Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 1.15-18

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||15||
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||16||
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||17||
drupado draupadeyāśca sarvaśaḥ pṛthivīpate |
saubhadraśca mahābāhuḥ śaṅkhān dadhmuḥ pṛthakpṛthak ||18||

The Subodhinī commentary by Śrīdhara

tadeva vibhāgena darśayannāha pāñcajanyamiti | pāñcajanyādīni nāmāni śrīkṛṣṇādiśaṅkhānām | bhīmaḥ ghoraṃ karma yasya saḥ | vṛkavatudaraṃ yasya sa vṛkodaro mahāśaṅkhaṃ pauṇḍraṃ dadhmāviti | ananteti | nakulaḥ sughoṣaṃ nāma śaṅkhaṃ dadhmau | sahadevo maṇipuṣpakaṃ nāma | kāśyaśceti | kāśyaḥ kāśirājaḥ | kathambhūtaḥ | paramaḥ śreṣṭhaḥ iṣvāso dhanuryasya saḥ | drupada iti | he pṛthivīpate dhṛtarāṣṭra ||1518||

The Sārārthavarṣiṇī commentary by Viśvanātha

pāñcajanyādayaḥ śaṅkhādīnāṃ nāmāni | aparājitaḥ kenāpi parājetumaśakyatvāt | athavā cāpena dhanuṣā rājitaḥ pradīptaḥ ||1518||

The Gītābhūṣaṇa commentary by Baladeva

pāñcajanyamityādi pāñcajanyādayaḥ kṛṣṇādiśaṅkhānāmāhvayāḥ | atra hṛṣīkeśaśabdena parameśvarasahāyitvam | pāñcajanyādiśabdaiḥ prasiddhāhvayānekadivyaśaṅkhavattvam | rājā bhīmakarmā dhanañjaya ityebhiryudhiṣṭhirādīnāṃ rājasūyayājitvahiḍimbādinihantṛtvadigvijayāhṛtānantadhanatvāni ca vyajya pāṇḍavasenāsūtkarṣaḥ sūcyate | parasenāsu tadabhāvādapakarṣaśca | kāśya iti | kāśyaḥ kāśirājaḥ | parameṣvāsaḥ mahādhurdharaḥ | cāparājito dhanuṣā dīptaḥ | drupada iti | pṛthivīpate he dhṛtarāṣṭreti tava durmantraṇodayaḥ kulakṣayalakṣaṇo' narthaḥ samāsata
iti sūcyate ||1518||

__________________________________________________________

Like what you read? Consider supporting this website: