Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ārurukṣormuneryogaṃ karma kāraṇamucyate |
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ||3||

The Subodhinī commentary by Śrīdhara

tarhi yāvajjīvaṃ karmayoga eva prāpta ityāśaṅkya tasyāvadhimāha ārurukṣoriti | jñānayogamāroḍhuṃ prātumicchoḥ puṃsastadārohe kāraṇaṃ karmocyate | cittaśuddhikaratvāt | jñānayogamārūḍhasya tu tasyaiva dhyānaniṣṭhasya śamaḥ samādhiścittavikṣepakakarmoparamo jñānaparipāke kāraṇamucyate ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

tatkiṃ praśastatvātkarmayoga eva yāvajjīvamanuṣṭheya iti netyāha ārurukṣoriti | yogamantaḥkaraṇaśuddhirūpaṃ vairāgyamārurukṣorāroḍhumicchorna tvārūḍhasya munerbhaviṣyataḥ karmaphalatṛṣṇātyāginaḥ karma śāstravihitamagnihotrādi nityaṃ bhagavadarpaṇabuddhyā kṛtaṃ kāraṇaṃ yogārohaṇe sādhanamanuṣṭheyamucyate vedamukhena mayā | yogārūḍhasya yogamantaḥkaraṇaśuddhirūpaṃ vairāgyaṃ prāptavatastu tasyaiva pūrvaṃ karmiṇo'pi sataḥ śamaḥ sarvakarmasaṃnyāsa eva kāraṇamanuṣṭheyatayā jñānaparipākasādhanamucyate
||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu tarhyaṣṭāṅgayogino yāvajjīvameva niṣkāmakarmayogaḥ prāpta ityāśaṅkya tasyāvadhimāha ārurukṣoriti | muneryogābhyāsino yogaṃ niścaladhyānayogamāroḍhuṃ icchostadārohe kāraṇaṃ karma cocyate cittaśuddhikaratvāt | tatastasya yogaṃ dhyānayogamārūḍhasya dhyānaniṣṭhāprāptaḥ śamaḥ vikṣepakasarvakarmoparamaḥ kāraṇam | tadevaṃ samyakcittaśuddhirahito yogārurukṣuḥ ||3||

The Gītābhūṣaṇa commentary by Baladeva

nanvevamaṣṭāṅgayogino yāvajjīvaṃ karmānuṣṭhānaṃ prāptamiti cettatrāha ārurukṣoriti | muneryogābhyāsino yogaṃ dhyānaniṣṭhāmārurukṣostadārohe karma kāraṇaṃ hṛdviśuddhikṛttvāt | tasyaiva yogārūḍhasya dhyānaniṣṭhasya taddāḍhye śamo vikṣepakakarmoparatiḥ kāraṇam ||3||

__________________________________________________________

Like what you read? Consider supporting this website: