Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

uddharedātmanātmānaṃ nātmānamavasādayet |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ||5||

The Subodhinī commentary by Śrīdhara

ato viṣayāsaktityāge mokṣaṃ tadāsaktau ca bandhaṃ paryālocya rāgādisvabhāvaṃ tyajedityāha uddharediti | ātmanā vivekayuktenātmānaṃ saṃsārāduddharet | na tvavasādayedadho na nayet | hi yata ātmaiva manaḥsaṅgādyuparata ātmanaḥ svasya bandhurupakārakaḥ | ripurapakārakaśca ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

yo yadaivaṃ yogārūḍho bhavati tadā tenātmanaivātmoddhṛto bhavati saṃsārānarthavrātāt | ata uddharediti | ātmanā vivekayuktena manasātmānaṃ svaṃ jīvaṃ saṃsārasamudre nimagnaṃ tata uddharet | utūrdhvaṃ haret | viṣayāsaṅgaparityāgena yogārūḍhatāmāpādayedityarthaḥ | na tu viṣayāsaṅgenātmānamavasādayetsaṃsārasamudre majjayet | hi yasmādātmaivātmano bandhurhitakārī saṃsārabandhanānmocanaheturnānyaḥ kaścillaukikasya bandhorapi snehānubandhena bandhahetutvāt | ātmaiva nānyaḥ | kaścitripuḥ śatrurahitakāriviṣayabandhanāgārapraveśātkośakāra ivātmanaḥ svasya | bāhyasyāpi ripor
ātmaprayuktatvādyuktamavadhāraṇamātmaivaa ripurātmana iti ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

yasmādindriyārthāsaktyaivātmā saṃsārakūpe patitastaṃ yatnenoddharediti | ātmanā viṣayāsaktirahitena manasātmānaṃ jīvamuddharet | viṣayāsaktisahitena manasā tvātmānaṃ nāvasādayetna saṃsārakūpe pātayet | tasmādātmā mana eva bandhurmana eva ripuḥ ||5||

The Gītābhūṣaṇa commentary by Baladeva

indriyārthādyanāsaktau hetubhāvenāha uddharediti | viṣayādyāsaktamanaskatayā saṃsārakūpe nimagnamātmānaṃ jīvamātmanā viṣayāsaktirahitena manasā tasmāduddharedūrdhvaṃ haret | viṣayāsaktena manasātmānaṃ nāvasādayettatra na nimajjayet | hi niścaye naivamātmaiva mana evātmanaḥ svasya bandhustadeva ripuḥ | smṛtiśca

mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ |
bandhāya viṣayāsaṅgo muktyai nirviṣayaṃ manaḥ || iti ||5||

__________________________________________________________

Like what you read? Consider supporting this website: