Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 28 - sadyovarṣaṇādhyāyaḥ [sadyovarṣaṇa-adhyāya]

[English text for this chapter is available]

varṣāpraśne salilanilayaṃ rāśimāśritya candro lagnaṃ yāto bhavati yadi vā kendragaḥ śuklapakṣe |
saumyairdṛṣṭaḥ pracuramudakaṃ pāpadṛṣṭo'lpamambhaḥ prāvṛṭkāle sṛjati na cirāccandravadbhārgavo'pi || 1 ||
[Analyze grammar]

ārdraṃ dravyaṃ spṛśati yadi vā vāri tatsaṃjñakaṃ vā toyāsanno bhavati yadi vā toyakāryonmukho vā |
praṣṭā vācyaḥ salilamacirādasti niḥsaṃśayena pṛcchākāle salilamiti vā śrūyate yatra śabdaḥ || 2 ||
[Analyze grammar]

udayaśikharisaṃstho durnirīkṣyo'tidīptyā drutakanakanikāśaḥ snigdhavaidūryakāntiḥ |
tadahani kurute'mbhastoyakāle vivasvānpratapati yadi coccaiḥ khaṃ gato'tīva tīkṣṇam || 3 ||
[Analyze grammar]

virasamudakaṃ gonetrābhaṃ viyadvimalā diśo lavaṇavikṛtiḥ kākāṇḍābhaṃ yadā ca bhavetnabhaḥ |
pavanavigamaḥ poplūyante jhaṣāḥ sthalagāmino rasanamasakṛtmaṇḍūkānāṃ jalāgamahetavaḥ || 4 ||
[Analyze grammar]

mārjārā bhṛśamavaniṃ nakhairlikhanto lohānāṃ malanicayaḥ savisragandhaḥ |
rathyāyāṃ śiśuracitāśca setubandhāḥ samprāptaṃ jalamacirātnivedayanti || 5 ||
[likhante | śiśunicitāś]
[Analyze grammar]

girayo'ñjanacūrṇasannibhā yadi vā bāṣpaniruddhakandarāḥ |
kṛkavākuvilocanopamāḥ pariveṣāḥ śaśinaśca vṛṣṭidāḥ || 6 ||
[añjanapuñjasannibhā]
[Analyze grammar]

vinopaghātena pipīlikānāmaṇḍopasaṃkrāntirahivyavāyaḥ |
drumāvarohaśca bhujaṅgamānāṃ vṛṣṭernimittāni gavāṃ plutaṃ ca || 7 ||
[drumādhirohaś]
[Analyze grammar]

taruśikharopagatāḥ kṛkalāsā gaganatalasthitadṛṣṭinipātāḥ |
yadi ca gavāṃ ravivīkṣaṇamūrdhvaṃ nipatati vāri tadā na cireṇa || 8 ||
[Analyze grammar]

necchanti vinirgamaṃ gṛhāddhunvanti śravaṇān khurānapi |
paśavaḥ paśuvacca kukkurā yadyambhaḥ patatīti nirdiśet || 9 ||
[kurkurā]
[Analyze grammar]

yadā sthitā gṛhapaṭaleṣu kukkurā rudanti vā yadi vitataṃ viyatmukhāḥ |
divā taḍid yadi ca pinākidigbhavā tadā kṣamā bhavati samaiva vāriṇā || 10 ||
[kurkurā | bhavanti | divonmukhāḥ | ātovāroṃā]
[Analyze grammar]

śukakapotavilocanasannibho madhunibhaśca yadā himadīdhitiḥ |
pratiśaśī ca yadā divi rājate patati vāri tadā na cireṇa ca || 11 ||
[cirāddivaḥ]
[Analyze grammar]

stanitaṃ niśi vidyuto divā rudhiranibhā yadi daṇḍavatsthitāḥ |
pavanaḥ purataśca śītalo yadi salilasya tadāgamo bhavet || 12 ||
[Analyze grammar]

vallīnāṃ gaganatalonmukhāḥ pravālāḥ |
snāyante yadi jalapāṃśubhirvihaṅgāḥ |
sevante yadi ca sarīsṛpāstṛṇāgrāṇy |
āsanno bhavati tadā jalasya pātaḥ |
mayūraśukacāṣacātakasamānavarṇā yadā |
japākusumapaṅkajadyutimuṣaśca sandhyāghanāḥ |
jalorminaganakrakacchapavarāhamīnopamāḥ |
prabhūtapuṭasaṃcayā na tu cireṇa yacchantyapaḥ || 14 ||
[Analyze grammar]

paryanteṣu sudhāśaśāṅkadhavalā madhye'ñjanālitviṣaḥ snigdhā naikapuṭāḥ kṣarajjalakaṇāḥ sopānavicchedinaḥ |
māhendrīprabhavāḥ prayāntyaparataḥ prāgvā ambupāśodbhavā ye te vārimucastyajanti na cirādambhaḥ prabhūtaṃ bhuvi || 15 ||
[Analyze grammar]

śakracāpaparighapratisūryā rohito'tha taḍitaḥ pariveṣaḥ |
udgamāstamaye yadi bhānorādiśetpracuramambu tadāśu || 16 ||
[Analyze grammar]

yadi tittirapatranibhaṃ gaganaṃ muditāḥ pravadanti ca pakṣigaṇāḥ |
udayāstamaye saviturdyuniśaṃ visṛjanti ghanā na cireṇa jalam || 17 ||
[Analyze grammar]

yadyamoghakiraṇāḥ sahasragorastabhūdharakarā ivocchritāḥ |
bhūsamaṃ ca rasate yadāmbudastanmahadbhavati vṛṣṭilakṣaṇaṃ || 18 ||
[Analyze grammar]

prāvṛṣi śītakaro bhṛguputrātsaptamarāśigataḥ śubhadṛṣṭaḥ |
sūryasutānnavapañcamago vā saptamagaśca jalāgamanāya || 19 ||
[Analyze grammar]

prāyo grahāṇāmudayāstakāle samāgame maṇḍalasaṃkrame ca |
pakṣakṣaye tīkṣṇakarāyanānte vṛṣṭirgate'rke niyamena cārdrām || 20 ||
[Analyze grammar]

samāgame patati jalaṃ jñaśukrayorjñajīvayorgurusitayośca saṅgame |
yamārayoḥ pavanahutāśajaṃ bhayaṃ hyadṛṣṭayorasahitayośca sadgrahaiḥ || 21 ||
[Analyze grammar]

agrataḥ pṛṣṭhato vāpi grahāḥ sūryāvalambinaḥ |
yadā tadā prakurvanti mahīmekārṇavāmiva || 22 ||
[Analyze grammar]

praviśati yadi khadyoto jaladasamīpeṣu rajanīṣu |
kedārapūramadhikaṃ varṣati devastadā na cirāt || 23 ||
[Analyze grammar]

varṣatyapi raṭati yadā gomāyuśca pradoṣavelāyām |
saptāhaṃ durdinamapi tadā payo nātra sandehaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the sadyovarṣaṇādhyāyaḥ [sadyovarṣaṇa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: