Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

arjuna uvāca
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi |
yacchreya etayorekaṃ tanme brūhi suniścitam ||1||

The Subodhinī commentary by Śrīdhara


nivārya saṃśayaṃ jiṣṇoḥ karmasaṃnyāsayogayoḥ |
jitendriyasya ca yateḥ pañcame muktimabravīt ||

ajñānasambhūtaṃ saṃśayaṃ jñānāsinā chittvā karmayogamātiṣṭha ityuktam | tatra pūrvāparavirodhaṃ manvāno'rjuna uvāca saṃnyāsamiti | yastvātmaratireva syādityādinā sarvaṃ karmākhilaṃ pārtha ityādinā ca karmasaṃnyāsaṃ kathayasi | jñānāsinā saṃśayaṃ chittvā yogamātiṣṭha iti punaryogaṃ ca kathayasi | na ca karmasaṃnyāsaḥ karmayogaśca ekasyaiva ekadaiva sambhavataḥ viruddhasvarūpatvāt | tasmādetayormadhya ekasminnanuṣṭhātavye sati mama yacchreyaḥ suniścitaṃ tadekaṃ brūhi ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana


adhyāyābhyāṃ kṛto dvābhyāṃ nirṇayaḥ karmabodhayoḥ |
karmatattyāgayordvābhyāṃ nirṇayaḥ kriyate'dhunā ||

tṛtīye'dhyāye jyāyasī cetkarmaṇaste ityādinārjunena pṛṣṭo bhagavān jñānakarmaṇorvikalpasamuccayāsambhavenādhikāribhedavyavasthayā loke'smin dvividhā niṣṭhā purā proktā mayānagha ityādinā nirṇayaṃ kṛtavān | tathā cājñādhikārikaṃ karma na jñānena saha samuccīyate tejastimirayoriva yugapadasambhavātkarmādhikārahetubhedabuddhyapanodakatvena jñānasya tadvirodhitvāt | nāpi vikalpyate ekārthatvābhāvāt | jñānakāryasyājñānanāśasya karmaṇā kartumaśakyatvāttameva viditvāpi mṛtyumeti nānyaḥ panthā vidyate'nāyanāya iti śruteḥ |

jñāne jāte tu karmakāryaṃ nāpekṣyata evetyuktaṃ yāvānartha udapāne ityatra | tathā ca jñāninaḥ karmānadhikāre niścite prārabdhakarmavaśādvṛthāceṣṭārūpeṇa tadanuṣṭhānaṃ sarvakarmasaṃnyāso veti nirvivādaṃ caturthe nirṇītam | ajñena tvantaḥkaraṇaśuddhidvārā jñānotpattaye karmāṇyanuṣṭheyāni tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena iti śruteḥ | sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate iti bhagavadvacanācca | evaṃ sarvakarmāṇi jñānārthāni | tathā sarvakarmasaṃnyāso'pi jñānārthaḥ śrūyate etameva pravrājino lokamicchantaḥ pravrajanti, śānto
dānta uparatastitikṣuḥ samāhito bhūtvātmanyevātmānaṃ paśyet, tyajataiva hi tajjñeyaṃ tyuktuḥ pratyakparaṃ padam, satyānṛte sukhaduḥkhe vedānimaṃ lokamamuṃ ca parityajyātmānamanvicchetityādau |

tatra karma tattyāgayorārādupakārakasaṃnipatyopakārakayoḥ prayājāvaghātayoriva na samuccayaḥ sambhavati viruddhatvena yaugapadyābhāvāt | nāpi karmatattyāgayorātmajñānamātraphalatvenaikārthatvādatirātrayoḥ ṣoḍaśigrahaṇāgrahaṇayoriva vikalpaḥ syāt | dvārabhedenaikārthatvābhāvāt | karmaṇo hi pāpakṣayarūpamadṛṣṭameva dvāraṃ, saṃnyāsasya tu sarvavikṣepābhāvena vicārāvasaradānarūpaṃ dṛṣṭameva dvāram | niyamāpūrvaṃ tu dṛṣṭasamavāyitvādavaghātādāviva na prayojakam | tathā cādṛṣṭārthadṛṣṭārthayorārādupakārakasaṃnipātyopakārakayorekapradhānārthatve'pi vikalpo nāstyeva | prayājāvaghātādīnām
api tatprasaṅgāt | tasmātkrameṇobhayamapyanṣṭheyam | tatrāpi saṃnyāsānantaraṃ karmānuṣṭhānaṃ cettadā parityaktapūrvāśramasvīkāreṇārūḍhapatitatvātkarmānadhikāritvaṃ prāktanasaṃnyāsavaiyarthyaṃ ca tasyādṛṣṭārthatvābhāvāt | prathamakṛtasaṃnyāsenaiva jñānādhikāralābhe taduttarakāle karmānuṣṭhānavaiyarthyaṃ ca | tasmādādau bhagavadarpaṇabuddhyā niṣkāmakarmānuṣṭhānādantaḥkaraṇaśuddhau tīvreṇa vairāgyeṇa vividiṣāyāṃ dṛḍhāyāṃ sarvakarmasaṃnyāsaḥ śravaṇamananādirūpavedāntavākyavicārāya kartavya iti bhagavato matam | tathā coktam na karmaṇāmanārambhān
naiṣkarmyaṃ puruṣo'śnute iti | vakṣyate ca

ārurukṣormuneryogaṃ karma kāraṇamucyate |
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate || [Gītā 6.3] iti |

yogo'tra tīvravairāgyapūrvikā vividiṣā | taduktaṃ vārtikakāraiḥ

pratyagvividiṣāsiddhyai vedānuvacanādayaḥ |
brahmāvāptyai tu tattyāga īpsantīti śruterbalāt || iti |

smṛtiśca
kaṣāyapaṅktiḥ karmāṇi jñānaṃ tu paramā gatiḥ |
kaṣāye karmabhiḥ pakve tato jñānaṃ pravartate || iti |

mokṣadharme
kaṣāyaṃ pācayitvā ca śreṇīsthāneṣu ca triṣu |
pravrajecca paraṃ sthānaṃ pārivrājyamanuttamam ||
bhāvinaḥ karaṇaiścāyaṃ bahusaṃsārayoniṣu |
āsādayati śuddhātmā mokṣaṃ vai prathamāśrame ||
tamāsādya tu muktasya dṛṣṭārthasya vipaścitaḥ |
triṣvāśrameṣu ko nvartho bhavetparamābhīpsitaḥ || iti |

mokṣaṃ vairāgyam | etena kramākramasaṃnyāso dvāvapi darśinau | tathā ca śrutiḥ brahmacaryaṃ samāpya gṛhī bhavedgṛhādvanī bhūtvā pravrajedyadi vetarathā brahmacaryādeva pravrajedgṛhādvā vanādvā yadahareva virajettadahareva pravrajetiti |

tasmādajñasyāviraktatādaśāyāṃ karmānuṣṭhānameva | tasyaiva viraktatādaśāyāṃ saṃnyāsaḥ śravaṇādyavasaradānena jñānārthaṃ iti daśābhedenājñamadhikṛtyaiva karmatattyāgau vyākhyātuṃ pañcamaṣaṣṭhāvadhyāyāvārabhyete | vidvatsaṃnyāsastu jñānabalādarthasiddha eveti sandehābhāvānna vicāryate |

tatraikameva jijñāsumajñaṃ prati jñānārthatvena karmatattyāgayorvigdhānāttayośca viruddhayoryugapadanuṣṭhānāsambhavānmayā jijñāsunā kimidānīmanuṣṭheyamiti sandihāno'rjuna uvāca saṃnyāsamiti |

he kṛṣṇa ! sadānandarūpa bhaktaduḥkhakarṣaṇeti | karmaṇāṃ yāvajjīvādiśrutivihitānāṃ nityānāṃ naimittikānāṃ ca saṃnyāsaṃ tyāgaṃ jijñāsumajñaṃ prati kathayasi vedamukhena punastadviruddhaṃ yogaṃ ca karmānuṣṭhānarūpaṃ śaṃsasi | etameva pravrājino lokamicchantaḥ pravrajanti, tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena ityādivākyadvayena

nirāśīryatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam || [Gītā 4.21]

chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata iti gītāvākyadvayena | tatraikamajñaṃ prati karmatattyāgayorvidhānādyugapadubhayānuṣṭhānasambhavādetayoḥ karmatattyāgayormadhye yadekaṃ śreyaḥ praśasyataraṃ manyase karma tattyāgaṃ tanme brūhi suniścitaṃ tava matamanuṣṭhānāya ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha


proktaṃ jñānādapi śreṣṭhaṃ karma taddāṛḍhyasiddhaye |
tatpadārthasya ca jñānaṃ sāmyādyā api pañcame ||

pūrvādhyāyānte śrutena vākyadvāreṇa virodhamāśaṅkamānaḥ pṛcchati sannyāsamiti |

yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya || [Gītā 4.41]

iti vākyena tvaṃ karmayogenotpannajñānasya karmasaṃnyāsaṃ brūṣe |

tasmādajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ |
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata || [Gītā 4.42]

ityanena punastasyaiva karmayogaṃ ca brūṣe | na ca karmasaṃnyāsaḥ karmayogaśca ekasyaiva ekadaiva sambhavataḥ, sthitigativatviruddhasvarūpatvāt | tasmājjñānī karmasaṃnyāsaṃ kuryāt, karmayogaṃ kuryāditi tvadabhiprāyamanavagato |haṃ pṛcchāmi etayormadhye yadekaṃ śreyastvayā suniścitaṃ tanme brūhi ||1||

The Gītābhūṣaṇa commentary by Baladeva


jñānataḥ karmaṇaḥ śraiṣṭhyaṃ sukaratvādinā hariḥ |
śuddhasya tadakartṛtvaṃ tvetyādi prāha pañcame ||

dvitīye mumukṣuṃ pratyātmavijñānaṃ mocakamabhidhāya tadupāyayā niṣkāmaṃ karma kartavyamabhyadhāt | labdhavijñānasya na kiṃcitkarmāstīti yastvātmaratireva syātiti tṛtīye, sarvaṃ karmākhilaṃ pārtha iti caturthe cāvādīt | ante tu tasmādajñānasaṃbhūtaṃ [Gītā 4.42] ityādinā tasyaiva punaḥ karmayogaṃ prāvocat | tatrārjunaḥ pṛcchati saṃnyāsamiti | he kṛṣṇa ! karmaṇāṃ sannyāsaṃ sarvendriyavyāpāraviratirūpaṃ jñānayogamityarthaḥ | punaryogaṃ karmānuṣṭhānaṃ ca sarvendriyavyāpārarūpaṃ śaṃsasi | na caikasya yugapattau sambhavetāṃ,
sthitigativattamastejovacca viruddhasvarūpatvāt | tasmāllabdhajñānaḥ karma sannyasedanutiṣṭhedveti bhavadabhimataṃ vettumaśakto'haṃ pṛcchāmi | etayoḥ karmasannyāsakarmānuṣṭhānayoryadekaṃ śreyastvayā suniścitaṃ tattvaṃ me brūhīti ||1||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: