Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.17

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan |
keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā ||17||

The Subodhinī commentary by Śrīdhara

kathanaprayojanaṃ darśayan prārthayate kathamiti dvābhyām | he yogin kathaṃ kairvibhūtibhedaiḥ sadā paricintayannahaṃ tvāṃ vidyāṃ jānīyām ? vibhūtibhedena cintyo'pi tvaṃ keṣu keṣu padārtheṣu mayā cintanīyo'si ? ||17||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ prayojanaṃ tatkathanasya tadāha kathamiti dvābhyām | yogo niratiśayaiśvaryādiśaktiḥ so'syāstīti he yoginniratiśaiśvaryādiśaktiśālinnahamatisthūlamatistvāṃ devādibhirapi jñātumaśakyaṃ kathaṃ vidyāṃ jānīyāṃ sadā paricintayan sarvadā dhyāyan | nanu madvibhūtiṣu māṃ dhyāyan jñāsyasi tatrāha keṣu keṣu ca bhāveṣu cetanācetanātmakeṣu vastuṣu tvadvibhūtibhūteṣu mayā cintyo'si he bhagavan ||17||

The Sārārthavarṣiṇī commentary by Viśvanātha

yogo yogamāyāśaktirvartate yasya he yogin vanamālītivat | tvāmahaṃ kathaṃ paricintayan san tvāṃ sadā vidyāṃ jānīyām ? bhaktyā māmabhijānāti yāvān yaścāsmi tattvataḥ [BhP 11.14.11] iti tvadukteḥ | tathā keṣu bhāveṣu padārtheṣu tvaṃ cintyaḥ tvaccintanabhaktirmayā kartavyetyarthaḥ ||17||

The Gītābhūṣaṇa commentary by Baladeva

nanu kimarthaṃ tatkathanṃ tatrāha kathamiti | yogo yogamāyāśaktirastyasyeti he yogin ! tvāṃ sadā paricintayan saṃsmarannahaṃ kalyāṇānantaguṇayoginaṃ kathaṃ vidyāṃ jānīyām ? keṣu keṣu ca bhāveṣu padārtheṣu prakāśamānastvaṃ mayā cintyo dhyeyo'si ? tadetadubhayaṃ vada | tacca vibhūtyuddeśenaiva setsyatīti tāmupadiśetyarthaḥ ||17||

__________________________________________________________

Like what you read? Consider supporting this website: