Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati |
nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ||3||

The Subodhinī commentary by Śrīdhara

kuta ityapekṣāyāṃ saṃnyāsitvena karmayoginaṃ stuvaṃstasya śreṣṭhatvaṃ darśayati jñeya iti | rāgadveṣādirāhityena parameśvarārthaṃ karmāṇi yo'nutiṣṭhati sa nityaṃ karmānuṣṭhānakāle'pi saṃnyāsītyevaṃ jñeyaḥ | tatra hetuḥ nirdvandvo rāgadveṣādidvandvaśūnyo hi śuddhacitto jñānadvārā sukhamanāyāsenaiva bandhātsaṃsārātpramucyate ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

tameva karmayogaṃ stauti jñeya iti tribhiḥ | sa karmaṇi pravṛtto'pi nityaṃ saṃnyāsīti jñeyaḥ | ko'sau ? yo na dveṣṭi bhagavadarpaṇabuddhyā kriyamāṇaṃ karma niṣphalatvaśaṅkayā | na kāṅkṣati svargādikam | nirdvandvo rāgadveṣarahito hi yasmātsukhamanāyāsena he mahābāho bandhādantaḥkaraṇāśuddhirūpājjñānapratibandhātpramucyate nityānityavastuvivekādiprakarṣeṇa mukto bhavati ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

na ca sannyāsaprāpyo mokṣo'kṛtasaṃnyāsenaiva tena na prāpya iti vācyamityāha jñeya iti | sa tu śuddhacittaḥ karmī nityasaṃnyāsī eva jñeyaḥ | he mahābāho iti muktinagarīṃ jetuṃ sa eva mahāvīra iti bhāvaḥ ||3||

The Gītābhūṣaṇa commentary by Baladeva

kuto viśiṣyate tatrāha jñeya iti | sa viśuddhacittaḥ karmayogī nityasaṃnyāsī | sa sarvadā jñānayoganiṣṭho jñeyaḥ | yaḥ karmāntargatātmānubhavānandaparitṛptastato'nyatkiṃcitna kāṅkṣati na ca dveṣṭi | nirdvandvo dvandvasahiṣṇuḥ sukhamanāyāsena sukarakarmaniṣṭhayetyarthaḥ ||3||

__________________________________________________________

Like what you read? Consider supporting this website: