Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

arjuna uvāca
evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate |
ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ||1||

The Subodhinī commentary by Śrīdhara


nirguṇopāsanasyaivaṃ saguṇopāsanasya ca |
śreyaḥ kataradityetannirṇetuṃ dvādaśodyamaḥ ||

pūrvādhyāyānte matkarmakṛnmatparama [Gītā 11.55] ityevaṃ bhaktiniṣṭhasya śreṣṭhatvamuktam | kaunteya pratijānīhīty[Gītā 9.31] ādinā ca tatra tatra tasyaiva śreṣṭhatvaṃ nirṇītam | tathā teṣāṃ jñānī nityayukta ekabhaktirviśiṣyata [Gītā 7.17] ityādinā sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi [Gītā 4.36] ityādinā ca jñānaniṣṭhasya śreṣṭhatvamuktam | evamubhayoḥ śraiṣṭhye'pi viśeṣajijñāsayā śrībhagavantaṃ pratyarjuna uvāca evamiti | evaṃ sarvakarmārpaṇādinā satatayuktāstvanniṣṭhāḥ santo ye bhaktāstvāṃ viśvarūpaṃ sarvajñaṃ sarvaśaktiṃ
paryupāsate dhyāyanti | ye cāpyakṣaraṃ brahmāvyaktaṃ nirviśeṣamupāsate | teṣāmubhayeṣāṃ madhye ke'tiśayena yogavido'tiśreṣṭhā ityarthaḥ ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana

pūrvādhyāyānte

matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ |
nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava || [Gītā 11.55] ityuktam |

tatra macchabdārthe sandehaḥ kiṃ nirākārameva sarvasvarūpaṃ vastu madchabdenoktaṃ bhagavatā kiṃ sākāramiti | ubhayatrāpi prayogadarśanāt |

bahūnāṃ janmanāmante jñānavānmāṃ prapadyate |
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ || [Gītā 7.19]

ityādau nirākāraṃ vastu vyapadiṣṭam | viśvarūpadarśanānantaraṃ ca

nāhaṃ vedairna tapasā na dānena na cejyayā |
śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā || [Gītā 11.53]

iti sākāraṃ vastu | ubhayośca bhagavadupadeśayoradhikāribhedenaiva vyavasthayā bhavitavyamanyathā virodhāt | tatraivaṃ sati mayā mumukṣuṇā kiṃ nirākārameva vastu cintanīyaṃ kiṃ sākāramiti svādhikāraniścayāya saguṇanirguṇavidyayorviśeṣabubhutsayā arjuna uvāca evamiti |

evaṃ matkarmakṛd[Gītā 11.55] ityādyanantaroktaprakāreṇa satatayuktā nairantaryeṇa bhagavatkarmādau sāvadhānatayā pravṛttā bhaktāḥ sākāravastvekaśaraṇāḥ santastvāmevaṃvidhaṃ sākāraṃ ye paryupāsate satataṃ cintayanti | ye cāpi sarvato viraktāstyaktasarvakarmāṇo'kṣaraṃ na kṣaratyaśnute vetyakṣarametadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamanaṇvahrasvamadīrgham [BAU 3.8.9] ityādiśrutipratiṣiddhasarvopādhi nirguṇaṃ brahma | ataevāvyaktaṃ sarvakaraṇāgocaraṃ nirākāraṃ tvāṃ paryupāsate teṣāmubhayeṣāṃ madhye ke yogavittamāḥ atiśayena
yogavidaḥ | yogaṃ samādhiṃ vindanti vidantīti yogavida ubhaye'pi | teṣāṃ madhye ke śreṣṭhā yoginaḥ keṣāṃ jñānaṃ mayānusaraṇīyamityarthaḥ ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha


dvādaśe sarvabhaktānāṃ jñānibhyaḥ śraiṣṭhyamucyate |
bhakteṣvapi praśasyante ye'dveṣādiguṇānvitāḥ ||

bhaktiprakaraṇasyopakrame

yogināmapi sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.47]

iti bhakteḥ sarvotkarṣo yathā śruteḥ | tathaivopasaṃhāre'pi tasyā evaṃ sarvotkarṣaṃ śrotukāmaḥ pṛcchati | evaṃ satatayuktā matkarmakṛnmatparamaḥ [Gītā 11.55] iti tvaduktalakṣaṇā bhaktāstvāṃ śyāmasundarākāraṃ ye ca avyaktaṃ nirviśeṣamakṣaraṃ etadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamanaṇvahrasvam [BAU 3.8.9] ityādiśrutyuktaṃ brahma upāsate | teṣāmubhayeṣāṃ yogavidāṃ madhye ke'tiśayena yogavidaśca tvaprāntau śreṣṭhamupāyaṃ jānanti na labhante | te yogavittarā iti vaktavye yogavittamā ityuktir
yogavittarāṇāmapi bahūnāṃ madhye ke yogavittamā ityarthaṃ bodhayati ||1||

The Gītābhūṣaṇa commentary by Baladeva


upāyeṣu samasteṣu śuddhā bhaktirmahābalā |
prāpayettvarayā yanmāmityāha dvādaśe hariḥ ||

jīvātmānaṃ yathāvajjñātvā vijñāya ca tadaṃśī harirdhyeya iti avināśi tu tadviddhi [Gītā 2.17] ityādibhirdvitīyādiṣvekaḥ panthā varṇitaḥ | jīvātmānaṃ hareraṃśaṃ jñātvaiva tadaṃśī haristacchravaṇādibhaktibhirdhyeya iti mayyāsaktamanāḥ pārtha [Gītā 7.1] ityādibhiḥ saptamādiṣu dvitīyapanthāḥ pradarśitaḥ | teṣveva prayāṇakāle [Gītā 8.10] ityādinā yogopasṛṣṭā | jñānayajñena cāpyanye [Gītā 9.15] ityanena jñānopasṛṣṭā ca bhaktiruktā | bhaktiṣaṭkātprākṣaṣṭhānte kevalāṃ bhaktimupadekṣyatā yogināmapi sarveṣāṃ [Gītā 6.47] ityādipadyena svaikāntinām
yuktatamatāṃ cābhihitā | tatrārjunaḥ pṛcchati evamiti | evaṃ mayyāsaktamanāḥ pārtha [Gītā 7.1] ityāditvaduktavidhayā satatayuktā ye tvāṃ śyāmasundaraṃ kṛṣṇaṃ paritaḥ kāyādivyāpārairupāsate, ye cākṣaraṃ jīvasvarūpaṃ cakṣurādibhiravyaktaṃ paryupāsate dhāraṇādhyānasamādhibhiḥ sākṣātkartumīhante paramātmakāmāsteṣāmubhayeṣāṃ madhye yogavittamāḥ śīghropāyinaḥ ke bhavanti ? ayaṃ bhāvaḥ | svānubhavapūrvakasya haridhyānasya bandhamūlatvāttena nirvighnā tatprāptirityeke | nīrūpasyātisūkṣmasya jīvātmano durdhyānatvātkiṃ
taddhyānena ? kintu haribhaktireva sarvavighnavimardinī hariprāpaṇītyeke | tasyāmeva niratāsteṣāmubhayeṣāmupāyeṣu kaḥ śreyānupāya iti taṃ bhaṇeti ||1||

__________________________________________________________

Like what you read? Consider supporting this website: