Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

ityādikuṭilālāpakalāpagamitatrapām |
tāmāmantrya svamāvāsamagacchaṃ sahagomukhaḥ || 1 ||
[Analyze grammar]

ekadā punarāyātastayānuṣṭhitassatkriyaḥ |
vipaṇergṛhamāyātamapaśyaṃ priyadarśanam || 2 ||
[Analyze grammar]

kañcukaṃ muñcatastasya mayā dṛṣṭaḥ payodharaḥ |
payodharāntarālakṣyaḥ śaśīva parimaṇḍalaḥ || 3 ||
[Analyze grammar]

āsīcca mama yoṣaiṣā yatastuṅgapayodharā |
stanakeśivatītvaṃ hi prathamaṃ strītvalakṣaṇam || 4 ||
[Analyze grammar]

lokastu yadimāṃ sarvaḥ pratipannaḥ pumāniti |
bhrāntijñānamidaṃ tasya kiṃcitsādṛśyakāritam || 5 ||
[Analyze grammar]

atha vā kiṃ vikalpena mamātimiracakṣuṣaḥ |
na hi dṛṣṭena dṛṣṭārthe draṣṭurbhavati saṃśayaḥ || 6 ||
[Analyze grammar]

ityādi bahusaṃkalpamanimeṣavilocanam |
apaśyadṛṣidattā māṃ paśyantaṃ priyadarśanam || 7 ||
[Analyze grammar]

athāsau gadgadālāpā prītibāṣpāvṛtekṣaṇā |
ātmānaṃ cetayasveti priyadarśanamabravīt || 8 ||
[Analyze grammar]

asāvapi tamuddeśaṃ prakāśya jhagiti tviṣā |
taḍidguṇa ivāmbhodaṃ prāviśanmandirodaram || 9 ||
[Analyze grammar]

ṛṣidattāmathāpaśyaṃ krodhavisphāritekṣaṇaḥ |
yayāpakramitaḥ śreṣṭhī mama locanagocarāt || 10 ||
[Analyze grammar]

utthāya ca tataḥ sthānātsakāmakrodhagomukhaḥ |
punarvasugṛhaṃ prāpya paryaṅkaśaraṇo'bhavam || 11 ||
[Analyze grammar]

tataḥ kramaṃ parityajya kāmāvasthāparaṃparā |
tumulāyudhiseneva yugapadmāmabādhata || 12 ||
[Analyze grammar]

athācirāgataśrīko yathā bālaḥ pṛthagjanaḥ |
tathājñāpitavānasmi gomukhaṃ rūkṣayā girā || 13 ||
[Analyze grammar]

api pravrajitābhartaḥ priyā me priyadarśanā |
akṛtapratikarmaiva kṣipramānīyatāmiti || 14 ||
[Analyze grammar]

sa tu māmabravīttrastaḥ kā nāma priyadarśanā |
tyājitāḥ stha yayā sadyaścetasaḥ sthiratāmiti || 15 ||
[Analyze grammar]

mayoktaṃ tava yaḥ syālaḥ puruṣaḥ priyadarśanaḥ |
ayameva jagatsāraḥ pramadā priyadarśanā || 16 ||
[Analyze grammar]

yacca vakṣyasi sarvasyāṃ vārāṇasyāmayaṃ pumān |
bhavataḥ kathamekasya pramadeti taducyate || 17 ||
[Analyze grammar]

ṛṣidattā virakteti paricchinnā purā tayā |
adhunā bhavataḥ kāntā jātetyatra kimucyate || 18 ||
[Analyze grammar]

gatānugatiko lokaḥ pravṛtto hi yathā tathā |
paramārthaṃ punarveda sahasraikaḥ pumāniti || 19 ||
[Analyze grammar]

tenoktaṃ janatāsiddhaṃ viruddhamapi na tyajet |
kriyate chagalaḥ śvāpi saṃhatya bahubhirbalāt || 20 ||
[Analyze grammar]

tena yuṣmadvidhaiḥ prājñairna vācyaṃ sadapīdṛśam |
aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yadbhavet || 21 ||
[Analyze grammar]

śrūyatāṃ ca kathā tāvadarthasyāsya prakāśikā |
pramāṇaṃ hi pramāṇajñaiḥ purākalpe'pi vartitam || 22 ||
[Analyze grammar]

babhūva kauśiko nāma vedavedāṅgaviddvijaḥ |
satyavratatayā loke prasiddhaḥ satyakauśikaḥ || 23 ||
[Analyze grammar]

kadācidabhiṣekāya tena yātena jāhnavīm |
saśiṣyaparivāreṇa tarantī prekṣitā śilā || 24 ||
[Analyze grammar]

mahatāsau prayatnena śiṣyānanvaśiṣattataḥ |
nāyamartho mahānarthaḥ prakāśyaḥ putrakairiti || 25 ||
[Analyze grammar]

athaikaścapalasteṣāṃ baṭuḥ piṅgalanāmakaḥ |
vipaṇau mantrayāṃ cakre kasyacidvaṇijaḥ puraḥ || 26 ||
[Analyze grammar]

śreṣṭhi kiṃ na śṛṇoṣyekamāścaryaṃ kathayāmi te |
tarantīṃ dṛṣṭavānasmi sopādhyāyaḥ śilāmiti || 27 ||
[Analyze grammar]

athāntaḥpurikā dāsī kimapi kretumāgatā |
etadālāpamākarṇya rājapatnyai nyavedayat || 28 ||
[Analyze grammar]

tayāpi kathitaṃ rajñe sa tāṃ pṛṣṭvā paraṃparām |
baṭunākhyātamāhvāyya pṛṣṭavān satyakauśikam || 29 ||
[Analyze grammar]

satyaṃ būhīti no vācyaḥ satyavādivrato bhavān |
mithyā brūhīti no vācyaḥ kāmī mithyāvrato hi saḥ || 30 ||
[Analyze grammar]

kiṃ tu yatpiṅgalenoktametad yuktaṃ parīkṣitum |
pramadātsatyamapyete vadanti baṭavo yataḥ || 31 ||
[Analyze grammar]

saśiṣyaiḥ kila yuṣmābhistarantī prekṣitā śilā |
kimetatsatyamāho svinmṛṣetyākhyāyatāmiti || 32 ||
[Analyze grammar]

āsīccāsya dhigetāṃ me ninditāṃ satyavāditām |
duḥśraddhānamaniṣṭaṃ ca yanmayā vācyamīdṛśam || 33 ||
[Analyze grammar]

na satyamapi tadvācyaṃ yaduktamasukhāvaham |
iti satyapravādo'yaṃ na tyājyaḥ satyavādibhiḥ || 34 ||
[Analyze grammar]

tasmātsatyamidaṃ tyaktvā mṛṣāvādaśatādhikam |
asatyamabhidhāsyāmi satyavādaśatādhikam || 35 ||
[Analyze grammar]

athāvocatsa rājānaṃ rājanmithyā baṭorvacaḥ |
agniṃ paśyati yaḥ śītaṃ plavamānāṃ śilāmasau || 36 ||
[Analyze grammar]

kaḥ śraddadhyādbaṭorvācaṃ nisargādhīracetasaḥ |
capalasyopamānaṃ hi prathamaṃ baṭumarkaṭāḥ || 37 ||
[Analyze grammar]

viṣaṇṇamiti viśvāsya rājānaṃ satyakauśikaḥ |
viruddhavādinaṃ kruddhaḥ piṅgalaṃ niravāsayat || 38 ||
[Analyze grammar]

tadevaṃ lokavidviṣṭamanuyukto'pi bhūbhṛtā |
satyaṃ satyapratijño'pi nāvadatsatyakauśikaḥ || 39 ||
[Analyze grammar]

yuṣmākaṃ punarajñātaśīlacāritrajanmanām |
viruddhamidamīdṛkkaḥ śraddadhyādvadatāmiti || 40 ||
[Analyze grammar]

sa mayokto bhavāneva duḥśraddhānasya bhāṣitā |
yasyāsminpramadāratne pumāniti viparyayaḥ || 41 ||
[Analyze grammar]

kiṃ cānena pralāpena strīratnaṃ priyadarśanām |
acirātsvīkariṣyāmi krośatāṃ tvādṛśāmiti || 42 ||
[Analyze grammar]

evaṃ ca mama vṛttāntaṃ vijānannapi gomukhaḥ |
vaidyarājaṃ samāhūya vaidyarājamupāgamat || 43 ||
[Analyze grammar]

sa mamālāpamākarṇya kāyacchāyāṃ vilokya ca |
pradhārya cāparairvaidyaiḥ śanakairidamabravīt || 44 ||
[Analyze grammar]

mānaso'sya vikāro'yamīpsitālābhahetukaḥ |
tenāsmai rucitaṃ yattadāśu saṃpādyatāmiti || 45 ||
[Analyze grammar]

atha nandopanandābhyāṃ saṃskāryāhāramādarāt |
māṃ punarvasuhastena gomukhaḥ prāgabhojayat || 46 ||
[Analyze grammar]

sa cāhāraḥ susaṃskāro lobhano'pyamṛtāśinām |
triphalākvāthavaddveṣānmamāṅgāni vyadhūnayat || 47 ||
[Analyze grammar]

tato nandopanandābhyāṃ bhojyamānaḥ krameṇa tau |
saviṣādau karomi sma viṣādāviva vairiṇau || 48 ||
[Analyze grammar]

teṣu vandhyaprayatneṣu gomukhaḥ priyadarśanam |
lajjāmandapadanyāsaṃ namitānanamānayat || 49 ||
[Analyze grammar]

sa māṃ samānaparyaṅkamadhyamadhyāsitastataḥ |
grāsānagrāsayat ṣaḍvā sapta vā gomukhājñayā || 50 ||
[Analyze grammar]

ye tatpāṇisarojasaṅgasubhagā grāsā mayā svāditāstaiḥ sadyastanutāmanīyata sa me saṃkalpajanmā jvaraḥ |
śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakāmandairapyudabindubhirnavatarairujjhanti saṃtaptatām || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 26

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: