Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
mayyāveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetāste me yuktatamā matāḥ ||2||

The Subodhinī commentary by Śrīdhara

tatra prathamāḥ śreṣṭhā ityuttaraṃ śrībhagavānuvāca mayīti | mayi parameśvare sarvajñādiguṇaviśiṣṭe | mana āveśyaikāgraṃ kṛtvā | nityayuktā madarthakarmānuṣṭhānādinā manniṣṭhāḥ santaḥ śreṣṭhayā śraddhayā yuktā ye māmārādhayanti te yuktatamā mamābhimatāḥ ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

The Sārārthavarṣiṇī commentary by Viśvanātha

tatra madbhaktāḥ śreṣṭhā ityāha mayi śyāmasundarākāre mama āveśyāviṣṭaṃ kṛtvā nityayuktā mannityayogakāṅkṣiṇaḥ parayā guṇātītayā śraddhayā | yaduktaṃ

sāttvikyādhyātmikī śraddhā karmaśraddhā tu rājasī |
tāmasyadharme śraddhā matsevāyāṃ tu nirguṇā || [BhP 11.25.27] iti |

te me madīyā ananyabhaktā yuktatamā yogavittamā ityarthaḥ | tenānanyabhaktebhyo nyūnā anye jñānakarmādimiśrabhaktimanto yogavittarā ityartho'bhivyañjito bhavati | tataśca jñānādbhaktiḥ śreṣṭhā bhaktāvapyananyabhaktiḥ śreṣṭhetyupapāditam ||2||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ pṛṣṭho bhagavānuvāca mayīti | ye bhaktā mayi nīlotpalaśyāmalatvādidharmiṇi svayaṃ bhagavati devakīsūnau mana āveśya nirataṃ kṛtvā parayā dṛḍhayā śraddhayopetāḥ santo māmuktalakṣaṇamupāsate | śravaṇādilakṣaṇāmupāsanāṃ mama kurvanti | nityayuktā nityaṃ madyogamicchantaste mama matena yuktatamā matāḥ | śīghramatprāpakopāyinaste ||2||

__________________________________________________________

Like what you read? Consider supporting this website: