Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

tataḥ samāpitāhāraḥ suhṛdāmeva saṃnidhau |
priyadarśanamāliṅgamanaṅgonmūlitatrapaḥ || 1 ||
[Analyze grammar]

atha krodhāruṇamukho gomukhaḥ priyadarśanam |
pāṇāvākṛṣya tvaritaḥ svagṛhānpratiyātavān || 2 ||
[Analyze grammar]

sa mayoktaḥ samāyātaḥ krodhavistīrṇacakṣuṣā |
pāṇḍityāndhaka mitrāre mā sma tiṣṭhaḥ puro mama || 3 ||
[Analyze grammar]

pipāsormadhuśauṇḍasya madhuśuktiṃ haretkarāt |
yasya yastasya kastasmādarātiraparaḥ paraḥ || 4 ||
[Analyze grammar]

ityuktaḥ sa viṣādena tyājitaścampakābhatām |
rāhuṇeva tuṣārāṃśuragamaddhūmadhūmratām || 5 ||
[Analyze grammar]

taṃ ca dīrghamahaḥśeṣamāyatāṃ ca vibhāvarīm |
pravṛddhairgamayāmi sma niṣādāsanacaṅkramaiḥ || 6 ||
[Analyze grammar]

suhṛdvṛndavṛtaḥ prāyo dveṣyāśeṣavinodanaḥ |
priyadarśanasaṃprāpterupāyamagaveṣayam || 7 ||
[Analyze grammar]

evaṃprāye ca vṛttānte dhavaloṣṇīṣakañcukau |
vismitau ciramālokya sthavirau māmavocatām || 8 ||
[Analyze grammar]

kiṃnimittamapi brahmanbrahmadattaḥ prajeśvaraḥ |
bhavantamicchati draṣṭumiṣṭaṃ cedgamyatāmiti || 9 ||
[Analyze grammar]

idamākarṇya yatsatyamīṣadākulamānasaḥ |
gomukhasya smarāmi sma vicāracaturaṃ manaḥ || 10 ||
[Analyze grammar]

kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhavediti |
vitarkya kṣaṇamāsīnme saṃdehacchedanī matiḥ || 11 ||
[Analyze grammar]

yo bandhavyo'tha vā vadhyo na sa kañcukidūtakaḥ |
sa hi śṛṅkhalanistriṃśapāṇibhiḥ parivāryate || 12 ||
[Analyze grammar]

ye ca kecijjanā yeṣāṃ viṣaye sukhamāsate |
rājñāmājñāmavajñāya teṣāṃ jīvanti te katham || 13 ||
[Analyze grammar]

amandaspandametacca kāṅkṣitāmakṣi dakṣiṇam |
ākhyatīva priyāprāptiṃ mahyaṃ tadgamanaṃ hitam || 14 ||
[Analyze grammar]

niścityetyādi nirgatya gṛhātpravahaṇaṃ bahiḥ |
kañcukyānītamadrākṣamārukṣaṃ cāviśaṅkitaḥ || 15 ||
[Analyze grammar]

paurasaṃghātasaṃbādhaṃ rājamārgaṃ vyatītya ca |
rājadvāraṃ vrajāmi sma citramaṅgalamaṇḍalam || 16 ||
[Analyze grammar]

gomukhākhyāpitābhikhyaṃ tadadhyāsya kṣaṇaṃ tataḥ |
prāvikṣaṃ prathamāṃ kakṣāṃ dvāḥsthavṛndābhinanditaḥ || 17 ||
[Analyze grammar]

samṛddhiḥ srūyatāṃ tasyāḥ kṛtaṃ vā tatpraśaṃsayā |
ko hi varṇayituṃ śakto naro meroradhityakām || 18 ||
[Analyze grammar]

tāmatikramya pañcānyāḥ prakṛṣṭatararamyatāḥ |
saptamyāṃ dṛṣṭavānasmi mahāsthānaṃ mahīpateḥ || 19 ||
[Analyze grammar]

śrutismṛtipurāṇādigranthasāgarapāragaiḥ |
dhanurvedāditattvajñaiḥ kalādakṣaiśca sevitam || 20 ||
[Analyze grammar]

viruddhaṃ bibhrataṃ mūrtyā candramaḥsavitṛprabhām |
sukhasevyaṃ durīkṣaṃ ca taptāṃśumiva haimanam || 21 ||
[Analyze grammar]

svastikṛtvā tatastasmai jātarūpāṅgamānasam |
adhyatiṣṭhaṃ nṛpādiṣṭaṃ nirvikārāmbarāvṛtam || 22 ||
[Analyze grammar]

nṛpastu māṃ ciraṃ dṛṣṭvā snehasnigdhāyatekṣaṇaḥ |
tatastārakarājākhyaṃ senābhṛtāramaikṣata || 23 ||
[Analyze grammar]

sa tu māmabhitaḥ sthitvā kāryamātrasya vācakaḥ |
avocadvacanaṃ cāru vispaṣṭamadhurākṣaram || 24 ||
[Analyze grammar]

āryajyeṣṭha manastāvadavikṣiptaṃ kuru kṣaṇam |
rājā manmukhasaṃkrāntairvākyaistvāmeṣa bhāṣate || 25 ||
[Analyze grammar]

yeyaṃ bhāgīrathīśubhrā kāśibhūpatisaṃtatiḥ |
sā kimākhyāyate tubhyaṃ prathitā pṛthivīva yā || 26 ||
[Analyze grammar]

asyāmasya prasūtasya brahmadattasya bhūpateḥ |
ye guṇāste'pi te buddhāḥ śiśirāṃśorivāṃśavaḥ || 27 ||
[Analyze grammar]

asyāsītkāliyo nāma śreṣṭhī prāṇapriyaḥ suhṛt |
saphalairdraviṇairyasmāddraviṇeśo'pi lajjitaḥ || 28 ||
[Analyze grammar]

antarvatyāmasau patnyāṃ nītaḥ puṇyaistripiṣṭapam |
atha sā gṛhiṇī tasya kāle putraṃ vyajāyata || 29 ||
[Analyze grammar]

tasmiñjāte mahārājaḥ svātmajādapi harṣade |
pure sāntaḥpure ramyaṃ mahāmahamakārayat || 30 ||
[Analyze grammar]

sa kṛtāśeṣasaṃskāraḥ śiśurgacchan kumāratām |
aṅgairvidyākalābhiśca sakalābhiralaṃkṛtaḥ || 31 ||
[Analyze grammar]

evaṃprāye ca vṛttānte dvāḥsthairvijñāpito nṛpaḥ |
dvāre vaḥ kāliyaḥ śreṣṭhī tiṣṭhatīti sasaṃbhramaiḥ || 32 ||
[Analyze grammar]

tataścitrīyamāṇena sa nṛpeṇa praveśitaḥ |
kastvaṃ kasya kuto veti pṛṣṭaścedamabhāṣata || 33 ||
[Analyze grammar]

devāhaṃ kāliyaḥ śreṣṭhī devena svaśarīravat |
lālitaḥ pālitaścāsaṃ śikṣitaścākhilāḥ kalāḥ || 34 ||
[Analyze grammar]

so'haṃ sucaritairaṅgaiḥ sukhād yuṣmatprasādajāt |
cyāvayitvā divaṃ nīto na hi nāśo'sti karmaṇām || 35 ||
[Analyze grammar]

athāsau bhavatāṃ dāsī durmanāḥ sumanāḥ sutām |
jātāṃ putra iti khyātimanayal lobhadūṣitā || 36 ||
[Analyze grammar]

mṛṣāvādena tenāsyāḥ suralokādahaṃ cyutaḥ |
bhāryayā hi kṛtaṃ karma patyāvapi vipacyate || 37 ||
[Analyze grammar]

kule ca kulaputrasya jāto jātismaraḥ punaḥ |
etamīdṛśamākāraṃ vahāmi jananinditam || 38 ||
[Analyze grammar]

asau ca yuvatirjātā kāntākārā ca dārikā |
kasmaicidabhirūpāya varāya pratipādyatām || 39 ||
[Analyze grammar]

ahamapyetamātmānamaṅgavaikalyaninditam |
prayāge saṃnyasiṣyāmi prasthāpayata māmiti || 40 ||
[Analyze grammar]

evamādyuktavānukto vismitena sa bhūbhṛtā |
pūrvaṃ yadāvayorvṛttaṃ tatkiṃcitsmaryatāmiti || 41 ||
[Analyze grammar]

anenāpi vihasyoktaṃ yad yaddevāya rocate |
asaṃdigdhaṃ suviśrabdhastattatpṛṣṭatu māmiti || 42 ||
[Analyze grammar]

athādhyāya ciraṃ rājñā yad yatpṛṣṭaṃ cirantanam |
aśeṣaṃ tattadetena saviśeṣaṃ niveditam || 43 ||
[Analyze grammar]

athātyadbhutamityuktvā jātasaṃpratyayo nṛpaḥ |
āhainaṃ dārikā kasmai jāmātre dīyatāmiti || 44 ||
[Analyze grammar]

ayaṃ tu paritoṣeṇa skhaladakṣaramuktavān |
rocate yo varastasyai tasmai sā dīyatāmiti || 45 ||
[Analyze grammar]

tato'ntaḥpuramānāyya sā sārdhamṛṣidattayā |
pṛṣṭā devīsamūhena hriyā kūrmāṅganākṛtiḥ || 46 ||
[Analyze grammar]

asau cāsau ca jāmātā kularūpādibhūṣaṇaḥ |
bhavatyai rocate neti mātarākhyāyatāmiti || 47 ||
[Analyze grammar]

athāruṇakarachāyakapolekṣaṇayānayā |
puṇḍarīkamivāvāte mantharaṃ calitaṃ śiraḥ || 48 ||
[Analyze grammar]

athāryajyeṣṭha ityukte prasannākṣikapolayā |
svedārdrāṃśukayā prāgvanna tadvicalitaṃ śiraḥ || 49 ||
[Analyze grammar]

tadbhavān rūcitastasyai nṛpāya ca yatastataḥ |
adyaiva śreṣṭhikanyāyāḥ pāṇimālambatāmiti || 50 ||
[Analyze grammar]

tato mandaspṛheṇeva mayā anādaramantharam |
bhītāntaḥpuradṛṣṭena cirādidamudīritam || 51 ||
[Analyze grammar]

avanterahamāyātaḥ saha bhrātrā kanīyasā |
vedaśāstrāgamāyaiva na yoṣitprāptivāñchayā || 52 ||
[Analyze grammar]

kiṃ tu bhūbharturādeśo durlaṅghyaḥ puravāsibhiḥ |
yogakṣemārthibhirbhavyaistasmādevaṃ bhavatviti || 53 ||
[Analyze grammar]

etasminnantare mandraṃ satālatumuladhvani |
pratidhvānadhvanadvyoma prādhvanattūryamaṇḍalam || 54 ||
[Analyze grammar]

yaśca saṃvatsareṇāpi duḥsaṃbhāro nṛpaiḥ paraiḥ |
vivāhārthaḥ sa saṃbhāro rājñā saṃbhāritaḥ kṣaṇāt || 55 ||
[Analyze grammar]

tataḥ sāntaḥpuro rājā sa sadārasuhṛdgaṇaḥ |
rājājire mamodāraṃ karagrahamakārayat || 56 ||
[Analyze grammar]

datvā tataḥ śreṣṭhipadaṃ nagaryāṃ vittaṃ ca bhūmaṇḍalamūlyatulyam |
samṛddhimanveṣya ca kāliyasya prāsthāpayanmāṃ mudito narendraḥ || 57 ||
[Analyze grammar]

āsīcca mama lokoktiriyaṃ mayyeva saṃprati |
vardhamāno yathā rājā śreṣṭhī jāta iti sthitā || 58 ||
[Analyze grammar]

atha nandopanandādyaiḥ pravṛddhaprītivismayaiḥ |
priyadarśanayā cāsmi saha kṣiptaśacīpatiḥ || 59 ||
[Analyze grammar]

ahorātre tvatikrānte sa gomukhamapaśyataḥ |
mahāvyasanasaṃkīrṇa ivāsīnme mahotsavaḥ || 60 ||
[Analyze grammar]

āsīcca me vilakṣasya vilakṣaṃ gomukhaṃ balāt |
vidagdhasuhṛdāṃ kaścidapi nāmānayediti || 61 ||
[Analyze grammar]

tataḥ saṃmānayantaṃ tamānatānpuravāsinaḥ |
adrākṣaṃ bhṛtyavargaṃ ca saṃcarantamitastataḥ || 62 ||
[Analyze grammar]

cintitaṃ ca mayā diṅ māṃ vilakṣakamakāraṇe |
balādānāyayāmyenaṃ kiṃ duḥkhāsikayā mama || 63 ||
[Analyze grammar]

atha nandopanandābhyāmasāvānāyito mayā |
āsīnaḥ smayamānena sopālambhamivoditaḥ || 64 ||
[Analyze grammar]

kiṃ gomukhaḥ sakhā yasya prājñaṃmanyo na vidyate |
tasya sādhyāni kāryāṇi na sidhyantīti so'bravīt || 65 ||
[Analyze grammar]

sarvaprāṇabhṛtāmeva purākṛtakṛtaṃ phalam |
na tu tatkāraṇairyogyairvinā sidhyati kasyacit || 66 ||
[Analyze grammar]

yadapīdaṃ mahatkāryaṃ yuṣmābhiḥ kila sādhitam |
tatrāpi gomukhasyaiva prājñaṃmanyasya kauśalam || 67 ||
[Analyze grammar]

prabhavaḥ prabhavanto hi doṣābhāse manāgapi |
bhṛtyānudvejayantyeva teṣāṃ kiṃ kriyatāmiti || 68 ||
[Analyze grammar]

kimasminbhavatā kārye kṛtamityudite mayā |
ākhyātumayamārabdhaḥ śrūyatāṃ yanmayā kṛtam || 69 ||
[Analyze grammar]

astyahaṃ bhartsitaḥ kruddhairyuṣmābhiḥ svagṛhaṃ gataḥ |
tatra prāvṛtya mūrdhānaṃ patitvā śayano sthitaḥ || 70 ||
[Analyze grammar]

tatastrasaddrutagirā pṛṣṭo'hamṛṣidattayā |
kimetaditi tasyaiva na mayā dattamuttaram || 71 ||
[Analyze grammar]

sā yadā dṛḍhanibandhā pṛcchati sma punaḥ punaḥ |
yuṣmadvṛttāntamakhilaṃ tadā kathitavānaham || 72 ||
[Analyze grammar]

sātha pramodabāṣpārdrakapolāpṛcchadādarāt |
vatseśvarasutaḥ kaścidāryajyeṣṭho bhavediti || 73 ||
[Analyze grammar]

śapathaiḥ pratiṣidhyaināṃ tvadvṛttāntaprakāśanāt |
āma subhrū sa evāyamiti tasyai nyavedayam || 74 ||
[Analyze grammar]

athāsau sthiradhīratvaṃ gomukha śrūyatāmiti |
sāsūyā sapramodeva māmuktvākathayatkathām || 75 ||
[Analyze grammar]

āsītsumanasaḥ kāpi priyā vidyādharī sakhī |
divyajñānā marudvegā nāmnā ca priyadarśanā || 76 ||
[Analyze grammar]

sā yadṛcchāgatā caināṃ prasaṅge kvacidabravīt |
tvaṃ māmāpadi kaṣṭāyāṃ vartamānā smareriti || 77 ||
[Analyze grammar]

tataḥ śreṣṭhini kālena nīte vaivasvatakṣayam |
śreṣṭhinyāḥ kanyakā jātā śokānalaghṛtāhutiḥ || 78 ||
[Analyze grammar]

asyāstvāsīdaputrāyādraviṇasyātibhūriṇaḥ |
sārasyāsyāsmadīyasya pālakaḥ ko bhaviṣyati || 79 ||
[Analyze grammar]

uktā cāsmi purā sakhyā vyasane māṃ smareriti |
tataścintitamātraiva dadṛśe priyadarśanā || 80 ||
[Analyze grammar]

tāṃ cāsau dārikāṃ dṛṣṭvā prakarṣapramadasmitā |
avocatsakhi mā bhaiṣīrjanayitvedṛśīṃ sutām || 81 ||
[Analyze grammar]

eṣā vidyādharendrasya bhaviṣyati bhaviṣyataḥ |
priyā priyatamā tasmājjṛmbhantāṃ tūryapaṅktayaḥ || 82 ||
[Analyze grammar]

athāsāvoṣadhīgarbhaṃ baddhvā tasyāḥ sphuratkaram |
kanyāyā hāṭakaṃ dṛṣṭvā kaṇṭhe gaṇḍakamabravīt || 83 ||
[Analyze grammar]

prabhāvādoṣadherasyāḥ striyamenāṃ satīṃ janāḥ |
drakṣyanti puruṣaṃ muktvā bhaviṣyaccakravartinam || 84 ||
[Analyze grammar]

amalānantapuṇyatvātsarvajñāścakravartinaḥ |
paśyanti hi yathābhūtamarthaṃ divyena cakṣuṣā || 85 ||
[Analyze grammar]

tena yaḥ striyamevaināṃ draṣṭā sa bhavati dhruvam |
cakravartī patiścāsyāḥ sarvavidyādharādhipaḥ || 86 ||
[Analyze grammar]

oṣadhiryā ca kaṇṭhe'syāḥ sā nāmnā priyadarśanā |
idameva ca nāmāsyāḥ praśastaṃ kriyatāmiti || 87 ||
[Analyze grammar]

tena yo'yaṃ puraśreṣṭhī puruṣaḥ priyadarśanaḥ |
vidyādharendrayogyeyaṃ pramadā priyadarśanā || 88 ||
[Analyze grammar]

kiṃ ca vīṇāsamasyāyāṃ yaduktaṃ cakravartinā |
ciraṃ sundari jīveti tenaiva viditaṃ mayā || 89 ||
[Analyze grammar]

na hi śaktaḥ striyaṃ draṣṭumenāmavanigocaraḥ |
yastu paśyati sma vyaktaṃ cakravartītyabhūnmama || 90 ||
[Analyze grammar]

tvaṃ ca gomukha eveti tadaiva jñātavatyaham |
sarūpaḥ savayāścānyo nāsti yaccakravartinaḥ || 91 ||
[Analyze grammar]

rūpaṃ ca yuvarājasya tava cānāyitaṃ mayā |
kauśāmbītaḥ paṭe nyastaṃ tacca niścayakāraṇam || 92 ||
[Analyze grammar]

ityādibhirmayā cihnairayamavyabhicāritaḥ |
cakravartīti vijñātaḥ paścimaṃ stanadarśanam || 93 ||
[Analyze grammar]

yaḥ punarghaṭanopāyaḥ kāryaḥ sa bhavatānayoḥ |
ghaṭane durghaṭasyāpi caturo hi bhavāniti || 94 ||
[Analyze grammar]

evamādi tataḥ śrutvā spṛhayāmi sma mṛtyave |
yasmānniścitavānasmi trayaṃ maraṇakāraṇam || 95 ||
[Analyze grammar]

mayā satyaṃ bruvadbhartā mithyā brūteti kheditaḥ |
atra jīvati yastasya mṛta evāmṛtopamaḥ || 96 ||
[Analyze grammar]

pāṇḍityāndhasuhṛdvairi mā sma tiṣṭha puro mama |
iti yaḥ svāminādiṣṭastasya mṛtyumarhotsavaḥ || 97 ||
[Analyze grammar]

na cāsti durghaṭasyāsya ghaṭane mama kauśalam |
tasmānmaraṇamevāstu dhikprāṇānduḥsthitāniti || 98 ||
[Analyze grammar]

niryātaśca purībāhyaṃ maraṇopāyalipsayā |
kasyāpyadṛṣṭarūpasya vācamaśrauṣamambare || 99 ||
[Analyze grammar]

viparyasta nivartasva nindyānmaraṇaniścayāt |
na hi duḥkhakṣayopāyo mṛtyuriṣṭaḥ satāmiti || 100 ||
[Analyze grammar]

tataḥ śithilitodvego girā khecarayānayā |
puraḥ puruṣamadrākṣaṃ skandhāropitadārakam || 101 ||
[Analyze grammar]

asau ca dārakaḥ kuṇṭhaḥ khañjaḥ kubjaḥ pṛthūdaraḥ |
iti saṃtakṣitaḥ pitrā karkaśairvacanakṣuraiḥ || 102 ||
[Analyze grammar]

mriyasva dharṣiṇīputra pretakhāditamātṛka |
na vahāmi na puṣṇāmi bhavantaṃ niṣprayojanam || 103 ||
[Analyze grammar]

eṣa tvāṃ gāḍhamāveṣṭya grīvāṃ bhittvāthavā śiraḥ |
mārayiṣyāmi tadgaccha vaivasvatapurīmiti || 104 ||
[Analyze grammar]

tatastena vihasyoktaṃ mā vākṣīrmā ca māṃ puṣaḥ |
etāvatā hi te kāryaṃ na madīyena mṛtyunā || 105 ||
[Analyze grammar]

mayāpi kila kartavyaṃ mahatkāryaṃ mahātmanām |
tadbhavānmāṃ sahasreṇa vikrīnītāṃ mahātmasu || 106 ||
[Analyze grammar]

sahasraṃ yacca taddattaṃ paryāptaṃ jīvanaṃ yataḥ |
mā sma tasmādvinā kāryānmārayanmāṃ bhavāniti || 107 ||
[Analyze grammar]

mama tvāsīnmahātmānaḥ ke'nye yuṣmajjagattraye |
kutaścānyanmahatkāryaṃ yuṣmajjīvitarakṣaṇāt || 108 ||
[Analyze grammar]

sahasraṃ te na yatkiṃcitkoṭyāpi yadi labhyate |
tucchamūlyastathāpyeṣa tṛṇamuṣṭisamā hi sā || 109 ||
[Analyze grammar]

tattadityādi niścitya gṛhamānāyya taṃ tataḥ |
krīṇāmi sma sahasreṇa cintāmaṇimivāśmanā || 110 ||
[Analyze grammar]

ṛṣidattāmathāvocaṃ yāvatsmarasi kiṃcana |
pracchannaṃ śreṣṭhino vṛttaṃ tāvanme kathyatāmiti || 111 ||
[Analyze grammar]

kāliyena ca rājñā ca yad yatkāryaṃ rahaḥ kṛtam |
tattatsumanase bhartrā kathitaṃ dhīracetase || 112 ||
[Analyze grammar]

yacca śrutadharā kāryaṃ rājñaḥ śrutavatī guru |
tayā tadṛṣidattāyai duṣprakāśaṃ prakāśitam || 113 ||
[Analyze grammar]

tayā tayā ca tanmahyaṃ kubjāya kathitaṃ mayā |
kubjena brahmadattāya śeṣaṃ pratyakṣameva ca || 114 ||
[Analyze grammar]

tad yuṣmabhiryadādiṣṭaṃ yadatra bhavatā kṛtam |
tadācakṣveti kāryaṃ tadetadatra mayā kṛtam || 115 ||
[Analyze grammar]

ityādyākarṇya tattasmādindrajālādhikādbhutam |
prāśaṃsaṃ caritaṃ tasya praśasyā hi guṇādhikāḥ || 116 ||
[Analyze grammar]

kā vidyādharacakravartipadake tucchā ratirmādṛśaḥ suprāpaṃ dharaṇīcarairyadaparaiḥ krodhādivaśyairapi |
prajñādhikkṛtadevadānavagururyeṣāṃ suhṛdgomukhaḥ te yatpiṣṭapasaptakāptivimukhāstatkarmaṇāṃ jṛmbhitam || 117 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 27

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: