Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 27 - vātacakrādhyāyaḥ [vātacakra-adhyāya]

[English text for this chapter is available]

āṣāḍhapaurṇamāsyāṃ tu yadyaiśāno'nilo bhavet |
astaṃ gacchati tīkṣṇāṃśau sasya sampattiruttamā || 1 ||
[Analyze grammar]

pūrvaḥ pūrvasamudravīciśikharaprasphālanāghūrṇitaścandrārkāṃśusaṭākalāpakalito vāyuryadākāśataḥ |
naikāntasthitanīlameghapaṭalā śāradyasaṃvardhitā vāsantotkaṭasasyamaṇḍitatalā sarvā mahī śobhate || 2 ||
[abhighāta | paṭalāṃ | saṃvardhitāṃ | talāṃ vidyāttadā medinīm]
[Analyze grammar]

yadā vahnau vāyurvahati gagane'khaṇḍitatanuḥ plavatyasminyoge bhagavati pataṅge pravasati |
tadā nityoddīptā jvalanaśikharāliṅgitatalā svagātroṣmocchvāsairvamati vasudhā bhasmanikaram || 3 ||
[agneyo | malayaśikharāsphālanapaṭuḥ]
[Analyze grammar]

tālīpatralatāvitānatarubhiḥ śākhāmṛgānnartayanyoge'sminplavati dhvaniḥ saparuṣo vāyuryadā dakṣiṇaḥ |
tadvad yogasamutthitastu gajavattālāṅkuśairghaṭṭitāḥ kīnāśā iva mandavārikaṇikā muñcanti meghāstadā || 4 ||
[dhvanansuparuṣo | sarvodyogasamunnatāśca | kaṇikān]
[Analyze grammar]

sūkṣmailālavalīlavaṅganicayānvyāghūrṇayan sāgare bhānorastamaye plavatyavirato vāyuryadā nairṛtaḥ |
kṣuttṛṣṇāvṛtamānuṣāsthiśakalaprastārabhāracchadā mattā pretavadhūrivogracapalā bhūmistadā lakṣyate || 5 ||
[tṛṣṇāmṛta]
[Analyze grammar]

yadā reṇūtpātaiḥ pravicalasaṭāṭopacapalaḥ pravātaḥ paścācceddinakarakarāpātasamaye |
tadā sasyopetā pravaranikarābaddhasamarā kṣitiḥ sthānasthāneṣvaviratavasāmāṃsarudhirā || 6 ||
[pravikaṭasaṭāṭopacapalaḥ | paścārdhe | pravaranṛvrābaddhasamarā | dharā sthāne sthāneṣv]
[Analyze grammar]

āṣāḍhīparvakāle yadi kiraṇapaterastakālopapattau vāyavyo vṛddhavegaḥ pavanaghanavapuḥ pannagārddhānukāri |
jānīyādvāridhārāpramuditamuditāmuktamaṇḍūkakaṇṭhāṃ sasyodbhāsaikacihnāṃ sukhabahulatayā bhāgyasenāmivorvīm || 7 ||
[plavati dhanaripuḥ pannagādānukārī | muditāṃ mukta]
[Analyze grammar]

merugrastamarīcimaṇḍalatale grīṣmāvasāne ravau vātyāmodikadambagandhasurabhirvāyuryadā cottaraḥ |
vidyudbhrāntisamastakāntikalanā mattāstadā toyadā unmattā iva naṣṭacandrakiraṇāṃ gāṃ pūrayantyambubhiḥ || 8 ||
[Analyze grammar]

vṛttāyāmāṣāḍhyāṃ kṛṣṇacaturthyāmajaikapādarkṣe |
yadi varṣati parjanyaḥ prāvṛt śastā na cenna tadā || 9 ||
[aiśāno yadi śītalo'maragaṇaiḥ saṃsevyamāno bhavet | punnāgāgurupārijātasurabhirvāyuḥ pracaṇḍadhvaniḥ]
[Analyze grammar]

naṣṭacandrārkakiranaṃ naṣṭatāraṃ na cennabhaḥ |
na tāṃ bhadrapadāṃ manye yatra devo na varṣati || 10 ||
[āpūrṇodakayauvanā vasumatī sampannasasyākulā | dharmiṣṭhāḥ praṇatārayo nṛpatayo rakṣanti varṇāṃstadā]
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the vātacakrādhyāyaḥ [vātacakra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: