Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yadā hi nendriyārtheṣu na karmasvanuṣajjate |
sarvasaṃkalpasaṃnyāsī yogārūḍhastadocyate ||4||

The Subodhinī commentary by Śrīdhara

kīdṛśo'yaṃ yogārūḍho yasya śamaḥ kāraṇamucyata iti ? atrāha yadeti | indriyārtheṣvindriyabhogyeṣu śabdādiśu tatsādhaneṣu ca karmasu yadā nānuṣajjate āsaktiṃ na karoti | tatra hetuḥ āsaktimūlabhūtān sarvā bhogaviṣayān karmaviṣayāṃśca saṅkalpān saṃnyasituṃ tyaktuṃ śīlaṃ yasya saḥ | tadā yogārūḍha ucyate ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

kadā yogārūḍho bhavatītyucyate yadeti | yadā yasmiṃścittasamādhānakāla indriyārtheṣu śabdādiśu karmasu ca nityanaimittikakāmyalaukikapratiṣiddheṣu nānuṣajjate teṣāṃ mithyātvadarśanenātmano'kartrabhoktṛparamānanadādvayasvarūpadarśanena ca prayojanābhāvabuddhyāhameteṣāṃ kartā mamaite bhogyā ityabhiniveśarūpamanuṣaṅgaṃ na karoti | hi yasmāttasmātsarvasaṅkalpasaṃnyāsī sarveṣāṃ saṅkalpānāmidaṃ mayā kartavyametatphalaṃ bhoktavyamityevaṃ rūpāṇāṃ manovṛttiviśeṣāṇāṃ tadviṣayāṇāṃ ca kāmānāṃ tatsādhanānāṃ
ca karmaṇāṃ tyāgaśīlaḥ | tadā śabdādiṣu karmasu cānuṣaṅgasya taddhetośca saṅkalpasya yogārohaṇapratibandhakasyābhāvādyogaṃ samādhimārūḍho yogārūḍha ityucyate ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

samyakśuddhacittastu yogārūḍhastajjñāpakaṃ lakṣaṇamāha yadeti | indriyārtheṣu śabdādiṣu karmasu tatsādhaneṣu ||4||

The Gītābhūṣaṇa commentary by Baladeva

yogārūḍhatvajñāpakaṃ cihnamāha yadeti | indriyārtheṣu śabdādiṣu tatsādhaneṣu karmasu ca yadātmānandarasikaḥ sanna sajjate | tatra hetuḥ sarveti | sarvān bhogaviṣayān karmaviṣayāśca saṅkalpānāsattimūlabhūtān saṃnyasituṃ parityaktuṃ śīlaṃ yasya saḥ ||4||

__________________________________________________________

Like what you read? Consider supporting this website: