Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

Chapter 28

evaṃ vārāṇasīstaṃ māṃ dāramitrairupāsitam |
upātiṣṭhanta kāśikyāḥ śreṇayaḥ paṇyapāṇayaḥ || 1 ||
[Analyze grammar]

tāṃśca bhāṣitavānasmi sarvavṛttāntakovidaḥ |
ayamāryakaniṣṭho vaḥ śreṇiśresṭhī bhavatviti || 2 ||
[Analyze grammar]

atha yāte kvacitkāle saudhe sapriyadarśanaḥ |
sopāne tāramaśrauṣaṃ haṃsānāmiva nisvanam || 3 ||
[Analyze grammar]

mama tvāsīnna haṃsānāṃ nūpurāṇāmayaṃ dhvaniḥ |
padamantharasaṃcāro yaccāvicchinnasaṃtatiḥ || 4 ||
[Analyze grammar]

na caiṣa kulanārīṇāmupapattyā virudhyate |
utsavābhyudayeṣveva tā hi bibhrati bhūṣaṇam || 5 ||
[Analyze grammar]

tenāntaḥpurasaṃcāravārastrīcaraṇocitaḥ |
kimarthamapi sopāne caratyābharaṇadhvani || 6 ||
[Analyze grammar]

evaṃ ca vimṛśanneva tārābharaṇaśiñjitāḥ |
citrāṃśukadharā nārīrapaśyaṃ rūḍhayauvanāḥ || 7 ||
[Analyze grammar]

tāsāṃ kumudikā nāma lokalocanakaumudī |
pragalbhāpi vinīteva vanditvā māmabhāṣata || 8 ||
[Analyze grammar]

āryajyeṣṭhaṃ yaśobhāginbhavato bhartṛdārikā |
vijñāpayati vanditvā sādaraṃ rājadārikā || 9 ||
[Analyze grammar]

mayā vratakamuddiśya pūjitā devatādvijāḥ |
vaṇṭakastasya yuṣmābhiḥ sadārairgṛhyatāmiti || 10 ||
[Analyze grammar]

atha mahyaṃ susaṃskāraṃ sā samudraṃ samudgakam |
vāsaḥkusumagandhāṃśca hārigandhānupāsarat || 11 ||
[Analyze grammar]

athodvṛtya jagatsārānasau mahyamadarśayat |
dviprakārānalaṃkārānnaranārījanocitān || 12 ||
[Analyze grammar]

mayoktaṃ dvayamapyetadarhati priyadarśanā |
preṣitaṃ yoṣitā yattad yoṣideva yato'rhati || 13 ||
[Analyze grammar]

idamākarṇya tāḥ prekṣya vismitāḥ sasmitāśca mām |
tasyai dattvā ca taddravyamagacchan kṛtavandanāḥ || 14 ||
[Analyze grammar]

yaśobhāginniti śrutvā tayoktaṃ pīḍito'bhavam |
anabhyastaṃ hi yad yena tena tadvastu duḥsaham || 15 ||
[Analyze grammar]

mamāmantrayate yāvānpuruṣaḥ pramadājanaḥ |
sarvo'sāvāryaputreti muktvaitāṃ puruṣāmiti || 16 ||
[Analyze grammar]

kiṃ cānyatkulakanyānāṃ keyamīdṛksvatantratā |
yeyamasmadvidhaiḥ sārdhaṃ lokayātrā niraṅkuśaiḥ || 17 ||
[Analyze grammar]

kiṃ tu kāmayamānāpi kāmini kāmini priye |
na dhanāyatyapi svāṅgaṃ kimaṅga dhanamadhruvam || 18 ||
[Analyze grammar]

tadasyāḥ ko bhavedbhāvo mayītyetadvitarkayan |
andhakāramukhenāhaṃ gomukhena iti bhāṣitaḥ || 19 ||
[Analyze grammar]

aryaputra duranteyamīdṛśībhirbhavādṛśām |
lokayātretyathāvocamenaṃ parihasanniva || 20 ||
[Analyze grammar]

durantā vātha vā svantā na hīyaṃ prastutā mayā |
atha vā saṃkaṭāttrātā mamāstyeva bhavāniti || 21 ||
[Analyze grammar]

iti tasminnahorātre gate kumudikādikāḥ |
āgatyedamabhāṣanta savrīḍāvinayā iva || 22 ||
[Analyze grammar]

aryaputrāryaduhitā vanditvā rājadārikā |
asmaddoṣe kṛtavrīḍā vijñāpayati sāñjaliḥ || 23 ||
[Analyze grammar]

kṣamaṇīyo'yamasmākamācārātikramo yataḥ |
muḍhabhṛtyakṛtā doṣāna grāhyāḥ svāmināmiti || 24 ||
[Analyze grammar]

mayāpyuktaṃ na paśyāmi doṣamācaritaṃ tayā |
asti cetkṣānta evāsau tathāpyākhyāyatāmiti || 25 ||
[Analyze grammar]

tataḥ kumudikācaṣṭe māmapṛcchannṛpātmajā |
āryajyeṣṭhastvayālāpānbhāṣitaḥ kīdṛśāniti || 26 ||
[Analyze grammar]

āryajyeṣṭha yaśobhāginnityādau kathite mayā |
sāsūyā saviṣādeva vepamānedamabravīt || 27 ||
[Analyze grammar]

ayi vairiṇi bhartāramevaṃ vadati kāṅganā |
yathokto mandayā jyeṣṭho yaśobhāginniti tvayā || 28 ||
[Analyze grammar]

na ca tvadīyamevedaṃ vacaḥ saṃbhāvayatyasau |
parasaṃdeśahārī hi pratīto gaṇikājanaḥ || 29 ||
[Analyze grammar]

yaḥ śreṣṭhiduhiturbhartā so'smākamapi dharmataḥ |
priyadarśanayā sārdhamabhinnaiva hi me tanuḥ || 30 ||
[Analyze grammar]

aryaputrastvayā tasmādaryaputreti bhāṣyatām |
tathā vijñāpyatāṃ cedaṃ yathāvajñāṃ na manyate || 31 ||
[Analyze grammar]

asmadarthaṃ mayā ceyamucyatāṃ priyadarśanā |
vratakotsavamāsevya sāyāhne pratiyāsyati || 32 ||
[Analyze grammar]

iti śrutvedamāsīnme ko'nyaḥ paribhavaḥ paraḥ |
etasmād yadasāvāha bhāryā prasthāpyatāmiti || 33 ||
[Analyze grammar]

yā vadhūstātapādānāṃ mama bhāryā ca sā katham |
kuṭumbijanayoṣeva gacchetparagṛhāniti || 34 ||
[Analyze grammar]

atha māṃ gomukho'vocatkimasthāne viśaṅkayā |
nedaṃ paragṛhaṃ devyāstathā viditameva vaḥ || 35 ||
[Analyze grammar]

maṅgalaṃ hi vivāhāntamasyāstatraiva kāritam |
taccaitacca gṛhaṃ tasmādabhinnaṃ dṛśyatāmiti || 36 ||
[Analyze grammar]

tatastadvacanānnyāyyādanujñātā satī mayā |
prāsādāgrādavārohatsamaṃ tu priyadarśanā || 37 ||
[Analyze grammar]

atha prāsādapṛṣṭhastho dāntairujjvalamaṇḍanaiḥ |
gobhiḥ pravahaṇaṃ yuktamapaśyaṃ rājavartmani || 38 ||
[Analyze grammar]

rājakañcukibhirvṛddhairanantairvetrapāṇibhiḥ |
nārīvarṣavaraprāyajanavṛndaiśca saṃvṛtam || 39 ||
[Analyze grammar]

tacca rājakulāddṛṣṭvā gacchatpravahaṇaṃ tataḥ |
taddinaṃ gamayāmi sma dīrghabandhanadurgamam || 40 ||
[Analyze grammar]

sūryo'pi tadaharmanye bhagnākṣasyandano bhavet |
daityocchinnaturaṃgo vā yenāstaṃ kathamapyagāt || 41 ||
[Analyze grammar]

atha prāsādamāruhya rājamārgaṃ nirūpayan |
tadeva yānamadrākṣaṃ dīpikāvalayāvṛtam || 42 ||
[Analyze grammar]

avatīrya ca harmyāgrāddīpikācandrikāsakhīm |
sopāne dṛṣṭavānasmi śrāmyantīṃ priyadarśanām || 43 ||
[Analyze grammar]

tāmādāya tataḥ pāṇau madapramadabādhitām |
cirādāropayāmi sma harmyāgraśayanāntikam || 44 ||
[Analyze grammar]

kṣaṇaṃ ca tatra viśrāntāṃ tāmāliṅgamasau ca mām |
tataścaḍiti vicchinnaṃ tatkāñcīguṇabandhanam || 45 ||
[Analyze grammar]

śarāṭikuraraśreṇiḥ pulinānnalinīmiva |
śiñjānā raśanā śayyāṃ tannitambādathāpatat || 46 ||
[Analyze grammar]

tāṃ ca bhinnamaṇicchāyācchatracchāditadīpikām |
dṛṣṭvā pṛṣṭā mayā tasyāḥ saṃprāptiṃ priyadarśanā || 47 ||
[Analyze grammar]

bahu śrotavyamatrāsti krameṇa śrūyatāmiti |
uktvā ruṣṭaiva tāṃ dṛṣṭvā sācaṣṭa sma kathāmimām || 48 ||
[Analyze grammar]

astyahaṃ yuṣmadādeśādgatā kanyāvarodhanam |
na ca tatra mayā dṛṣṭā mārgayantyā nṛpātmajā || 49 ||
[Analyze grammar]

tataḥ parijanastasyāḥ prāha māṃ rājadārikā |
gṛhopavanamadhyāste tatra saṃbhāvyatāmiti || 50 ||
[Analyze grammar]

praviśya ca mayā dṛṣṭā tasminnudyānapālikā |
vasantasumanaḥkḹptamālābharaṇadhāriṇī || 51 ||
[Analyze grammar]

sā ca pṛṣṭā mayāvocad yo'yaṃ saṃdhyāvadāruṇaḥ |
aśokaṣaṇḍastatrāste vivikte rājadārikā || 52 ||
[Analyze grammar]

anena cāryaduhiturvakreṇāpi tathā vrajaḥ |
yo'yaṃ priyaṅguṣaṇḍasya yāti madhyena nirbhayaḥ || 53 ||
[Analyze grammar]

dūrātkurabakānāṃ ca kānanam |
mādhavīsahakārānāmaṅkolānāṃ ca varjaya || 54 ||
[Analyze grammar]

bhrāmyanmadhukarastenasenāsaṃbādhapādapam |
bhṛṅgadaṃśabhayātkastaṃ nāpramattastyajediti || 55 ||
[Analyze grammar]

tena ca prasthitādrākṣaṃ kadambakuṭajānapi |
mālatīsaptaparṇāśca mañjarīcchannapallavān || 56 ||
[Analyze grammar]

mama tvāsīdaho śaktirdohadasya varīyasī |
anṛtāvapi yenaite jṛmbhitāḥ pādapā iti || 57 ||
[Analyze grammar]

sātha paṅkajinīkūle himavatkaṃdharājate |
śilāpṛṣṭhe mayā dṛṣṭā sāndracandanakardame || 58 ||
[Analyze grammar]

samaśītātape'pyasminvasante śāradīva sā |
madhyaṃdine jvareṇaiva khedyamānā balīyasā || 59 ||
[Analyze grammar]

saṃtataistālavṛntaiśca candanāpādramārutaiḥ |
vījyamānā vacobhiśca sāntvyamānātikomalaiḥ || 60 ||
[Analyze grammar]

atha tasyā mayā gatvā samīpaṃ vandanā kṛtā |
tayāpi kṣiptacetastvānna kiṃcidapi bhāṣitam || 61 ||
[Analyze grammar]

tataḥ kumudikā tasyāḥ pādamālambya niṣṭhuram |
pratibuddhāmavocattāṃ bhaginī dṛśyatāmiti || 62 ||
[Analyze grammar]

tataḥ kumudikāhastamālambyotthāya māṃ ciram |
āliṅgitavatī svāṅgairdhvāntāṅgārāgniduḥsahaiḥ || 63 ||
[Analyze grammar]

sukhāsīnāṃ ca māmāha bhartā te sukhabhāgini |
satataṃ kuśalītyādi tatheti ca mayoditam || 64 ||
[Analyze grammar]

punarāha sa te bhartā chāttratvāddurjanaḥ kila |
āhārādyairdurārādhastvayā taditi me matiḥ || 65 ||
[Analyze grammar]

prītyā nandopanandābhyāṃ yenāharati sādhitam |
tena naivopacaryo'sau mayeti kathitaṃ mayā || 66 ||
[Analyze grammar]

punaruktaṃ tayā smitvā nedaṃ saṃbhāvyate tayoḥ |
rājyāṃśo daśamastābhyāmabhimānātkilojjhitaḥ || 67 ||
[Analyze grammar]

tau tvadbharturavittasya pānthasyājñātajanmanaḥ |
dāsamabhyupagacchetāṃ kathaṃ nāmeti durghaṭam || 68 ||
[Analyze grammar]

mayoktaṃ sarvamastyetatkiṃ tu tau divyacakṣuṣau |
yadevādiśataḥ kiṃcittattathaiva hi sidhyati || 69 ||
[Analyze grammar]

jyeṣṭhasya ca guṇā jyeṣṭhāstābhyāṃ kasyeti mānuṣāḥ |
tenāṅgīkṛtavantau tau madbharturbhṛtyatāmiti || 70 ||
[Analyze grammar]

bhagīrathayaśāḥ śrutvā niṣkampākṣī kathāmimām |
tanūruhavikāreṇa sāśruṇāliṅgitā balāt || 71 ||
[Analyze grammar]

evaṃ ca kṣaṇamāsīnāmāha māṃ rājadārikā |
aṅgaṃ pravahaṇakṣobhātkhinnamabhyañjyatāmiti || 72 ||
[Analyze grammar]

āstāmāstāmiti mayā anicchantyā yāvaducyate |
tāvadbalādbalātailaṃ nyadhātkumudikā mayi || 73 ||
[Analyze grammar]

sarvathākṣinikocādyairuktvā kumudikādikāḥ |
sā me'bhyaṅgāpadeśena vivṛtyāṅgāni paśyati || 74 ||
[Analyze grammar]

etattvatkaraśākhābhirlikhitaṃ mbhakam |
madīyamaṅgamālokya rājadārikayoditam || 75 ||
[Analyze grammar]

aho sakhe salajjāsi bālikā kulapālikā |
yayeha duḥsahā soḍhā komalāṅgyā kadarthanā || 76 ||
[Analyze grammar]

atha vā tvaṃ parādhīnā bhartaiva tava nirdayaḥ |
yena prabaladarpeṇa kṛtaṃ vaiṣamyamīdṛśam || 77 ||
[Analyze grammar]

ko'nyo niṣkaruṇastasmāttvaṃ yenotpalakomalā |
dantineva mahāndhena mathitā puṇḍarīkiṇī || 78 ||
[Analyze grammar]

matsaṃdeśaṃ ca vācyo'sau kimasthāne kṛtam tvayā |
na hi cūḍāmaṇiḥ pāde prabhavāmīti badhyate || 79 ||
[Analyze grammar]

idaṃ hi karkaśāḥ soḍhuṃ śaktā rājanyakanyakāḥ |
chāyākomalagātryastu na hi vānijadārikāḥ || 80 ||
[Analyze grammar]

ityādi bahu jalpitvā sā māmudvartanādibhiḥ |
satkārairannapānāntaiḥ saṃmānitavatī ciram || 81 ||
[Analyze grammar]

tasyāśca kṣaṇasaṃkṣiptaṃ mama saṃvatsarāyatam |
yuṣmatkathāprasaṅgena sārkaṃ gatamidaṃ dinam || 82 ||
[Analyze grammar]

athācalanitambābhātsvanitambādvimucya sā |
āmucanmekhalāmenāṃ mannitambe laghīyasi || 83 ||
[Analyze grammar]

bahurvisraṃsamānāyāṃ granthirasyāṃ tayā kṛtaḥ |
svahastavilatairyatnānmṛṇālītantusūtrakaiḥ || 84 ||
[Analyze grammar]

tataḥ prasthāpitavatī māmityādi vidhāya sā |
mekhalā skhalitā ceyaṃ chittvā tattantubandhanam || 85 ||
[Analyze grammar]

iti tasyāstayā citre prapañce'sminnivedite |
saṃkalpajanmanāmṛṣṭaḥ saṃkalpayitumārabhe || 86 ||
[Analyze grammar]

tayā yadguru saṃdiṣṭamupalabdhaṃ ca yattayā |
etadeva suparyāptamanurāgasya lakṣaṇam || 87 ||
[Analyze grammar]

yatpunarmekhalā baddhā niḥsarairbisatantubhiḥ |
satsvapyanyeṣu sūtreṣu tatredaṃ cintitaṃ tayā || 88 ||
[Analyze grammar]

nirdayāliṅganakṣobhādidaṃ vicchedameṣyati |
atheyaṃ mekhalā srastā śayyāyāṃ nipatiṣyati || 89 ||
[Analyze grammar]

lambāṃ cemāmasau dṛṣṭvā mannitambaviśālatām |
anayā prītimādhāsyatyapi kāmiti || 90 ||
[Analyze grammar]

ekaikato'pi vṛttānta upapanne tayā kṛte |
mayā tu jñātakāryatvādutprekṣeyamupekṣitā || 91 ||
[Analyze grammar]

athāhamabravaṃ śyāmā bhagīrathayaśāḥ sphuṭam |
kathaṃ vettheti sāpṛcchadathetthamahamuktavān || 92 ||
[Analyze grammar]

gaurāṇāmasitābhāsamasitānāṃ sitādhikam |
śyāmānāṃ maṇḍanaṃ tajjñais citravarṇaṃ tu varṇitam || 93 ||
[Analyze grammar]

pārijātasragābhābhā yadiyaṃ mekhalā tataḥ |
bālā dūrvādalaśyāmā niyataṃ rājadārikā || 94 ||
[Analyze grammar]

kiṃ ca nānyā tataḥ kāciddarśanīyatamā yataḥ |
darśanīyatamā śyāmā nārīṇāmiti darśanam || 95 ||
[Analyze grammar]

tayoktaṃ dhigdhigastveṣāṃ ratnalakṣaṇakāriṇām |
janaḥ pracchādanīyo'pi khyāpito yaiḥ śaṭhairapi || 96 ||
[Analyze grammar]

ityādyā kathayā tasyāḥ kṣapāyāḥ praharadvayam |
prāptyupāyavicāreṇa tṛtīyaḥ prerito mayā || 97 ||
[Analyze grammar]

mama tvasīdiyaṃ cintā kiṃ mamopāyacintayā |
devatāstatkariṣyanti yena śāntirbhaviṣyati || 98 ||
[Analyze grammar]

vegavatyādikāprāptāv upāyaḥ kaḥ kṛto mayā |
yathā tāḥ prāptavānasmi tathā rājasutāmiti || 99 ||
[Analyze grammar]

atha māmekadāgatya sāyaṃ kumudikāvadat |
bhagīrathayaśā yuṣmānvanditvā yācate yathā || 100 ||
[Analyze grammar]

ye mayāropitāścūtāmādhavīcampakādayaḥ |
te jātā mañjarībhārabharabhaṅgurapallavāḥ || 101 ||
[Analyze grammar]

ataḥ śvastatra gatvāhaṃ mādhavīsahakārayoḥ |
kartrī vivāhasaṃskāramapareṣāṃ ca pūjanam || 102 ||
[Analyze grammar]

tena yuṣmadgṛhadvārādgṛhītvā priyadarśanām |
prātareva prāyātāsmi tadeṣā mucyatāmiti || 103 ||
[Analyze grammar]

atha tasyai pratijñāya gacchatvevaṃ bhavatviti |
draṣṭavyā rājaputrīti khidyamāno'nayaṃ niśām || 104 ||
[Analyze grammar]

prātaḥ kumudikāgatya bhāṣate sma sasaṃbhramā |
bhagīrathayaśāḥ prāptā gacchatvaryasuteti mām || 105 ||
[Analyze grammar]

atha tāṃ dṛṣṭavānasmi prasthāpya priyadarśanām |
prāsādāgrasthito dvāḥsthasvacchapravahaṇāsthitām || 106 ||
[Analyze grammar]

āstāṃ ca mama tāṃ dṛṣṭvā kṣaṇaṃ mānasacakṣuṣī |
suṣuptāvasthitasyeva naṣṭasaṃkalpadarśane || 107 ||
[Analyze grammar]

sarvathā puṇyavantaste surāsuranaroragāḥ |
asāvakālamṛtyuryairnārīrūpo na vīkṣitaḥ || 108 ||
[Analyze grammar]

tayā cānanamunnamya hṛṣṭaḥ saṃdṛṣṭavānaham |
sahasrākṣaṃ svamātmānaṃ taccakṣuṣkādikojjvalam || 109 ||
[Analyze grammar]

māṃ ca maddayitāṃ nāsau saṃmānitavatī samam |
mayi dṛṣṭamadāttasyāṃ gāḍha ṭhagrahārhaṇām || 110 ||
[Analyze grammar]

atha svayānamāropya sā priyāṃ priyadarśanām |
kañcukyādicamūguptā nagaropavanaṃ gatā || 111 ||
[Analyze grammar]

ahaṃ tu taddinaṃ nītvā kṛcchrānmandiraniṣkuṭe |
harmyamūrdhānamārohaṃ rājaputrīdidṛkṣayā || 112 ||
[Analyze grammar]

atha pravahaṇenāsau nabhasvatpaṭuraṃhasā |
madgṛhadvāramāgacchaddūrādunnamitānanā || 113 ||
[Analyze grammar]

sā ca māṃ tatra paśyantī saṃtataṃ priyadarśanām |
gāḍhaṃ niṣpīḍayantī ca ciramaṅgaṃ nyapīḍayat || 114 ||
[Analyze grammar]

vandanācchadmanā paścānmāyyātmānaṃ nidhāya sā |
cetovinimayaṃ kṛtvā pravṛttā śibikāmiti || 115 ||
[Analyze grammar]

ārādhayāmi nṛpasūnukṛte nu gaurīṃ kiṃ khānayāmi caturaistvaritaṃ suruṅgām |
ityādyupāyaśatacintanatāntacetāḥ kṛcchrānniśāmanayamapratilabdhanidraḥ || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 28

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: