Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau |
tayostu karmasaṃnyāsātkarmayogo viśiṣyate ||2||

The Subodhinī commentary by Śrīdhara

atrottaraṃ śrībhagavānuvāca saṃnyāsa iti | ayaṃ bhāvaḥ na hi vedāntavedyātmatattvajñaṃ prati karmayogamahaṃ bravīmi | yataḥ pūrvoktena saṃnyāsena virodhaḥ syāt | api tu dehātmābhimāninaṃ tvāṃ bandhuvadhādinimittaśokamohādikṛtamenaṃ saṃśayaṃ dehātmavivekajñānāsinā chittvā paramātmajñānopāyabhūtaṃ karmayogamātiṣṭheti bravīmi | karmayogena śuddhacittasyātmatattvajñāne jāte sati tatparipākārthaṃ jñānaniṣṭhāṅgatvena saṃnyāsaḥ pūrvamuktaḥ | evaṃ satyaṅgapradhānayorvikalpayogātsaṃnyāsaḥ karmayogaś
cetyetāvubhāvapi bhūmikābhedena samuccitāveva niḥśreyasaṃ sādhayataḥ | tathāpi tu tayormadhye tu karmasaṃnyāsātsakāśātkarmayogo viśiṣṭo bhavatīti ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamarjunasya praśne taduttaraṃ śrībhagavānuvāca saṃnyāsa iti | niḥśreyasakarau jñānotpattihetutvena mokṣopayoginau | tayostu karmasaṃnyāsādanadhikārikṛtātkarmayogo viśiṣyate śreyānadhikārasampādakatvena ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

karmayogo viśiṣyata iti jñāninaḥ karmakaraṇe na ko'pi doṣaḥ | pratyuta niṣkāmakarmaṇā cittaśuddhidārḍhyājjñānadārḍhyameva syāt | saṃnyāsinastu kadācitcittavaiguṇye sati tadupaśamanārthaṃ kiṃ karma niṣiddham ? jñānābhyāsapratibandhakaṃ tu cittavaiguṇyameva | viṣayagrahaṇe tu vāntāśitvameva syāditi bhāvaḥ ||2||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ pṛṣṭo śrībhagavānuvāca saṃnyāsa iti | niḥśreyasakarau muktihetū | karmasaṃnyāsājjñānayogādviśiṣyate śreṣṭho bhavati | ayaṃ bhāvaḥ na khalu labdhajñānasyāpi karmayogo doṣāvahaḥ | kintu jñānagarbhatvājjñānadārḍhyakṛdeva | jñānaniṣṭhatayā karmasannyāsinastu cittadoṣe sati taddoṣavināśāya karmānuṣṭheyaṃ pratiṣedhakaśāstrāt | karmatyāgavākyāni tvātmani ratau satyāṃ karmāṇi taṃ svayaṃ tjayantītyāhuḥ | tasmātsukaratvādapramādatvājjñānagarbhatvācca karmayogaḥ śreyāniti ||2||

__________________________________________________________

Like what you read? Consider supporting this website: