Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

idaṃ jñānamupāśritya mama sādharmyamāgatāḥ |
sarge'pi nopajāyante pralaye na vyathanti ca ||2||

The Subodhinī commentary by Śrīdhara

kiṃ ca idamiti | idaṃ vakṣyamāṇaṃ jñānamupāśrityedaṃ jñānasādhanamanuṣṭhāya mama sādharmyaṃ madrūpatvaṃ prāptāḥ santaḥ sarge'pi brahmādiṣu utpādyamāneṣvapi notpadyante | tathā pralaye'pi na vyathanti | pralaye duḥkhaṃ nānubhavanti | punarnāvartanta ityarthaḥ ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

tasyāḥ siddhairaikāntikatvaṃ darśayati idaṃ iti | idaṃ yathoktaṃ jñānaṃ jñānasādhanamupāśrityānuṣṭhāya mama parameśvarasya sādharmyaṃ madrūpatāmatyantābhedenāgatāḥ prāptāḥ santaḥ sarge'pi hiraṇyagarbhādiṣūtpadyamāneṣvapi nopajāyante | pralaye brahmaṇo'pi vināśakāle na vyathanti ca vyathante na ca līyanta ityarthaḥ ||14.2||

The Sārārthavarṣiṇī commentary by Viśvanātha

sādharmyaṃ sārūpyalakṣaṇāṃ muktim | na vyathanti na vyathante ||2||

The Gītābhūṣaṇa commentary by Baladeva

idamiti | gurūpāsanayedaṃ vakṣyamāṇaṃ jñānamupāśritya prāpya janāḥ sarveśasya mama nityāvirbhūtaguṇāṣṭakasya sādharmyaṃ sādhanāvirbhāvitena tadaṣṭakena sāmyamāgatāḥ santaḥ sarge nopajāyante sṛjikarmatāṃ nāpnuvanti pralaye na vyathante mṛtikarmatāṃ ca na yāntīti janmamṛtyubhyāṃ rahitā muktā bhavantīti mokṣe jīvabahutvamuktam | tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ityādiśrutibhyaścaitadavagatam ||2||

__________________________________________________________

Like what you read? Consider supporting this website: