Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava |
na hyasaṃnyastasaṃkalpo yogī bhavati kaścana ||2||

The Subodhinī commentary by Śrīdhara

kuta ityapekṣāyāṃ karmayogasyaiva saṃnyāsatvaṃ pratipādayannāha yamiti | saṃnyāsamiti prāhuḥ prakarṣeṇa śreṣṭhatvenāhuḥ | nyāsa evātyarecayatityādi śruteḥ | kevalātphalasaṃnyasanāddhetoryogameva taṃ jānīhi | kuta ityapekṣāyāmiti śabdokto heturyoge'pyastītyāha na hīti | na saṃnyastaḥ phalasaṃkalpo yena sa karmaniṣṭho jñānaniṣṭho kaścidapi na hi yogī bhavati | ataḥ phalasaṅkalpatyāgasāmyātsaṃnyāsī ca phalasaṅkalpatyāgādeva cittavikṣepābhāvādyogī ca bhavatyeva sa ityarthaḥ ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

asaṃnyāse'pi saṃnyāsaśabdaprayoge nimittabhūtaṃ guṇayogaṃ darśayitumāha yaṃ saṃnyāsamiti | yaṃ sarvakarmatatphalaparityāgaṃ saṃnyāsamiti prāhuḥ śrutayaḥ nyāsa evātyarecayat, brāhmaṇāḥ puatraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti ityādyāḥ | yogaṃ phalatṛṣṇākartṛtvābhimānayoḥ parityāgena vihitakarmānuṣṭhānaṃ taṃ saṃnyāsaṃ viddhi he pāṇḍava | abrahmadattaṃ brahmadattamityāha taṃ vayaṃ manyāmahe
brahmadattasadṛśo'yamiti nyāyātparaśabdaḥ paratra prayujyamānaḥ sādṛśyaṃ bodhayati gauṇyā vṛttyā tadbhāvāropeṇa | prakṛte tu kiṃ sādṛśyam ? iti tadāha nahīti | hi yasmādasaṃnyastasaṃkalpo'tyaktaphalasaṅkalpaḥ kaścana kaścidapi yogī na bhavati | api tu sarvo yogī tyaktaphalasaṅkalpa eva bhavatīti phalatyāgasāmyāttṛṣṇārūpavittavṛttinirodhasāmyācca gauṇyā vṛttyā karmyeva saṃnyāsī ca yogī ca bhavatītyarthaḥ | tathā hi yogaścittavṛttinirodhaḥ [YogaS 1.2] pramāṇaviparyayavikalpanidrāsmṛtaya [YogaS 1.6] iti vṛttayaḥ pañcavidhāḥ | tatra pratyakṣānumānaśāstropamānārthāpattyabhāvākhyāni pramāṇāni ṣaḍiti vaidikāḥ | pratyakṣānumānāgamāḥ
pramāṇāni [YogaS 1.7] trīṇīti yogāḥ | antarbhāvabahirbhāvābhyāṃ saṅkocavikāsau draṣṭavyau | ataeva tārkikādīnāṃ matabhedāḥ | viparyayo mithyājñānaṃ tasya pañca bhedā avidyāsmitārāgadveṣābhiniveśaḥ [YogaS 2.3] ta eva ca kleśāḥ | śabdajñānānupātī vastuśūnyo vikalpaḥ [YogaS 1.9] pramābhramavilakṣaṇo'sadarthavyavahāraḥ śaśaviṣāṇamasatpuruṣasya catanyamityādiḥ | abhāvapratyayālambanā vṛttirnidrā [YogaS 1.10] na tu jñānādyabhāvamātramityarthaḥ | anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ [YogaS 1.11] pūrvānubhavasaṃskārajaṃ jñānamityarthaḥ | sarvavṛttijanyatvād
ante kathanam | lajjādivṛttīnāmapi āñcasvevāntarbhāvo draṣṭavyaḥ | etādṛśāṃ sarvāsāṃ cittavṛttīnāṃ norodho yoga iti ca samādhiriti ca kathyate | phalasaṅkalpastu rāgākhyastṛtīyo viparyayabhedastannirodhamātramapi gauṇyā vṛttyā yoga iti saṃnyāsa iti cocyata iti na virodhaḥ ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

karmaphalatyāga eva saṃnyāsaśabdārthaḥ | vastutastathā viṣayebhyaścittanaiścalyameva yogaśabdārthaḥ | tasmātsaṃnyāsayogaśabdayoraikyārthamevāgatamityāha yamiti | asaṃnyasto na saṃnyastastyaktaḥ saṅkalpaḥ phalākāṅkṣā viṣayabhogaspṛhā yena saḥ ||2||

The Gītābhūṣaṇa commentary by Baladeva

nanu sarvendriyavṛttiviratirūpāyāṃ jñānaniṣṭhāyāṃ saṃnyāsaśabdaścittavṛttinirodhe yogaśabdaśca paṭhyate | sa ca sarvendriyavyāpārātmake karmayoge sa saṃnyāsī ca yogī ceti bruvatā bhavatā kayā vṛttyā nīyata iti cettatrāha yamiti | yaṃ karmayogamarthatātparyajñāḥ saṃnyāsṃ prāhustameva taṃ yogamaṣṭāṅgaṃ viddhi | he pāṇḍava !

nanu siṃho mānavakaḥ ityādau śauryādiguṇasādṛśyena tathā prayogaḥ | prakṛteḥ kiṃ sādṛśyamiti cettatrāha na hīti | asaṃnyastasaṃkalpaḥ kaścana kaścidjñānayogyaṣṭāṅgayogī ca na bhavatyapi tu saṃnyastasaṃkalpa eva bhavatītyarthaḥ | saṃnyastaḥ parityaktaḥ saṅkalpaḥ phalecchā ca yena saḥ | tathā phalatyāgasādṛśyāttṛṣṇārūpacittavṛttinirodhasādṛśyācca karmayoginastadubhayatvena prayogo gauṇavṛttyeti ||2||

__________________________________________________________

Like what you read? Consider supporting this website: