena rathamukhyena sāgarāntāṃ vasuṃdharām |
triḥsaptakṛtvo'tiyaśāścakārābhipradakṣiṇām || 14 ||
[Analyze grammar]

tasya yaccyāvitaṃ tejaḥ pṛthivīmanvapadyata |
oṣadhyastāḥ samudbhūtāstejasā prajvalantyuta || 15 ||
[Analyze grammar]

tābhiṛ dhāryo hyayaṃ lokaḥ prajāścaiva caturvidhāḥ |
poṣṭā hi bhagavān somo jagato jagatīpate || 16 ||
[Analyze grammar]

sa labdhatejā bhagavān saṃstavaiḥ svaiśca karmabhiḥ |
tapastepe mahābhāga padmānāṃ daśatīrdaśa || 17 ||
[Analyze grammar]

hiraṇyavarṇā yā devyo dhārayantyātmanā jagat |
nidhistāsāmabhūddevaḥ prakhyātaḥ svena karmaṇā || 18 ||
[Analyze grammar]

tatastasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ |
bījauṣadhīnāṃ viprāṇāmapāṃ ca janamejaya || 19 ||
[Analyze grammar]

so'bhiṣikto mahātejā rājarājyena rājarāṭ |
trīṃl lokānbhāvayāmāsa svabhāsā bhāsvatāṃ varaḥ || 20 ||
[Analyze grammar]

saptaviṃśatimindostu dākṣāyaṇyo mahāvratāḥ |
dadau prācetaso dakṣo nakṣatrāṇīti yā viduḥ || 21 ||
[Analyze grammar]

sa tatprāpya mahad rājyaṃ somaḥ somavatāṃ varaḥ |
samājahre rājasūyaṃ sahasraśatadakṣiṇam || 22 ||
[Analyze grammar]

hotāsya bhagavānatriradhvaryurbhagavānbhṛguḥ |
hiraṇyagarbhaścodgātā brahmā brahmātvameyivān || 23 ||
[Analyze grammar]

sadasyastatra bhagavān harirnārāyaṇaḥ prabhuḥ |
sanatkumārapramukhairādyairbrahmarṣibhirvṛtaḥ || 24 ||
[Analyze grammar]

dakṣiṇāmadadātsomastrīṃl lokāniti naḥ śrutam |
tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaśca bhārata || 25 ||
[Analyze grammar]

sinīvālī kuhūścaiva dyutiḥ puṣṭiḥ prabhā vasuḥ |
kīrtirdhṛtiśca lakṣmīśca nava devyaḥ siṣevire || 26 ||
[Analyze grammar]

prāpyāvabhṛthamavyagraḥ sarvadevarṣipūjitaḥ |
taṃ mūrdhnyupāghrāya tadā somo dhātā prajāpatiḥ |
virarājāti rājendro daśadhā bhāvayandiśaḥ || 27 ||
[Analyze grammar]

tasya tatprāpya duṣprāpyamaiśvaryaṃ munisatkṛtam |
vibabhrāma matistāta vinayādanayāhṛtā || 28 ||
[Analyze grammar]

bṛhaspateḥ sa vai bhāryāṃ tārāṃ nāma yaśasvinīm |
jahāra tarasā sarvānavamatyāṅgiraḥsutān || 29 ||
[Analyze grammar]

sa yācyamāno devaiśca tathā devarṣibhiḥ saha |
naiva vyasarjayattārāṃ tasmā aṅgirase tadā || 30 ||
[Analyze grammar]

sa saṃrabdhastadā tasmindevācāryo bṛhaspatiḥ || 30 ||
[Analyze grammar]

uśanā tasya jagrāha pārṣṇimaṅgirasastadā |
sa hi śiṣyo mahātejāḥ pituḥ pūrvaṃ bṛhaspateḥ || 31 ||
[Analyze grammar]

tena snehena bhagavān rudrastasya bṛhaspateḥ |
pārṣṇigrāho'bhavaddevaḥ pragṛhyājagavaṃ dhanuḥ || 32 ||
[Analyze grammar]

tena brahmaśiro nāma paramāstraṃ mahātmanā |
uddiśya devānutsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ || 33 ||
[Analyze grammar]

tatra tad yuddhamabhavatprakhyātaṃ tārakāmayam |
devānāṃ dānavānāṃ ca lokakṣayakaraṃ mahat || 34 ||
[Analyze grammar]

tatra śiṣṭāstu ye devāstuṣitāścaiva ye bhārata |
brahmāṇaṃ śaraṇaṃ jagmurādidevaṃ pitāmaham || 35 ||
[Analyze grammar]

tato nivāryośanasaṃ taṃ vai rudraṃ ca śaṃkaram |
dadāvaṅgirase tārāṃ svayameva pitāmahaḥ || 36 ||
[Analyze grammar]

tāmantaḥprasavāṃ dṛṣṭvā vipraḥ prāha bṛhaspatiḥ |
madīyāyāṃ na te yonau garbho dhāryaḥ kathaṃ cana || 37 ||
[Analyze grammar]

satyaṃ kathaya me subhru kasya garbhastavodare || 37 ||
[Analyze grammar]

tyaja tyajāśu durbuddhe matkṣetrādāhitaṃ paraiḥ || 37 ||
[Analyze grammar]

nāhaṃ tvāṃ bhasmasātkuryāṃ striyaṃ sāṃtānike sati || 37 ||
[Analyze grammar]

śrutvā bṛhaspatervākyaṃ roṣeṇa vyākulābhavat || 37 ||
[Analyze grammar]

ayonāvasṛjattaṃ tu kumāraṃ dasyuhantamam |
iṣīkāstambamāsādya jvalantamiva pāvakam || 38 ||
[Analyze grammar]

jātamātraḥ sa bhagavāndevānāmākṣipadvapuḥ |
tataḥ saṃśayamāpannāstārāmakathayan surāḥ || 39 ||
[Analyze grammar]

satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ |
pṛcchyamānā yadā devairnāha sā sādhvasādhu vā |
kumāro mātaraṃ prāha kupito'līkalajjayā |
kiṃ na vocasyasadvṛtte ātmāvadyaṃ vadāśu me |
tadā tāṃ śaptumārabdhaḥ kumāro dasyuhantamaḥ || 40 ||
[Analyze grammar]

taṃ nivārya tato brahmā tārāṃ papraccha saṃśayam |
yadatra tathyaṃ tadbrūhi tāre kasya suto hyayam || 41 ||
[Analyze grammar]

sā prāñjaliruvācedaṃ brahmāṇaṃ varadaṃ prabhum |
somasyeti mahātmānaṃ kumāraṃ dasyuhantamam || 42 ||
[Analyze grammar]

taṃ mūrdhnyupāghrāya tadā somo dhātā prajāpatiḥ |
budha ityakaronnāma tasya putrasya dhīmataḥ |
pratikūlaṃ ca gagane samabhyuttiṣṭhate budhaḥ || 43 ||
[Analyze grammar]

utpādayāmāsa tadā putraṃ vai rājaputrikā |
tasyāpatyaṃ mahārājo babhūvailaḥ purūravāḥ |
urvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ || 44 ||
[Analyze grammar]

prasahya dharṣitastatra vivaśo rājayakṣmaṇā |
tato yakṣmābhibhūtastu somaḥ prakṣīṇamaṇḍaḥ |
jagāma śaraṇāyātha pitaraṃ so'trimeva ca || 45 ||
[Analyze grammar]

tasya tatpāpaśamanaṃ cakārātrirmahāyaśāḥ |
sa rājayakṣmaṇā muktaḥ śriyā jajvāla sarvaśaḥ || 46 ||
[Analyze grammar]

etatsomasya te janma kīrtitaṃ kīrtivardhanam |
vaṃśamasya mahārāja kīrtyamānamataḥ śṛṇu || 47 ||
[Analyze grammar]

dhanyamāyuṣyamārogyaṃ puṇyaṃ saṃkalpasādhakam |
somasya janma śrutvaiva sarvapāpaiḥ pramucyate || 48 ||
[Analyze grammar]

naro vigatakalmaṣaḥ śraddadhānaḥ prasannātmā || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 20

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: